________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । कटम्बी कर्षकः क्षेत्री हली कृषिककार्षिकौ । कृषीवलोऽपि जित्या तु हलिः सीरस्तु लाङ्गलम् ॥८९० गोदारणं हलमीषासीते तद्दण्डपद्धती। निरीषे कुटकं फाले कृषकः कुशिकः फलम् ॥ ८९१ दानं लवित्रं तन्मुष्टौ वण्टो मत्यं समीकृतौ । गोदारणं तु कुद्दालः खनित्रं त्ववदारणम् ॥ ८९२ प्रतोदस्तु प्रवयणं प्राजनं तोत्रतोदने । योत्रं तु योक्रमाबद्धः कोटिशो लोष्टभेदनः ॥ ८९३ मेधिर्मेथिः खले वाली खले गोबन्धदारु यत् । शूद्रान्त्यवर्णी वृषलः पद्यः पज्जो जघन्यजः ॥८९४ ते तु मूर्धाभिषिक्ताद्या रथकृन्मिश्रजातयः । क्षत्रियायां द्विजान्मूर्धाभिषिक्तो विनियां पुनः ॥८९५ अम्बष्ठोऽथ पारशवनिषादौ शूद्रयोषिति । क्षत्रान्माहिष्यो वैश्यायामुग्रस्तु वृषलस्त्रियाम् ॥ ८९६ वैश्यात्तु करणः शूद्रात्त्वायोगवो विशः स्त्रियाम् । क्षत्रियायां पुनः क्षत्ता चाण्डालो ब्राह्मणस्त्रियाम्८९७ वैश्यात्तु मागधः क्षत्र्यां वैदेहिको द्विजस्त्रियाम् । सूतस्तु क्षत्रियाज्जात इति द्वादश तद्भिदः॥८९८ माहिष्येण तु जातः स्यात्करण्यां रथकारकः । कारस्तु कारी प्रकृतिः शिल्पी श्रेणिस्तु तद्गणे ॥८९९ शिल्पं कला विज्ञानं च मालाकारस्तु मालिकः । पुष्पाजीवी पुष्पलावी पुष्पाणामवचायिनी ॥९०० कल्पपालः सुराजिवी शौण्डिको मण्डहारकः । वारिवासः पानवणिग्ध्वजो ध्वज्यासुतीबलः ॥९०१
मद्यं मदिष्ठा मदिरा परिनुता कश्यं परित्रुन्मधु कापिशायनम् ।
गन्धोत्तमा कल्पमिरा परिप्लता कादम्बरी स्वादुरसा हलिप्रिया ॥१५ ९०२ शुण्डाहाला हारहूरं प्रसन्ना वारुणी सुरा । मार्तीकं मदना देवसृष्टा कापिशमब्धिजा ॥ मध्वासवे माधवको मैरेये शीधुरासवः । जगलो मेदको मद्यपङ्कः किण्वं तु नग्नहः ॥ ९०४ नमहुर्मद्यबीजं च मद्यसंधानमासुतिः । आसवोऽभिषवो मद्यमण्डकारोत्तमौ समौ ॥ गल्वर्कस्तु चषकः स्यात्सरकश्वानुतर्षणम् । शुण्डापानं मदस्थानं मधुवारा मधुक्रमाः ॥ ९०६ सपीतिः सहपानं स्यादापानं पानगोष्ठिका । उपदंशस्त्ववदंशश्चक्षणं मद्यपाशनम् ॥ ९०७ • नाडिंधमः स्वर्णकारः कलादो मुष्टिकश्च सः । तैजसावर्तनी मूषा भस्त्रा चर्मप्रसेविका ॥ ९०८
आस्फोटिनी वेधनिका शाणस्तु निकषः कषः । संदंशः स्यात्कङ्कमुखो भ्रमः कुन्दं च यत्रकम्।।९०९ वैकटिको मणिकारः शौल्विकस्ताम्रकुट्टकः । शाङ्खिकः स्यात्काम्बविकस्तुन्नवायस्तु सौचिकः ॥९१० कृपाणी कर्तरी कल्पन्यपि सूची तु सेवनी । सूचीसूत्रं पिप्पलिकं तर्कुः कर्तनसाधने ॥२३ । ९११ पिञ्जनं विहननं च तूलस्फोटनकार्मुकम् । सेवनं सीवनं स्यूतिस्तुल्यौ स्यूतप्रसेवकौ ॥ ९१२ तन्तुवायः कुविन्दः स्यात्रसरः सूत्रवेष्टनम् । वाणिज्यूँतिर्वाणदण्डो वेमा सूत्राणि तन्तवः ॥ ९१३ निर्गेजकस्तु रजकः पादुकाकृत्तु चर्मकृत् । 'उपानत्पादुका पादूः पन्नद्धा पादरक्षणम् ॥ ९१४ प्राणहितानुपदीना लाबद्धानुपदं हि या । नधी वर्षी वरत्रा स्यादारा चर्मप्रभेदिका ॥ ९१५ कुलालः स्यात्कुम्भकारो दण्डभृच्चक्रजीवकः । शाणाजीवः शस्त्रमाजों भ्रमासक्तोऽसिधावकः ॥ ९१६ : धूसरश्चाक्रिकस्तैली स्यापिण्याकखलौ समौ । रथकृत्स्थपतिस्त्वष्टा काष्ठतड्तक्षवर्धकी ॥ ९१७ ग्रामायत्तो ग्रामतक्षः कौटतक्षोऽनधीनकः । वृक्षभित्तक्षणी वासी क्रकचं करपत्रकम् ॥ ९१८ स उद्घनो यत्र काष्ठे काष्ठं निक्षिप्य तक्ष्यते । वृक्षादनो वृक्षभेदी टङ्कः पाषाणदारकः ॥ ९१९ व्योकारः कर्मारो लोहकारः कूटं त्वयोधनः । व्रश्चनः पत्रपरशुरीषीका तूलिकेषिका ॥ ९२० भक्ष्यकारः कान्दविकः कन्दुस्वेदनिके समे । रङ्गाजीवस्तौलकिकश्चित्रकृच्चाथ तूलिका ॥ ९२१ १. कृषकोऽपि. २. कोटीशोऽपि. ३. धावकोऽपि. ४. पादत्राणम् अपि. ५. तिलंतुदोऽपि. ६. रथकारोऽपि.
For Private and Personal Use Only