________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । कलधौत रूप्यहेनोः कलधौतः कलध्वनौ । कुहरितं तु रटिते पिकालापे रतस्वने ॥ १४७८ कुमुदती कैरविण्यां दयितायां कुशस्य च । कृष्णवृन्ता माषपण्या पाटलाख्यद्रुमेऽपि च॥ १४७९ गन्धवती मुरापुर्योः पृथ्वीयोजनगन्धयोः । गृहपतिगृही सत्री, चन्द्रकान्तं तु कैरवे । ॥ १४८० चन्द्रकान्तो रत्नभेदे चर्मण्वती नदीभिदि । कदल्या चित्रगुप्तस्तु कृतान्ते तस्य लेखके॥ १४८१ दिवाभीतः काकरिपौ कुम्भिले कुमुदाकरे। दिवाकीर्ति पिते स्यादुलूकेऽन्तावसायिनि।। १४८२ धूमकेतू वह्नयुत्पातौ नन्द्यावर्तो गृहान्तरे । तगरेऽथा नदीकान्तो निर्गुण्डीनिचुलाब्धिषु ॥ १४८३ नदीकान्ता लताजम्ब्वोः काकजङ्घौषधेऽपि च । नागदन्तो हस्तिदन्ते गेहान्निःसृतदारुणि॥ १४८४ नागदन्ती श्रीहस्तिन्यां कुम्भाख्यभेषजेऽपि च । निषितं वर्जिते स्याद्धतत्वचि लघूकृते ॥ १४८५ निराकृतिरस्वाध्याये निराकारनिषेधयोः।। प्रतिहतस्तु विद्विष्टे प्रतिस्खलितरुद्धयोः॥ १४८६ प्रणिहितं तु संप्राप्तनिहितयोः समाहिते। प्रतिक्षिप्तं प्रतिहते निषिद्धे प्रेषितेऽपि च ॥ १४८७ प्रधूपिता क्लेशितायां रविगन्तव्यदिश्यपि । प्रव्रजिता तु मूण्डीयों तापस्यां मांसिकौषधौ ॥१४८८ प्रजापतिर्ब्रह्मराज्ञोर्जामातरि दिवाकरे । वह्नौ बष्टरि दक्षादौ प्रतिकृतिस्तु पूजने ॥ १४८९ प्रतिमायां प्रतीकारे प्रतिपत्तिस्तु गौरवे । प्राप्तौ प्रवृत्तौ प्रागल्भ्ये बोधे परिगतं गते ॥ १४९० प्राप्तचेष्टितयोझते पल्लवितं सपल्लवे । लाक्षारक्ते तते पञ्चगुप्तश्चार्वाकदर्शने ॥
१४९१ कमठे परिवर्तस्तु कूर्मराजे पलायने । युगान्ते विनिमये च परिघातस्तु घातने ॥ १४९२ अने चाथ, पशुपतिः पिनाकिनि हुताशने । पाशुपतः शिवमल्लयां पशुपत्यधिदैवते ॥ १४९३ पारिजातस्तु मन्दारे पारिभद्रे सुरद्रुमे । पारापतः कलरवे गिरौ मर्कटतिन्दुके ॥ १४९४ पारापती तुलबलीफलगोपालगीतयोः । पुष्पदन्तस्तु दिग्नागे जिनभेदे गणान्तरे ॥ १४९५ पुष्पदन्तौ च चन्द्रार्कावेकोक्त्याथ, पुरस्कृतम् । पूजिते स्वीकृते सिक्तेऽभिशस्तेऽग्रकृतेऽपि च ॥१४९६ भोगवती तु सर्पाणां नगरे च सरित्यपि । रङ्गमाता जतुचुन्द्योलक्ष्मीपतिर्जनार्दने ॥ १४९७ पूगे लवङ्गवृक्षे च व्यतीपात उपद्रवे । योगभेदेऽपयाने चावनस्पतिर्दुमात्रके ॥ १४९८ विना पुष्पं फलेऽद्रौ च विनिपातस्तु दैवतः । व्यसने चावपाने च वैजयन्तो गुहे ध्वजे ॥ १४९९ इन्द्रालये,वैजयन्ती त्वग्निग्रन्थपताकयोः । जयन्त्यां च समाघातस्वाहवे घातनेऽपि च ॥ १५०० समाहितः समाधिस्थे संश्रुतेऽथा समुद्धतः । अविनीते समुत्कीर्णे, समुद्रान्ता दुरालभा ॥१५०१ कार्पासिका च सृका च सदागतिः सदीश्वरे । निर्वाणे पवमाने च सरस्वती सरद्भिदि ॥ १५०२ वाच्यापगायां स्त्रीरत्ने गोवाग्देवतयोरपि।। सूर्यभक्तो बन्धुजीवे भास्करस्य च पूजके ॥ १५०३ हैमवत्यद्रिजा स्वर्णक्षीरी शुक्लवचाभया। अनीकस्थो रक्षिवर्जे युत्खले वीरमर्दने ॥ १५०४ चिह्ने गजशिक्षके चेतिकथा व्यर्थभाषणे । अश्रद्धेये नष्टधर्मेऽप्युदरथिर्वियन्मणौ ॥ १५०५ ___ १. 'मुरा औषधिः' इति टीका. 'सुरा' ख-ग-व. २. 'स्वाधिष्ठे' ग-ध. ३. 'भेषजे' ग-ध. ४. 'लाभे चेष्टितयोः' ख-ग-घ. ५. 'अस्त्रान्तरे' ख. ६. 'पारमापतति पारापतः' इति टीका. 'पारावतः' ग-घ. ७. 'पारावती' ग. ८. 'चुन्दी कुटिनी' इति टीका. 'चेट्योः' ख. 'त्रुट्योः ग-घ. ९. अतः परम् 'शुभ्र. दन्ती पुष्पदन्तगजस्त्रियाम् । सुदन्त्यां च' ख. १०. इतः परम् 'सेनापतिगुहेऽध्यक्ष हिमारातिः खगेऽनिले' इत्यधिकः पाठः ख-पुस्तके. ११. 'युधः खलं रणभूमिः' इति टीका. 'पुंश्चले वीरमर्दले' ख; 'अप्यश्वत्थे वीरमर्दले' ग-ध.
For Private and Personal Use Only