________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । रूपकं नाटकायेषु काव्यालंकारधूर्तयोः।। रेणुका तु हरेण्वां स्याज्जमदग्नेश्च योषिति ॥ ६८९ लम्पाको लम्पटे देशेलासको केकिनर्तकौ । लूनकस्तु पशौ भिन्ने लोचको नीलवाससि ।। ६९० कज्जले मांसपिण्डेऽक्षितारे स्त्रीभालभूषणे । निर्बुद्धौ कर्णिकामोचाज्यासु भ्रूश्लथचर्मणि ॥ ६९१ वराकः शोच्यरणयोर्वर्तकोऽश्वखुरे खगे। वञ्चको जम्बुके गेहनकुले खलधूर्तयोः॥ ६९२ वैल्मीको नाकुवाल्मीक्यो रोगभेदेऽथ वर्णकः। विलेपने मलयजे चारणे वसुकं पुनः ॥ ६९३ रोमको वसुकस्तु स्याच्छिवमयर्कपर्णयोः । व्यलीकं व्यङ्गवैलक्ष्याप्रियाकार्येषु पीडन ॥ ६९४ वार्षिकं त्रायमाणायां वर्षाभवेऽथा वाल्हिकः । देशभेदेऽश्वभेदे च वाल्हिकं हिङ्गु कुङ्कुमम् ॥६९५ वाल्हीकवद्वार्धकं तु वृद्धत्वे वृद्धकर्मणि । वृद्धानां समवाये च वालुकं हरिवालुके॥ ६९६ वालुका तु सिकतासु-वितर्कः संशयोहयोः। विपाकः परिणामे स्यादुर्गतिस्वादुनोरफि॥ ६९७ विवेकः पुनरेकान्ते जलद्रोणीविचारयोः । वृषाङ्कः साधुभल्लातशंकरेषु महलके ॥ ६९८ वृश्चिकस्तु द्रुणे राशावौषधे शूककीटके । वैजिक कारणे शिग्रुतैले चा वैजिकोऽङ्करे ॥ ६९९ शङ्ख वलये कम्बौ। शङ्खकस्तु शिरोरुजि.। शम्पाकस्तु विपाके स्याद्यावके चतुरङ्गुले ॥ ७०० शम्बूको दैत्यविशेषे करिकुम्भान्तशङ्ख्योः। शलाका शारिका शल्यं श्वाविदालेख्यकर्चिका॥७०१ छत्रपञ्जरकाष्ठीषु शल्लकी श्वाविधि द्रुमे।। शार्ककः स्याहुग्धफेने शर्करायाश्च पिण्डके॥ ७०२ शिशुकः पादपे बाले शिशुमारेऽथ शीतकः । शीतकालेऽलसे स्वस्थे शूककः प्रावटे रसे॥७०३ स्वस्तिको मङ्गलद्रव्ये गृहभेदचतुष्कयोः । स्यमीकः पादपे नाकौ स्यात्स्यमीका तु नीलिका||७०४ सरको मदिरापात्रे मदिरापानमद्ययोः । सस्यको नालिकेरान्तः सस्याभमणिखड्गयोः ॥ ७०५ संपर्कः सुरते पृक्तौ सायको बाणखड्गयोः । स्थासको हस्तबिम्बे स्यात्स्फुरकादेश्च बुद्धदेो । ७०६ सूतकं जन्मनि रसे सूचकः शुनि दुर्जने । कथके सीवनद्रव्ये मार्जारे वायसेऽपि च॥ ७०७ सृदाकुर्वत्रे दावाग्नौ प्रतिसूर्ये समीरणे। सेवकोऽनुगे प्रसेके सेचकः सेक्तृमेघयोः॥ ७०८ हारको गद्यविज्ञानभिदोः कितवचौरयोः । हुडुको मदमत्ते स्यादात्यूहे वाद्यभिद्यपि ॥ ७०९ हेतुकस्तु महाकालगणवुद्धविशेषयोः । गोमुखं वाद्यभाण्डे स्याल्लेपने कुटिलौकसि॥ ७१० त्रिशिखो रक्षस्त्रिशिखं स्याकिरीटत्रिशूलयो । दुर्मुखो मुखरे नागराजे वाजिनि वानरे ॥ ७११ प्रमुखं प्रथमे मुख्यो मयूखा ज्वालरुक्त्विषः। विशिखा खनित्रिकायां रथ्यायां विशिखः शरे७१२ विशाखो याचके स्कन्दे। विशाखा भे कठिल्लके । वैशाखः खजके रांधे सुमुखो गरुडात्मजे ७१३ पण्डिते फणिभेदे। स्यादयोगः कठिनोद्यमे । विश्लेषे विधुरे कूटेऽपाङ्गो नेत्रान्तपुण्ड्योः ॥ ७१४ अङ्गहीनेऽप्यनङ्गं खे चित्तेऽनङ्गस्तु मन्मथे। आभोगः परिपूर्णत्वे वरुणच्छत्रयनयोः ॥ ७१५ आयोगो गन्धमाल्योपहारे व्यापृतिरोधयोः। आशुगोऽर्के शरे वायावुत्सर्गस्त्यागदानयोः॥७१६ वर्जने सामान्यविधावुद्वेगं पूगिकाफले। उद्वेगस्तूद्वेजने स्याकलिङ्गो नीवृदन्तरे ॥ ७१७ पूतीकरञ्जे धूम्याटे स्यात्कलिङ्गा नितम्बिनी । कलिङ्ग कोटजफले। कालिङ्गस्तु भुजङ्गमे ॥ ७१८ द्विरदे भूमिकर्कारौ कालिङ्गी राजकर्कटी।। चक्राङ्गः श्वेतगरुति चक्राङ्गी कटुरोहिणी ॥ ७१९
१. 'नाटके प्रोक्तं' ख-ग-घ. २. 'ज्याभूप्रश्लथ' ख-ग-घ. ३. 'व्यलीकं व्यङ्गवैलक्ष्याप्रियाकार्येषु पीडने' इतीतः प्राक् ख-ग-घ. ४. 'वारणे' ख. ५. 'महलकः सौविदलः' इति टीका. ६. 'प्रवृद्धोऽवटः कूपः' इति टीका. ७. 'समीहा तु' ख. ८. 'मद्ययोः' ख. ९. 'हाटको' ख. १०. 'मासे' ख, ११. 'स्तिमिते शी. प्रगामिनी । उद्वाहौ च भयेऽपि स्यात्' इत्यधिकमितः प्राक् ख-ग-ध.
For Private and Personal Use Only