________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ देवकाण्डः।
हषद्वतीन्द्रभगिनी प्रगल्भा रेवती तथा । महाविद्या सिनीवाली रक्तदन्येकपाटला ॥ एकपर्णा बहुभुजा नन्दपुत्री महाजया । भद्रकाली महाकाली योगिनी गणनायिका ॥ ५१ हासा भीमा प्रकूष्माण्डी गदिनी वारुणी हिमा । अनन्ता विजया क्षेमा मानस्तोका कुहावती ॥५२ चारणा च पितृगणा स्कन्दमाता घनाञ्जनी । गान्धर्वी कर्वरी गार्गी सावित्री ब्रह्मचारिणी ॥ ५३ कोटिश्रीर्मन्दरावासा केशी मलयवासिनी । कालायनी विशालाक्षी किराती गोकुलोद्भवा ॥ ५४ एकानसी नारायणी शैला शाकंभरीश्वरी । प्रकीर्णकेशी कुण्डा च नीलवस्त्रोग्रचारिणी ॥ ५५ अष्टादशभुजा पौत्री शिवदूती यमस्वसा । सुनन्दा विकचा लम्बा जयन्ती नकुलाकुला ॥ ५६ विलङ्का नन्दिनी नन्दा नन्दयन्ती निरञ्जना । कालंजरी शतमुखी विकराली करालिका ॥ ५७ विरजाः पुरला जारी बहुपुत्री कुलेश्वरी । कैटभी कालदमनी दर्दुरा कुलदेवता ॥ ५८ रौद्री कुन्द्रा महारौद्री कालंगमा महानिशा । बलदेवस्वसा पुत्री हीरी क्षेमंकरी प्रभा ॥ ५९ मारी हैमवती चापि गोला शिखरवासिनी।। चामुण्डायां महाचण्डी चण्डमुण्डायथाखुगे ॥ ६० पृश्निगर्भः प्रभिशृङ्गो द्विशरीरस्त्रिधातुकः । हस्तिमल्लो विषाणान्तः स्कन्दे तु करवीरकः ॥ ६१ सिद्धसेनो वैजयन्तो बालचर्यो दिगम्बरः । भृङ्गी तु चर्मी ब्रह्मा तु क्षेत्रज्ञः पुरुषः सनत् ॥ ६२ नारायणे तीर्थपादः पुण्यश्लोको वलिंदमः । उरुक्रमोरुगायौ च तमोन्नः श्रवणोऽपि च ॥ ६३ उदारथिलतापर्णः समुद्रः पांसुजालिकः । चतुर्ग्रहो नवव्यूहो नवशक्तिः पंगण्डजित् ॥ ६४ द्वादशमूलः शतको दशावतार एकहक् । हिरण्यकेशः सोमोऽहिस्त्रिधामा त्रिककुत्रिपात् ॥ ६५ मानंजरः पराविद्धः पृश्निगर्भोऽपराजितः । हिरण्यनाभः श्रीगर्भो वृषोत्साहः सहस्रजित् ।। ऊर्ध्वकर्मा यज्ञधरो धर्मनेमिरसंयुतः । पुरुषो योगनिद्रालुः खण्डास्यः शलकाजितौ ॥ कालकुण्ठो वरारोहः श्रीकरो वायुवाहनः । वर्धमानश्चतुर्दष्ट्रो नृसिंहवपुरव्ययः ।। कपिलो भद्रकपिलः सुषेणः समितिंजयः । ऋतुधामा वासुभद्रो बहुरूपो महाक्रमः ॥ ६९ विधाताधार एकाङ्गो वृषाक्षः सुवृषोऽक्षजः । रन्तिदेवः सिन्धुवृषो जितमन्युर्वृकोदरः ॥ बहुशृङ्गो रत्नबाहुः पुष्पहासो महातपाः । लोकनाभः सूक्ष्मनाभो धर्मनाभः पराक्रमः ॥ पद्महासो महाहंसः पद्मगर्भः सुरोत्तमः । शतवीरो महामायो ब्रह्मनाभः सरीसृपः ॥ ७२ वृन्दाकोऽधोमुखो धन्वी सुधन्वा विश्वभुक्स्थिरः । शतानन्दश्चैरुश्चापि यवनारिप्रमर्दनः ॥ ७३ यज्ञनेमिर्लोहिताक्ष एकपाहिपदः कपिः । एकशृङ्गो यमकील आसन्दः शिवकीर्तनः ॥ ७४ शद्रुर्वशः श्रीवराहः सदायोगी सुयामुनः । बलभद्रे तु भद्राङ्गः फालो गुप्तवरो बली ॥ .. ७५ प्रलापी भद्रचलनः पौरः शेषाहिनामभृत् । लक्ष्म्यां तु भर्भरी विष्णुशक्तिः क्षीराब्धिमानुषी ॥ ७६ कामे तु यौवनोद्भेदः शिखिमृत्युर्महोत्सवः । शमान्तकः सर्वधन्वी राँगरज्जुप्रवर्तकः ॥ ७७ मनोदाही मथनश्च गरुडस्तु विषापहः । पक्षिसिंहो महापक्षो महावेगो विशालकः ॥ ७८ उन्नतीशः श्वमुखसूः शिलानीहोऽहिभुक्च सः।। वुद्धे तु भगवान्योगी बुधो विज्ञानदेशनः ॥ ७९ महासत्त्वो लोकनाथो बोधिरहन्सुनिश्चितः । गुणाब्धिर्विगतद्वन्द्वो वचने स्यात्तु जल्पितम् ॥ ८०
१. 'गण्डिनी' ख. २. 'किरामी' ख. ३. 'एकामसा' ख. ४. 'सुमन्दा' ख. ५. 'मन्दिनी मन्दा मन्दयन्ती' ख. ६. 'चिकसला' ख. ७. 'करवारकः' ख. ८. 'घडङ्गजित्' ख. ९. 'ऋतधाना' ख. १०. 'वृषोदरः' क. ११. 'सरुथापि' ख. १२. 'यवनारि:' ख. १३. 'अदक्षनेमिः' ख. १४. 'रागरज्ज: प्रकर्षक:' ख. १५. 'उलूतीशः' ख.
For Private and Personal Use Only