________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ चतुःस्वरकाण्डः। व्यजनं धान्यमलनवस्तु कामगुणो रतौ । विषयाभोगयोश्चापि कार्षापणस्तु कार्षिके ॥ १४४८ पणं षोडशके, चीर्णपर्णः खजूरनिम्बयोः । चूडामणिः काकचिञ्चाफले मूर्द्धमणावपि॥ १४४९ जुहुराणोऽध्वर्युवबयोस्तण्डुरीणस्तु वर्वरे । तण्डुलाम्बुनि कीटे च तैलपर्णी तु सिल्हके ॥१४५० श्रीवासे चन्दने दाक्षायण्युमायां च भेषु च । रोहिण्यां च। देवमणिर्विष्णुवक्षोमणौ हरे ॥१४५१ अश्वस्य कण्ठावर्ते चा नारायणस्तु केशवे । नारायणी शतावर्युमा श्रीनिःसरणं मृतौ ॥ १४५२ उपाये गेहादिमुखे निर्वाणे निर्गमेऽपि च । निरूपणं विचारावलोकनयोनिदर्शने ॥ १४५३ निस्तरणं तु निस्तारे तरणोपाययोरपि । निगरणं भोजने, स्यान्निगरणः पुनर्गले॥ १४५४ प्रकरणं स्यात्प्रेस्तावे रूपकेऽथ प्रवारणम् । काम्यदाने निषेधे च पररीणं तु पर्वणेि ॥ १४५५ पर्णवृन्तरसे पर्णसिरायां घृतकम्बले।। पेरायणं स्यादभीष्टे तत्पराश्रययोरपि ॥ १४५६ परवाणिर्धर्माध्यक्षे वर्षे पारायणं पुनः । कास्न्य पारगतौ सङ्गे पीलुपण्यौषधीभिदि ॥ १४५७ मूर्वायां बिम्बिकायां च पुष्करिणी जलाशये । हस्तिन्यां कमलिन्यां च मीनाम्रीणस्तु खञ्जने ॥ १४५८ दँदराने रक्तरेणुः पलाशकलिकोद्गमे । सिन्दूरे रागचूर्णस्तु खदिरे मकरध्वजे ॥ १४५९ रोरिहाणो वरे रुद्रे लम्बकर्णः पुनश्छगे | अकोठे वारवाणस्तु कूर्पासे कवचेऽपि च ॥ १४६० विदारणं भेदने स्यात्संपराये विडम्बने । वैतरणी प्रेतनद्यां जनन्यामपि रक्षसाम्॥ १४६१ शरवाणिः शरमुखे पदातौ शरजीविनि | शिखरिणी वृत्तभेदे रोमालीपेयभेदयोः ॥ १४६२ स्त्रीरत्ने मल्लिकायां च समीरणः फणिज्झके । पान्थे वायौ संसरणं वसंबाधचमूगतौ ॥ १४६३ संसारे च समारम्भे नगरस्योपनिर्गमे । हस्तिकर्णः स्यादेरण्डे पलाशगणभेदयोः ॥ १४६४ अबदातस्तु विमले मनोज्ञे सितपीतयोः। अपावृतोपरायत्तेऽपिहितेऽवसितं गतौ ॥ १४६५ ऋद्धे ज्ञातेऽवसाने चाप्यवगीतं विहिते । मुहुईष्टेऽपवादे चात्याहितं तु महाभये ॥ १४६६ जीवनिरपेक्षकर्मण्यभिजातः कुलोद्भवे।न्याय्ये प्राज्ञेऽभिनीतस्तु न्याय्येऽमर्षिणि संस्कृते॥१४६७ अभियुक्तः परिरुद्धे तत्परेऽन्तर्गतं पुनः । मद्यप्राप्तविस्मृतयोरङ्गारितं तु भस्मिते ॥ १४६८ पलाशकलिकोद्रेदे। चातिमुक्तस्तु निष्कले। वासन्तिकायां तिनिशेऽप्यवध्वस्तोऽवचूर्णिते॥१४६९ त्यक्तनिन्दितयोश्चाधिक्षिप्तौ निहितभत्सितौ। अपचितिर्व्यये हानौ पूजायां निष्कृतावपि ॥ १४७० अनुमितिः स्यादनुज्ञापौर्णमासीविशेषयोः । अनुशस्तिः पुनर्लोकापवादे प्रार्थनेऽपि च॥ १४७१ उदास्थितश्चरे द्वाःस्थेऽध्यक्षेोचोपाहितः पुनः । आरोपितेऽनलोत्पातेऽप्युपाकृत उपद्रवे ॥१४७२ मन्त्रेण प्रोक्षितपशावुल्लिखितं तनूकृते । उत्कीर्णे चोपरक्तस्तु स्वर्भानौ व्यसनातुरे ॥ १४७३ राहुप्रस्तार्कशशिनोरुपचितः समाहिते । रुद्धे दग्धेऽथोजृम्भितमुत्फुल्ले चेष्टितेऽपि च ॥ १४७४ उद्राहितमुपन्यस्ते बद्धग्राहितयोरपि।। उपसत्तिः सङ्गमात्रे प्रतिपादनसेवयोः॥ १४७५ ऋष्यप्रोक्ता शुकशिम्ब्यां शतावर्या बलाभिदि। ऐरावतोऽहौ नागरङ्गे लकुचे त्रिदशद्विपे॥ १४७६ ऐरावतं तु शक्रस्य ऋजुदीर्घशरासने।। ऐरावती विद्युद्विद्युद्भिदोः शतहूदा यथा ॥ १४७७
१. 'तैलं पर्णेऽस्यास्तैलपर्णी' इति टीका. तिलपर्णी' ग-घ. २. 'द्विश्रामे' ग-घ. ३. 'परीपणः' ख. ४. इतः परम् 'दण्डे कूर्मे पाटशाटे पर्वरीणं तु पर्वणि' इति ख. ५. 'परीरणम्' ग-ध. ६. 'मीनानामयति मीनाम्रीणः' इति टीका. 'मीनाप्रीणः' ख; 'मीनास्त्रीणः' ग-ध. ७. 'दर्दराम्रो वृक्षभेदः' इति टीका. 'दर्दु. रासे' ख; 'दर्शरात्रे' ग-घ. ८. 'अपरावृत्ते' ग-घ. ९. 'वद्धे' ख. १०. 'संस्मृते' ख. ११. 'ऋद्धे' ग-ध. १२. 'अद्रौ' ख. १३. 'सरित्' ख.
१६
For Private and Personal Use Only