________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४
८१
अभिधान संग्रह: - ७ अभिधानचिन्तामणिपरिशिष्टः । लपितोदितभणिताभिधानगदितानि च । हूतौ हकारकारौ च चण्डालानां तु वल्लकी ॥
काण्डवीणा कुवीणा च डक्कारी किंनरी तथा । सारिका खुडणी चाथ दर्दरे कलसीमुखः || ८२ सूत्रकोणो डमरुकं समौ पणवर्किकणौ । शृङ्गवाद्ये शृङ्गमुखं हुडुकस्तालमर्दलः ॥ काहला तु कुहाला स्याच्चैण्डको लाहला च सा । संवेशप्रतिबोधार्थी द्रगडकावुभौ | देवतार्चनतूर्ये तु धूमलो वलिरित्यपि । क्षुल्लकं मृतयात्रायां मङ्गले प्रियवादिका ॥ रणोद्य वर्धतूरो वाद्यभेदास्तथापरे । डिण्डिमो झर्झरो मस्तिमिला किरिकिञ्चिका । टैट्टरी वेया कलापूरादयोऽपि च । भयंकरे तु डमरमाभीलं भासुरं तथा ॥ फुलकं मोहो वीक्ष्यो लोतस्तु दृग्जले । निद्रायां तामसी सुप्ते सुष्वापः सुखसुप्तिका ॥ ८८ आकारगूहने चावकटिकावकुठारिका । गृहजालिकाथ सूत्रधारे स्याद्दीर्घदर्शकः ॥ पूज्ये भैरटको भट्टः प्रयोज्यः पूज्यनामतः ॥
८९ ९०
इत्याचार्यहेमचन्द्रविरचितेऽभिधानचिन्तामणिपरिशिष्टे देवकाण्डो द्वितीयः ॥ २ ॥
Acharya Shri Kailassagarsuri Gyanmandir
छेकालच्छेकिलौ छेके/काहलोऽस्फुटभाषिणि । मूके जडकडो मूर्खे खनेडो नामवर्जितः ।। परतन्त्रे वशायत्तावधीनोऽप्यथ दुर्गते । क्षुद्रो हीनश्च दीनच भाटिस्तु गणिकाभृतौ ॥ ॥
*
For Private and Personal Use Only
८३
८४
८५
८६
62
९१ ९२
९४
९५
तु चक्षुद्रप्रखलौ खले । चोरे तु चोरडो रात्रिचरो याच्या तु भिक्षणा || ९३ अभिषस्तिर्मार्गणा च बुभुक्षायां क्षुधाक्षुधौ । भक्तमण्डे तु प्रस्रावप्रस्रवाच्छोदनासवाः ॥ अपूपे पारिशालोऽथ करम्बो दधिसक्तुषु । इण्डेरिका तु वटिका शष्कुली वर्धलोटिका ॥ पर्पटास्तु मर्मराला घृताण्डी तु घृतौषणी । समिता खण्डाज्यकृतौ मोदको लड्डुकञ्च सः ॥ एलामरिचादियुतः स पुनः सिंहकेसरः । लाजेषु भरुडोद्भूषर्खेदिकापरिवारकाः ।। दुग्धे योग्यं बॉलसात्म्यं जीवनीयं रसोत्तमम् । सरं गव्यं मधुज्येष्ठं धारोष्णं तु पयोऽमृतम् ॥ ९८ श्रीमङ्गत कटुरसायणे । अर्शोघ्नं परमरस: कुल्माषाभिषुते पुनः ॥
९६
९७
९९ १००
जगल
गृहाम्बु मधुरा चाथ स्यात्कुस्तुम्बुरुरल्लुका । । मरिचे तु द्वारवृत्तं मरीचं वलितं तथा ॥ पिप्पल्यामोषेणा शौण्डी चपला तीक्ष्णतण्डुला । ऊँषणा तण्डुलफ़ला काला च कृष्णतण्डुला ॥ १०१ जीरे जीरणजरणौ हिङ्गौ तु भूतनाशनम् | अगूढगन्धमत्युग्रं / लिप्सौ लालसलम्पटौ ॥ १०२ लोलो लिप्सा तु धनाया रुचिरीप्सा च कामना । पूजा त्वपचितिरथा चिपिटो नम्रनासिके ॥ १०३ पङ्गुलस्तु पीठसर्पी किलीतस्त्वल्पवर्ष्मणि । सर्वे ह्रस्वोऽनेडमूकस्त्वन्धे न्युजस्त्वधोमुखे पित्ते पलाग्निः पललज्वरः स्यादग्निरेचकः । कफे सिंहानकः खेटः स्यात्कूकुदे तु कूपदः ॥ पारमितोऽथ कायस्थः करणोऽक्षरजीविनि । क्षमे समर्थोऽलंभूष्णुः पादातपदगौ समौ ॥ जाम्बूलमालिकोद्वा/ वरयात्रा तु दौन्दुभी । गोपाली वर्णके शान्तियात्रा वरनिमन्त्रणे ॥ स्यादिन्द्राणीमहे हेलिरूलुलुर्मङ्गलध्वनिः । स्यात्तु स्वस्त्ययनं पूर्णकलसे मङ्गलाह्निकम् ॥ शान्तिके मङ्गलस्नानं वारिपल्लववारिणा । हस्तलेपे तु करणं हस्तबन्धे तु पीडनम् ॥
1141
२०४
१०५
१०६
१०७
१०८
१०९
१. 'ऋकिणौ' ख. २. 'चन्द्र' ख. ३. 'क्षुण्णकम्' क. ४. 'लुञ्चिका' ख. ५. 'ढड्डूरी' ख. ६. 'वीक्ष: ' ख. ७. 'भटरक' इति प्रतिभाति 'भट्टारक' इति ख. पुस्तके पाठ : ८ 'दीनश्च नीचश्च' ख. ९. 'अस्तु' क. १०. ‘अर्धमोटिका' ख. ११ ' धृतोत्प्रणी' ख. १२ 'खटिका' क १३ 'बलसात्म्यम्' क १४ 'ऊषणा' क. १५ 'उषणा' ख १६ 'जीरेण' क. १७ 'किरातः ' क.