________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ मर्त्यकाण्डः। तच्छेदे समयभ्रंशो धूलिभक्ते तु वार्तिकम् । कुलटायां तु दुःशृङ्गी बन्धुदा कलकणिका ॥ ११० धर्षणी लाञ्छनी खण्डशीला मदननालिका । त्रिलोचना मनोहारी पालिः सश्मश्रुयोषिति॥ १११ श्रमणायां भिक्षुणी स्याद्वेश्यायां तु खगालिका । वारवाणिः कामलेखा क्षुद्रा। चेट्यां गणेरुका॥११२ वडवा कुम्भदासी च. पुढे तु कुलधारकः । सदायादो द्वितीयश्च पुत्र्यां धीदा समधुका ॥ ११३ देहसंचारिणी चाप्यपत्ये संतानसंतती। नप्ता तु दुहितुः पुत्रे स्यात्कनिष्ठे तु कन्यसः॥ ११४ ज्येष्ठभगिन्यां तु वीरभवन्ती स्यात्तु नर्मणि । सुखोत्सवो रागरसो विनोदोऽपि किलोऽपि च॥२१५ वप्पो जनित्रो रेतोधास्ताते: जानी तु मातरि । देहे सिनं प्रजनुकश्चतुःशाखं षडङ्गकम् ॥६- ११६ व्याधिस्थानं च देहैकदेशे गात्रं कचे पुनः । वृजिनो वेल्लितामोऽस्रो धम्मिल्ले मौलिजूटकौ-॥ ११७ कर्परी तु कबर्या स्यात्प्रलोभ्यो विशदे कचे। मुखे दैन्तालयं स्योनं घनं चरं धनोत्तमम् ॥ ११८ कर्णप्रान्तस्तु धारा स्यात्कर्णमूलं तु शीलकम् । अक्ष्णि रूपग्रहो देवदीपो नासा तु गन्धहृत् ॥११९ नसा गन्धवहा नस्या नासिक्यं गन्धनालिका। ओष्ठे तु दशनोच्छिष्टो रसालेपी च वाग्दलम् १२० श्मश्रुणि व्यञ्जनं कोटो दन्ते मुखखुरः खरुः । दालुजिह्वा तु रसिका रस्ना च रसमातृका ।। १२१ रसा काकुर्ललना चा वक्रदलं तु तालुनि । अवटौ तु शिरःपीठं कफणौ रनिपृष्टकम् ॥ १२२ बापबाहुसंधिश्च हस्ते भुजदलः सलः । अथ व्यामे वियामः स्याद्वाहुचापरतनूतलः ॥ १२३ हृद्यसहं मर्मवरं गुणाधिष्टानकं त्रसम् । स्तनौ तु धरणावग्रे तयोः पिप्पलमेचकौ॥ १२४ जठरे मलुको रोमलताधारोऽथ क्लोमनि । स्यात्ताण्ड्यं क्लपुष क्लोममथ। नाभौ पुँतारिका ॥ १२५ शिरामूलं कटीकूपौ तूचलिङ्गौ रतावुके । शिश्ने तु लङ्गुलं शङ्कु लाङ्गलं। शेफशेफसी ॥ १२६ रक्ते तु शोध्यकीलाले। मांसे तूद्वः समारटम् । लेपनं च रोमणि तु त्वग्मलं वालपुत्रकः॥ १२७ कूपजो मांसनिर्यासः परित्राणमथ स्नसा । तत्रीनखारुनावानः संधिबन्धनमित्यपि ॥ १२८ अगरौ प्रवरं शृङ्गं शीर्षकं मृदुलं लघु ॥ वरद्रुमः परमदः प्रकरं गन्धदारु च ॥2 १२९ चन्दने पुनरेकाङ्गं भद्रश्रीः फलकीत्यपि । जातीफले सोमनसं पुटकं मदशौण्डकम् ॥ १३० कोशफलं कुङ्कुमे तु करटं वासनीयकम् । प्रियङ्गु पीतकाबेरं घोरं पुष्परजो वरम् ॥ १३१ कुसुम्भं च जवापुष्पं कुसुमान्तं च गौरवम् । वृक्षधूपे तु श्रीवेष्टो दधिक्षीरघृताद्वयः॥ १३२ रचनायां परिस्पन्दः प्रतियत्नोऽथ कुण्डले । कर्णादों मेखला तु लालिनी कटिमालिका ॥ १३३ अथ किङ्किण्यां धर्धरी विद्या विद्यामणिस्तथा।। नूपुरे तु पादशीली मन्दीरं पादनालिका ॥ १३४ पादाङ्गुलीयके पादपालिका पादकीलिका । वस्त्रे निवसनं वस्त्रं सत्रं कर्पटमित्यपि ॥ १३५ दशासु वस्त्रपेश्योऽथ हिमवातापहांशुके । द्विखण्डको वरकश्च चक्रवर्तिन्यधीश्वरः॥ १३६ अर्जुने विजयश्चित्रयोधी चित्राङ्गसूदनः।। योगी धन्वी कृष्णपक्षो नन्दिघोषस्तु तद्रथः ॥ १३७ प्रन्थिकस्तु सहदेवो नकुलस्तन्तिपालकः । माद्रेयाविमौ कौन्तेया भीमार्जुनयुधिष्ठिराः॥ १३८ द्वयेऽपि पाण्डवेयाः स्युः पाण्डवाः पाण्डवायनाः । राजच्छत्रे नृपलक्ष्म चमरः स्यात्तु चामरे॥ १३९ स्यान्यायद्रष्टरि स्थेयो द्वाःस्थे द्वाःस्थितिदर्शकः । क्षुद्रोपकरणानां स्यादध्यक्षः पारिकर्मिकः ॥ १४०
१. 'शिनं' ख. २. 'स्तः' ख. ३. 'दन्तालयस्तेरे' ख. ४. 'वरं' ख. ५. 'शीलकः' ख. ६. 'तनूनलः' ख. ७. 'मर्मचरम्' क. ८. 'पुनारिका' ख. ९. 'क्षिरामूलं' क. १०. 'प्रकारं' क. ११. 'अलंकारशेखरश्च' इति पुस्तद्वयेऽप्यधिकमुपलभ्यते. १२ 'द्वाःस्थितदर्शक:' ख.
For Private and Personal Use Only