________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३४
अभिधान संग्रह: -- ६ अभिधानचिन्तामणिः ।
८२८
1
८३४
८३५
८३६
८३७
८३८
८३९
८४०
८४१
स्युर्दक्षिणाहवनीय गार्हपत्यास्त्रयोऽग्नयः । इदमग्नित्रयं त्रेता प्रणीतः संस्कृतोऽनलः ॥ ऋक्सामिधेनी धाय्या च समिदाधीयते यया । समिदिन्धनमेधेध्मतर्पणैधांसि भस्म तु ॥ स्याद्भूतिर्भसितं रक्षा क्षारः पात्रं स्वादिकम् । स्रुवस्स्रुगधरा सोपभृज्जुहूः पुनरुत्तरा ॥ ध्रुवा तु सर्वसंज्ञार्थं यस्यामाज्यं निधीयते । योऽभिमन्त्रय निहन्येत स स्यात्पशुरुपाकृतः || ८२९ परम्पराकं शंसनं प्रोक्षणं च वधो मखे । हिंसार्थ कर्माभिचारः स्याद्यज्ञार्ह तु यज्ञियम् ॥ ८३० हविः सांनाय्यममिक्षा शृतोष्णक्षीरगं दधि । क्षीरशरः पयस्या च तन्मस्तुनि तु वाजिनम् ||८३१ हव्यं सुरेभ्यो दातव्यं पितृभ्यः कव्यमोदनम् । आज्ये तु दधिसंयुक्ते पृषदाज्यं पृषातकम् || ८३२ दध्ना तु मधुसंयुक्तं मधुपर्क महोदय: । हवित्री तु होमकुण्डं हव्यपाकः पुनश्वरुः ॥ ८३३ अमृतं यज्ञशेषे स्याद्विघसो भुक्तशेषके । यज्ञान्तोऽवभृथः पूर्त वाप्यादीष्टं मखक्रिया ॥ इष्टापूर्ते तदुभयं बर्हिर्मुष्टिस्तु विष्टरः | अग्निहोत्र्यग्निविञ्चाहिताग्नावथाग्निरक्षणम् || अग्न्याधानमग्निहोत्रं दर्वी तु घृतलेखनी । होमाग्निस्तु महाज्वालो महावीरः प्रववत् ॥ होमधूमस्तु निगणो होमभस्म तु वैष्टुतम् । उपस्पर्शस्त्वाचमनं धारसेकौ तु सेचनम् ॥ ब्रह्मासनं ध्यानयोगासनेऽथ ब्रह्मवर्चसम् । वृत्ताध्ययनर्द्धि: पाठे स्याद्ब्रह्माञ्जलिरञ्जलिः ॥ पाठे तु मुखनिःकान्ता विप्रुषो ब्रह्मबिन्दवः । साकल्यवचनं पारायणं कल्पे विधिक्रमौ ॥ मूलेऽङ्गुष्टस्य स्याद्वाहां तीर्थं कायं कनिष्ठयोः । पित्र्यं तर्जन्यङ्गुष्ठान्तर्देवतं लङ्गुलीमुखे ॥ ब्रह्मत्वं तु ब्रह्मभूयं ब्रह्मसायुज्यमित्यपि । देवभूयादिकं तद्वदथोपाकरणं श्रुतेः ॥ संस्कारपूर्वं ग्रहणं स्यात्स्वाध्याय: पुनर्जप: । औपवस्तं तूपवासः कृच्छ्रं सांतपनादिकम् ॥ 1 प्रायः संन्यास्यनशने नियमः पुण्यकं व्रतम् । चरित्रं चरिताचारौ चारित्रचरणे अपि ॥ वृत्तं शीलं च सर्वैनोध्वंसिजप्येऽघमर्षणम् । समास्तु पादग्रहणाभिवादनोपसंग्रहाः ॥ उपवीतं यज्ञसूत्रं प्रोद्धृते दक्षिणे करे । प्राचीनावीतमन्यस्मिन्निवीतं कण्ठलम्बितम् ॥ प्राचेतसस्तु वाल्मीकिर्वल्मीककुशिनौ केविः । मैत्रावरुणवाल्मीकौ वेदव्यासस्तु माठरः ॥ द्वैपायनः पाराशर्यः कानीनो बादरायणः । व्यासोऽस्याम्बा सत्यवती वासवी गन्धकालिका ॥ ८४७ योजनगन्धा दाशेयी शालङ्कायनजा च सा । जामदग्न्यस्तु रामः स्याद्भार्गवो रेणुकासुतः ॥ ८४८ नारदस्तु देवा पिशुनः कलिकारकः । वसिष्ठोऽरुन्धतीजानिरक्षमाला त्वरुन्धती ॥ ८४९ त्रिशङ्कयाजी गाधेयो विश्वामित्रश्च कौशिकः । कुशारणिस्तु दुर्वासाः शतानन्दस्तु गौतमः || ८५० याज्ञवल्क्यो ब्रह्मरात्रियोंगेशोऽप्यथ पाणिनौ । सालातुरीयदाक्षेयौ गोनर्दीये पतञ्जलिः || कात्यायनो वररुचिर्मेधाजिच्च पुनर्वसुः । अथ व्याडिर्विन्ध्यवासी नन्दिनीतनयश्च सः ॥ स्फोटायनस्तु कक्षीवान्पालकाये करेणुभूः । वात्स्यायने मल्लनागः कौटल्यश्चणकात्मजः ॥ द्रामिल: पक्षिलस्वामीविष्णुगुप्तोऽङ्गुलश्च सः । क्षतत्रतोऽवकीर्णी स्याद्रात्यः संस्कारवर्जितः || ८५४ शिश्विदानः कृष्णकर्मा ब्रह्मबन्धुर्द्विजोऽधमः । नष्टानिवरहा जातिमात्रजीवी द्विजश्रुवः ॥ ८५५ धर्मध्वजीलिङ्गवृत्तिर्वेद हीनो निराकृतिः । वार्ताशी भोजनार्थ यो गोत्रादि वदति स्वकम् ॥ ८५६ उच्छिष्टभोजनो देवनैवेद्यबलिभोजनः । अजपस्त्वसदध्येता शाखारण्डोऽन्यशाखकः ॥
८४२
८४६
८५१ ८५२ ८५३
८५७
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
८२६
८२७
८४३
८४४
८४५
१. शमनमित्यन्ये. २. आदिकविरपि. ३. मैत्रावरुणिरपि. ४. रैणुकेयोऽपि . ५. योगीशोऽपि. ६. कात्योऽपि. ७. चाणक्योऽपि.