________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७१
२ देवकाण्डः। तिर्यग्दिशां तु पतय इन्द्राग्नियमनैर्ऋताः । वरुणो वायुकुबेरावीशानश्च यथाक्रमम्॥ १६९ ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः । पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥ १७०
इन्द्रो हरिर्दुयवनोऽच्युताग्रजो वज्री विडोजा मघवान्पुरंदरः । प्राचीनबर्हिः पुरुहूतवासवौ संक्रन्दनाखण्डलमेघवाहनाः ॥ सत्रामवास्तोष्पतिदल्मिशक्रा वृषा शुनासीरसहस्रनेत्रौ।।
पर्जन्यहर्यश्वऋभुक्षिबाहुदन्तेयवृद्धश्रवसस्तुरापाट् ॥ सुरर्षभस्तपस्तक्षो जिष्णुवरैशतक्रतुः । कौशिकः पूर्वदिग्देवाप्सरःस्वर्गशचीपतिः॥ १७३ पृतनाषाडुप्रधन्वा मरुत्वान्मघवास्य तु । द्विषः पाकोऽद्रयो वृत्रः पुलोमा नमुचिर्बलः ॥ १७४ जम्भः प्रिया शचीन्द्राणी पौलोमी जयवाहिनी,। तनयस्तु जयन्तः स्याज्जयदत्तो जयश्च सः ॥ १७५ सुता जयन्ती तवीषी। ताविष्युच्चैःश्रवा हयः।। मातलिः सारथिर्देवनन्दी द्वाःस्थो गजः पुनः ।। १७६ ऐरावणोऽभ्रमातङ्गश्चतुर्दन्तोऽर्कसोदरः । ऐरावतो हस्तिमल्लः श्वेतगजोऽभ्रमुप्रियः,॥ १७७ वैजयन्तौ तु प्रासादध्वजौ पुर्यमरावती.। सरो नन्दीसरः पर्षत्सुधर्मा नन्दनं वनम् ॥ १.७८ वृक्षः कल्पः पारिजातो मन्दारो हरिचन्दनः । संतानश्च धनुर्देवायुधं तदृजु रोहितम् ॥ १७९ दीर्घज्वैरावतं वनं त्वशनिभदिनी वरुः । शतकोटिः पविः शम्बो दम्भोलिभिदुरं भिदुः ॥ १८० व्याधामः कुलिशोऽस्याचिरतिभीः स्फूर्जथुर्ध्वनिः । स्ववैद्यावश्विनीपुत्रावश्विनौ वडवासुतौ ॥ १८१ नासिक्यावर्कजौ दस्रौ नासत्यावब्धिजौ यमौ । विश्वकर्मा पुनस्त्वष्टा विश्वकृदेववर्धकिः ॥ १८२ स्वःस्वर्गिवध्वोऽप्सरसः स्वर्वेश्या उर्वशीमुखाः। हाहादयस्तु गन्धर्वा गान्धर्वा देवगायनाः॥ १८३
यमः कृतान्तः पितृदक्षिणाशाप्रेतात्पतिर्दण्डधरोऽर्कसूनुः । कीनाशमृत्यू समवर्तिकालौ शीर्णाङ्ग्रिहर्यन्तकधर्मराजाः॥
१८४ यमराजः श्राद्धदेवः शमनो महिषध्वजः । कालिन्दीसोदरश्चापि धूमोर्णा तस्य वल्लभा ॥१८५ पुरी पुनः संयमनी प्रतीहारस्तु वैध्यतः । दासौ चण्डमहाचण्डौ चित्रगुप्तश्च लेखकः॥ १८६
स्याद्राक्षसः पुण्यजनो नृचक्षा यात्वाशरः कौणपयातुधानौ । रात्रिंचरो रात्रिचरः पलादः कीनाशरक्षो निकसात्मजाश्च ।।
१.८७ ऋव्यात्कर्बुरनैर्ऋताक्मृक्पो वरुणस्त्वर्णवमन्दिरः प्रचेताः । जलयादःपतिपौशिमेघनादा जलकान्तारः स्यात्परंजनश्च ॥
१८८ श्रीदः सितोदरकुहेशसखाः पिशाचकीछावसुनिशिर ऐलबिलैकपिङ्गाः।
पौलस्त्यवैश्रवणरत्नकराः कुबेरयक्षौ नृधर्मधनदौ नरवाहनश्च ॥ कैलासौका यक्षधननिधिकिंपुरुषेश्वराः । विमानं पुष्पकं चैत्ररथं वनं पुरी प्रभा ॥
१. सूत्रामा च. २. दन्त्यादिरपि. ३. वरशब्दोऽपि ऋतुना संबध्यते. ४. पतिशब्दः पूर्वदिगादिभिः संबध्यते; यौगिकत्वात् प्राचीशः, सुरस्त्रीशः, नाकेशः, पौलोमीशः, इत्यादयः. ५. केचित्तु 'ऋजुरोहितम्' इति समस्तमिच्छन्ति. ६. उदन्तः. ७. यौगिकत्वात् शतारः, शतधारश्च. ८. वधूशब्दस्य स्वरादिनान्वयः; यौगिकत्वात् स्वर्गस्त्रियः, सुरस्त्रियः. ९. पतिशब्दस्य पित्रादिनान्वयः. १०. पतिशब्दस्य जलेनाप्यन्वयः; यौगिकत्वात् अपांनाथः, यादोनाथः, इत्यादयः. ११. यौगिकत्वात् पाशपाणिः, इत्यादयः. १२. पिशाचकी इन्नन्तः. १३. ईश्वरशब्दस्य यक्षादिनान्वयः; यौगिकत्वात् गुह्यकेशः, वित्तेशः, निधानेशः, किंनरेशः.
१९०
For Private and Personal Use Only