________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१ देवाधिदेवकाण्डः ।
अर्हञ्जिनः पारगतस्त्रिकालवित्क्षीणाष्टकर्मापरमेष्ट्यधीश्वरः । शंभुः स्वयंभूर्भगवाज्जगत्प्रभुस्तीर्थकरस्तीर्थकरो जिनेश्वरः ॥ स्याद्वाद्यभयदसार्वाः सर्वज्ञः सर्वदर्शिकेवलिनौ । देवाधिदेवबोधदपुरुषोत्तमवीतरागाप्ताः ॥
Acharya Shri Kailassagarsuri Gyanmandir
उत्सर्पिण्यामतीतायां चतुर्विंशतिरर्हताम् । केवलज्ञानी निर्वाणी सागरोऽथ महायशाः || विमलः सर्वानुभूतिः श्रीधरो दत्ततीर्थकृत् । दामोदरः सुतेजाश्च स्वाम्यथो मुनिसुव्रतः ॥
ง
For Private and Personal Use Only
२४
एतस्यामवसर्पिण्यामृषभोऽजितशंभवौ । अभिनन्दनः सुमतिस्ततः पद्मप्रभाभिधः || सुपार्श्वश्चन्द्रप्रभश्च सुविधिश्चाथ शीतलः । श्रेयांसो वासुपूज्यश्च विमलोऽनन्ततीर्थकृत् ॥ धर्मः शान्तिः कुंथुररो मल्लिश्च मुनिसुव्रतः । नमिर्नेमिः पार्श्वो वीरश्चतुर्विंशतिरर्हताम् || ऋषभो वृषभः श्रेयाञ्श्रेयांसः स्यादनन्तजिदनन्तः । सुविधिस्तु पुष्पदन्तो मुनिसुव्रतसुव्रतौ तुल्यौ ||
२९
३०
३१
३२
३३
अरिष्टनेमिस्तु नेमिर्वीरञ्चरमतीर्थकृत् । महावीरो वर्धमानो देवार्थो ज्ञातनन्दनः || गणा नवास्यर्षिसंघा एकादश गणाधिपाः । इन्द्रभूतिरग्निभूतिर्वायुभूतिश्च गौतमाः || १ व्यक्तः सुधर्मा मण्डितमौर्यपुत्रावकम्पितः । अचलभ्राता मेतार्यः प्रभासश्च पृथकुलाः ॥ केवली चरमो जम्बूस्वाम्यथ प्रभवत्प्रभुः । शय्यंभवो यशोभद्रः संभूतविजयस्ततः || भद्रबाहुः स्थूलभद्रः श्रुतकेवलिनो हि षट् । महागिरिसुहस्त्याद्या वज्रान्ता दशपूर्विणः ॥ इक्ष्वाकुकुलसंभूताः स्याद्वाविंशतिरर्हताम् । मुनिसुव्रतनेमी तु हरिवंशसमुद्भव | नाभिश्च जितशत्रुश्च जितारिरथ संवरः । मेघो धरः प्रतिष्ठश्च महासेननरेश्वरः ॥ सुग्रीवश्च दृढरथो विष्णुश्च वसुपूज्यराट् । कृतवर्मा सिंहसेनो भानुश्च विश्वसेनराट् || सूरः सुदर्शनः कुम्भः सुमित्रो विजयस्तथा । समुद्रविजयश्चाश्वसेनः सिद्धार्थ एव च ॥
३४
३५
३६
३७
३८
४२
४३
देवा विजया सेना सिद्धार्था च मङ्गला । ततः सुसीमा पृथ्वी लक्ष्मणा रामा ततः परम् ॥ ३९ नन्दा विष्णुर्जया श्यामा सुयशाः सुत्रताचिरा । श्रीदेवी प्रभावती च पद्मा वप्रा शिवा तथा ||४० वामा त्रिशला क्रमतः पितरो मातरोऽर्हताम् । स्याद्गोमुखो महायक्षस्त्रिमुखो यक्षनायकः || ४१ तुम्बरुः कुसुमचापि मातङ्गो विजयोऽजितः । ब्रह्मा यक्षेट् कुमारः षण्मुखपातालकिनराः ॥ गरुडो गन्धर्वो यक्षेट् कुबेरो वरुणोऽपि च । भृकुटिर्गोमेधः पार्श्वो मातङ्गोऽर्हदुपासकाः ॥ चक्रेश्वर्यर्जितवला दुरितारिव कालिका | महाकाली श्यामा शान्ता भृकुटिश्च सुतारका ॥ ४४ अशोका मानवी चण्डा विदिता चाङ्कुशा तथा । कंदर्पा निर्वाणी वला धारिणी धरणप्रिया || ४५ नरदत्ताथ गान्धार्यम्बिंका पद्मावती तथा । सिद्धायिका चेति जैन्यः क्रमाच्छासनदेवताः ॥ ॥ १४६ वृषो गजोऽश्वः लवग: क्रौञ्चोऽब्जं स्वस्तिकः शशी । मकरः श्रीवत्सः खङ्गी महिषः सूकरस्तथा ४७ श्येनो वज्रं मृगश्छागो नन्द्यावर्तो घटोऽपि च । कूर्मो नीलोत्पलं शङ्खः फणी सिंहोऽर्हतां ध्वजाः ४८ रक्तौ च पद्मप्रभवासुपूज्यौ शुक्लौ तु चन्द्रप्रभपुष्पदन्तौ । कृष्णौ पुनर्नेमिमुनी विनीलौ श्रीमल्लिपार्श्वे कनकत्विषोऽन्ये ॥
9.
२५
२६
२७
२८
४९
५०
५१
१. 'सर्वीय'. २. 'संभवौ'. २. 'नेमी' नान्तोऽपि ४. 'अजिता ' इत्यपि ५. 'अच्युतदेवी' इत्यपि. ६. 'सुतारा' इत्यपि. ७. 'कूष्माण्डी' इत्यपि.