________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः।
२५ पैर्यको मञ्चपर्यस्त्योः प्रतीकोऽङ्गप्रतीपयोः।। पताकाङ्के ध्वजे केतौ सौभाग्ये नाटकांशके ॥ ६६३ पातुको जलमातङ्गे पतयालुप्रपातयोः । प्राणको जीवकतरौ सत्त्वजातीयबोलयोः ॥ ६६४ पाटको रोधसि ग्रामैकदेशेऽक्षादिपातके | वाद्यभेदे महाकिष्कौ मूल्यस्यापचयेऽपि च ॥ ६६५ पालङ्कः शाकभेदे स्यात्सल्लक्यां वाजिपक्षिणि । पिनाकः शिवकोदण्डे पांशुवृष्टित्रिशूलयो॥६६६ प्रियकस्तु चञ्चरीके नीपे कश्मीरजन्मनि । प्रियंगौ चित्रहरणे पीतसालतरावपि ॥ ६६७ पिष्टको नेत्ररोगे स्याद्धान्यादिचमसेऽपि च । पिण्याकः कुङ्कुमे हिङ्गौ सिल्हके तिलचूर्णके॥६६८ पुलको गैजान्नपिण्डे रोमाञ्चे प्रस्तरान्तरे । असुराज्यां मणिदोषे गल्वर्के तालके कृमौ.।। ६६९ पुलाको भक्तसिक्थे स्यात्संक्षेपासारधान्ययोः। पुष्पकं मृतिकाङ्गारशकट्यां रत्नकङ्कणे ॥ ६७० कासीसे श्रीदविमाने नेत्ररोगे रसाञ्जने । लोहकांस्ये रीरिकायां, पुत्रकः शरभे शठे ॥ ६७१ शैले वृक्षप्रभेदे च पुत्रिका यावतूलिके । पाञ्चालिकादुहित्रोच, पूर्णकः स्वर्णचूडके ॥ ६७२ पूर्णिका नासिकार्छिन्यां पृथुकश्चिपिटेऽर्भके । पृदाकुश्चित्रकव्याघ्रवृश्चिकेषु सरीसृपे।। ६७३ पेचकः करिलाङ्गलमूले घूकेऽथ पेटकम् । मञ्जूषायां समूहेच बहुको जलखादके ॥ ६७४ दात्यूहे कर्कटेऽर्केच बन्धूकः पीतसालके । बन्धुनीवे बन्धकस्तु सत्यकारेऽथ बन्धकी ।। ६७५ स्वैरिण्यां च करिण्यांच बालिका कर्णभूषणे । पिच्छोलायां बालुकायां बालायांभिस्मकं रुजि ६७६ विडङ्गे कलधौते च भ्रामकः फेरुधूर्तयोः । सूर्यावर्तेऽश्मभेदे च भालाङ्कः कच्छपे हरे ॥ ६७७ महालक्षणसंपूर्णपुरुषे करपत्रके । रोहिते शाकभेदे च भूतीकं कटफलौषधे ॥
६७८ यवान्यां धनसारे च भूनिम्बे भूस्तृणेऽपि च।। भूमिका तु रचनायां रूपान्तरपरिग्रहे॥ ६७९ मशकः क्षुद्रग्जन्तुभेदयोर्मधुकं त्रपु । मधुयष्टिश्च मधुको वन्दिश्रीवदपक्षिणोः॥ मण्डूकी मण्डूकपण्यो। मण्डूको भेकशोणको। मल्लिको हंसभेदो स्यान्मल्लिका कुसुमान्तरे ६८१ मीने मृत्पात्रभेदे च मातृका करणेश्वरे । मातृवर्णसमानायोपमातृष्वथ मालिका ॥ ६८२ पक्षिमल्ले सरि दे |वेये पुष्पदामनि। मेचकः श्यामले कृष्णे तिमिरे बर्हिचन्द्रिके॥ ६८३ मोचको मोक्षकदलीशिग्रुद्रुमविरागिषु ।। मोदको हर्षले खाद्ये यमको यमजे व्रते.॥ ६८४ यमकं वागलंकारे याजको रॉजकुञ्जरे । याज्ञिके च युतकं तु यौतके युग्मयुक्तयोः ॥ ६८५ संशये चलनाग्रे स्त्रीवस्त्रभेदे पटाञ्चले। रजको धावकशुकौ रसिका कटिसूत्रके ॥ ६८६ रसनायां रसालायां त्रिकं पञ्चरात्रके । रात्रकस्तु पणवधू गृहान्तवर्षवासिनि ॥ ६८७ राजिका पतौ रेखायां केदारे राजसपे । रुचकं तु मातुलुङ्गे निष्के सौवर्चलेऽपि च ॥ ६८८
१. 'पद्मकः स्यात्पद्मकाष्ठे बिन्दुजालकयोरपि । पक्षकस्तु पार्श्वद्वारे पार्श्वमात्रेऽपि कथ्यते ॥' इत्यधिकमितः प्राक् ख-ग-घ, २. 'वालयोः' ख. ३. 'पावकोऽनौ सदाचारे वहिमन्थे च चित्रके । भल्लातके विडने च शोधयितृनरेऽपि च ॥' इत्यधिकमितः प्राक् ख-ग-घ. ४. 'पिटकः स्यात्तु विस्फोटे मञ्जूषायामपीष्यते' इत्यधिकमितः प्राक् ख-ग-घ. ५. 'यज्ञाङ्गखण्डे' ख. ६. 'असुराज्यां' ग-घ. ७. 'रीतिकायां' ख-ग-घ. ८. 'छित्त्यां' ग-घ. ९. 'बालकः पुनः । शिशौ मूर्खेऽश्वगजयोलधौ' इत्यधिकमितः प्राक् ख-ग-ध. १०. 'श्रीवह' ख. ११. 'मण्डूको भेकशोणयोः' ग घ. १२. 'मामकं तु मदीये स्यान्मामको मातुले स्मृतः' इत्यधिकमितः प्राक् ख-ग-घ. १३. 'हर्षके' ग-घ. १४. 'राजकुञ्जरो भूपश्रेष्ठः' इति टीका. १५. 'चलनाग्रे चण्डातकाग्रे' इति टीका. १६. 'रल्लकः कम्बले स्मृतः । तथैव कम्बलमृगे' इत्यधिकमितः प्राक् ख-ग-घ.
For Private and Personal Use Only