________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अव्ययाधिकारः। अभि वीप्सालक्षणयोरित्थंभूताभिमुख्ययोः।। स्यादमा संनिधानार्थे सहार्थेऽलं निवारणे ॥ १८०४ अलंकरणसामर्थ्यपर्याप्तिष्ववधारणे । एवं प्रकारेऽङ्गीकारेऽवधारणसमन्वयोः॥ १८०५ कथं प्रश्ने प्रकारार्थे संभ्रमे संभवेऽपि च । काममसूयानुगमे प्रकामेऽनुमतावपि ॥ १८०६ किमु संभावनायां विमर्शे जोषं सुखे स्तुतौ । मौनलङ्घनयोश्चापि नाम प्राकाश्यकुत्सयोः॥१८०७ संभाव्याभ्युपगमयोरलीके विस्मये क्रुधिः । नूनं तर्के निश्चिते चा प्राध्वं नर्मानुकूलयोः ॥ १८०८ भृशं प्रकर्षेऽत्यर्थे च, सामि त्वर्धे जुगुप्सिते । अयि प्रश्नेऽनुनये स्यादये क्रोधविषादयोः ॥१८०९ संभ्रमे स्मरणे चान्तरन्ते स्वीकारमध्ययोः । उर[रुरीवदूरी विस्तारेऽङ्गीकृतावपि॥ १८१० पराभिमुख्ये प्राधान्ये विमोक्षप्रातिलोम्ययोः । गतिधर्षणहिंसासु भृशार्थे विक्रमेऽपि च।॥ १८११ परि व्याधावुपरमे वर्जने लक्षणादिषु । आलिङ्गने च शोके च पूजायां दोषकीर्तने ॥ १८१२ भूषणे सर्वतोभावे व्याप्तौ निवसनेऽपि च । पुरा भविष्यदासन्ने चिरातीतप्रबन्धयोः॥ १८१३ पुनरप्रथमे भेदे, किल संभाव्यवार्तयोः । हेत्वरुच्योरलीके च खलु वीप्सानिषेधयोः ॥ १८१४ जिज्ञासायामनुनये वाक्यालंकरणेऽपि च।। अवालम्बनर्विज्ञानवियोगव्याप्तिशुद्धिषु॥ १८१५ ऐवौपम्ये परिभवे ईषदर्थेऽवधारणे । उषा रात्रौ तदन्ते च दोषा निशि निशामुखे॥ १८१६ मक्षु शीघे भृशे तत्त्वेऽतो हेतोरपदेशवत् । निर्देशे पञ्चम्यर्थे चेतो यतश्च विभागवत् ॥ १८१७ पञ्चम्यर्थे नियमे च तत आदौ कथान्तरे । पञ्चम्यर्थे परिप्रश्ने तिरोऽन्त तिरश्चि च ॥ १८१८ नीचैः स्वैराल्पनीचेषु प्रादुर्नामप्रकाश्ययोः। पुरोऽग्रे प्रथमे च स्यान्मिथोऽन्योन्यरहस्यपि ॥ १८१९ अहा धिगर्थे शोके च करुणार्थविषादयोः।। अह क्षेपे नियोगे, चाप्यहो प्रश्नविचारयोः ॥ १८२० सह संबन्धसादृश्ययोगपद्यसमृद्धिषु । साकल्ये विद्यमाने च, हीही विस्मयहास्ययोः॥ १८२१ नैनु च प्रश्ने दुष्टोक्तौ सम्यग्वादे स्तुतावपि।। अपष्टु चारौ निर्दोषे किमुत प्रश्नवादयोः ॥ १८२२ विकल्पेऽतिशये चापि पुरस्तात्प्रथमेऽग्रतः । पूर्वस्यां च पुरार्थे चाभीक्ष्णं शीघ्रप्रकर्षयोः ॥ १८२३ पौनःपुन्ये संतते.चावश्यं निश्चयनित्ययोः । इदानीं सांप्रतं वाक्यालंकारे तद्दिनं पुनः ॥ १८२४ दिनमध्ये प्रतिदिने सांप्रतं तूचितेऽधुना । समयानिकषा चान्तनिकटे चान्तरा पुनः ॥ १८२५ विनार्थे संनिधौ मध्येऽभितोऽभिमुखकाययोः । समीपोभयतः शीघ्रष्वग्रतःप्रथमाग्रयोः॥१८२६ अन्ततोऽवयवोत्प्रेक्षा पञ्चम्यर्थेषु शासने। पुरतोऽप्राद्ययोः पूर्वेधुर्धर्माहप्रभातयोः ॥ १८२७ अहहेत्यद्भुते खेदेऽन्तरेणान्तर्विनार्थयोः । अहो बतानुकम्पायां खेदामन्त्रणयोरपि ॥ १८२८
___ इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसंग्रहेऽव्ययाधिकारः । इति श्रीहेमचन्द्राचार्यविरचितोऽनेकार्थसंग्रहः समाप्तः ।
१. 'निरर्थकौ' ग-घ. २. 'च वारणे' ख. ३. 'रोपमयोरङ्गीकारेऽवधारणे' ख. ४. 'उ!ररी चोररी च ग-घ. ५. 'शुण्ठ्यासु' ग-घ. ६. इतःपरम् 'प्राद्गः प्राकाश्ये वृत्तौ स्यात्संभाव्येऽपि प्रयुज्यते' ख. ७. 'प्रतीपयोः' ग-घ. ८. 'विक्रान्त' ग-घ. ९. 'इवौ' ख. १०. इतःपरम् 'शनैः शनैश्चरे स्वैरे संहः साहसतेजसोः' ख. ११. 'नपूज्जिहातेः किपि, अहा' इति टीका. 'अहो' ख-ग-घ. १२. 'नपूर्वाज्जहाते.ः, 'अह' इति टीका. 'आह' ख-ग-ध. १३. 'अनु च' ख. १४. 'नानार्थे' ग घ. १५. 'समयो' ग-घ. १६. 'अवसितोत्प्रे' ख.
For Private and Personal Use Only