________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
अभिधान संग्रहः - ६ अभिधानचिन्तामणिः ।
१९३
१९४
अलका वस्वोकसारा सुतोऽस्य नलकूवरः । । वित्तं रिक्थं खापतेयं राः सारं विभवो वसु ॥ १९१ द्युम्नं द्रव्यं पृक्थमृक्थं स्वमृणं द्रविणं धनम् । हिरण्यार्थी निधानं तु कुनाभिः शेवधिर्निधिः ॥ १९२ महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ । मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव ॥ यक्षः पुण्यजनो राजा गुह्यको वटवास्यपि । किंनरस्तु किंपुरुषस्तुरंगवदनो मयुः || शंभुः शर्वः स्थाणुरीशान ईशो रुद्रोड्डीशौ वामदेवो वृषाङ्कः । कण्ठेकालः शंकरो नीलकण्ठः श्रीकण्ठोयौ धूर्जटिर्भीमभर्गौ ॥ मृत्युंजयः पञ्चमुखोऽष्टमूर्तिः श्मशानवेश्मा गिरिशो गिरीशः । षण्ढः कपर्दीश्वर ऊर्ध्वलिङ्ग एकत्रिग्भालहगेकपादः ॥ मृडोsट्टहासी धनवाहनोऽहिर्बुध्नो विरूपाक्षविषान्तकौ च । महारण्यरेताः शिवोऽस्थिधन्वा पुरुषास्थिमाली || स्याद्व्योमकेशः शिपिविष्टभैरवौ दिकृत्तिवासा भवनीललोहितौ । सर्वज्ञनाट्यप्रियखण्डपर्शवो महापरा देवनटेश्वरा हरः ॥ पशुप्रमथभूतोमापतिः पिङ्गजटेक्षणः । पिनाकशूलखद्वाङ्गगङ्गाहीन्दुकपालभृत् ॥ गजपूषपुरानङ्गकालान्धकमखसुहृत् ।। कपर्दोऽस्य जटाजूट: खट्टाङ्गस्तु सुखंसुणः || पिनाकं स्यादाजगवमजकावं च तद्धनुः । ब्राह्म्याद्या मातरः सप्त प्रमथाः पार्षदा गणाः ॥ लघिमा वशितेशित्वं प्राकाम्यं महिमाणिमा । यत्र कामावसायित्वं प्राप्तिरैश्वर्यमष्टधा ॥ गौरी काली पार्वती मातृमातापर्णा रुद्राण्यम्बिका व्यस्त्रकोमा ।
१९५
For Private and Personal Use Only
१९६
१९७
१९८
१९९
२००
२०१
२०२
२०३ २०४
दुर्गा चण्डी सिंहयाना मृडानीकात्यायन्यौ दक्षजार्या कुमारी ॥ सती शिवा महादेवी शर्वाणी सर्वमङ्गला । भवानी कृष्ण मैनाकखसा मेनाद्रिजेश्वरा ॥ निशुम्भशुम्भमहिषर्मेंर्दिनी भूतनायिका । तस्याः सिंहो मनस्तात्नः सख्यौ तु विजया जया || २०५ चामुण्डा चर्चिका चर्ममुण्डा मार्जारकर्णिका । कर्णमोटी महागन्धा भैरवी च कपालिनी || २०६ हेरम्बो गणविघ्नेशः पर्शुपाणिर्विनायकः । द्वैमातुरो गजास्यैकदन्तौ लम्बोदरींखुगौ || २०७ स्कन्दः स्वामी महासेनः सेनानीः शिखिवाहनः । षाण्मातुरो ब्रह्मचारी गङ्गोमाकृत्तिकासुतः ॥ २०८
१. ' दृक्' शब्द : एकशब्देनाप्यन्वेति; यौगिकत्वात् एकनेत्रः, विषमनेत्रः २. यौगिकत्वात् अदवाहनोऽपि. ३. द्वाभ्यां प्रथमैकवचनान्ताभ्यामेकं नाम; विभक्त्यन्तरेऽपि यथा - ' अहये बुनाय नमोऽस्तु गणपतये'. ४. वह्निहिरण्यशब्दाभ्यां परोऽरेतःशब्दः. ५. 'वासस् 'शब्दो दिवृत्तिशब्दाभ्यां परः; यौगिकत्वात् दिग्वस्त्रः, चर्मवसनः, इत्यादयः. ६. तेन महादेवः, महानटः, महेश्वरः. ७. पतिशब्दस्य पश्वादिभिरन्वयः ; यौगिकत्वात् पशुनाथः, भूतनाथः, गणनाथः, गौरीनाथः इत्यादय: ८. पिङ्गशब्दस्येक्षणेनाप्यन्वयः ९. 'भृत् 'पदस्य पिनाकादिभिरन्वयः; यौगिकत्वात् पिनाकपाणिः, शूली, खट्राङ्गधरः, गङ्गाधरः, उरगभूषणः, शशिभूषणः, कपाली, इत्यादयः. १०. असुहृत्(द्विष्)पदं गजादिभिरन्वेति; यौगिकत्वात् गजासुरद्वेषी, पूषदन्तहरः, त्रिपुरान्तकः, कामध्वंसी, यमजित्, अन्धकारिः, दक्षाध्वरध्वंसकः, इत्यादयः. ११. यौगिकत्वात् सिंहवाहना च. १२. यौगिकत्वात् दाक्षायणी. १३. शिवी. १४. 'स्वसृ'पदं कृष्णेनाप्यन्वेति १५. 'जा' पदं मेनापदेनाप्यन्वेयम्. १६. मर्दिनीपदं निशुम्भादिनान्वेयम्. १७ ईशपदं गणेनाप्यन्वेति; यौगिकत्वात् प्रमथाधिपः, विघ्नराजः, इत्यादयः. १८. यौगिकत्वात् परशुधरः, इत्यादयः. १९. यौगिकत्वात् मूषिरथोऽपि २०. सुतपदं गङ्गादिनान्वेति ; यौगिकत्वात् गाङ्गेयः, पार्वतीनन्दनः कार्तिकेयः, बाहुलेयः, इत्यादयः.