________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-७ अभिधानचिन्तामणिपरिशिष्टः । रात्रिरागो नीलपङ्को दिनाण्डं दिनकेसरः । खपरागो निशावर्म वियतिदिगम्बरः ॥ २० पक्षः कृष्णः सितो द्वेधा कृष्णो निशाइयोऽपरः। शुक्लो दिनाद्वयः पूर्वो मासे वर्षांशको भवेत्॥२१ वर्षकोशो दिनमल: फाल्गुनालस्तु फाल्गुने।। चैत्रे मौहनिकः कामसखश्च फाल्गुनानुजः ॥ २२ वैशाखे तूत्सरो, ज्येष्ठमासे तु खरकोमलः । ज्येष्ठामूलीय इति च। कार्तिके सैरिकौमुदौ॥ २३ हिमागमस्तु हेमन्ते, वसन्ते पिकवान्धवः । पुष्पसाधारणश्चापि ग्रीष्मे तूष्मायणो मतः ॥ २४ आखोरपद्मौ वर्षे तु ऋतुवृत्तियुगांशकः । कालग्रन्थिर्मासमलः संवत्सर्वर्तुशारदौ ॥ वत्स इद्वत्सर इडावत्सरः परवाणिवत् । नक्षत्रवर्त्मनि पुनर्ग्रहनेमिनभोटवी ।। छायापथश्चा मेघे तु व्योमधूमो नभोध्वजः । गडयित्नुर्गदेयित्नुर्वार्मसिर्वारिवाहनः ॥ खतमालोऽप्यथासारे धारासंपात इत्यपि । करकेऽम्बुधनो मेघकफो मेघास्थि मिक्षिका ॥ वीजोदकं तोयडिम्भो वर्षावीजमिरावरम् । यथोत्तरेतरापाची तथापाचीतरोत्तरा ॥ २९ इन्द्रे तु खिदिरो नेरी यस्त्रिंशपतिर्जयः । गौरावस्कन्दी बन्दीको वराणो देवदुन्दुभिः ॥ ३० किणालातश्च हरिमान्यामनेमिरसन्महाः । शापी विमिहिरो वज्रदक्षिणो वयुनोऽपि च ॥ ३१ स्यात्पौलोम्यां तु शक्राणी चारुरावा शतावरी । महेन्द्राणी परिपूर्णसहस्रचन्द्रवत्यपि ॥ १.४ ३२ जयन्ते यागसंतानो वृषणश्वो हरेर्हये । मातलौ हयंकषः स्यादैरावणे मदाम्बरः ॥ ३३ सदादानो भद्ररेणुः पुरे त्वैन्द्रे सुदर्शनम् । नासिक्ययोस्तु नासत्यदस्रौ प्रवरवाहनौ ॥ ३४ गदान्तकौ यज्ञवाही यमे तु यमुनाप्रजः । महासत्यः पुराणान्त: कालकूटोऽथ राक्षसे ॥ ३५ पलप्रियः कैखापुत्रः कर्वरो नरविष्वणः । आशिरो हनुषः शङ्कुर्विषुरो जललोहितः ॥ उद्वरः स्तब्धसंभारो रक्तग्रीवः प्रवाहिकः । संध्याबलो रात्रिबलस्त्रिशिराः समितीपदः ॥ .. २७ वरुणे तु प्रतीचीशो दुन्दुभ्युद्दामसंवृताः । धनदे निधनाक्षः स्यान्महासत्त्वः प्रमोदितः ।। रत्नगर्भ उत्तराशाधिपतिः सत्यसंगरः । धनकेलि: सुप्रसन्नः परिविद्धोऽलका पुनः ॥ वसुप्रभा वसुसारा। शंकरे नन्दिवर्धनः । बहुरूपः सुप्रसादो मिहिराणोऽपराजितः ॥ कटीको गुह्य गुरुर्भगनेत्रान्तकः खरुः । परिणाहो दशबाहुः सुभगोऽण्वेकलोचनः ॥ गोपालो वरवृद्धोऽहिपर्यङ्कः पांसुचन्दनः । कूटकृन्मन्दरमणिर्नवशक्तिर्महॉम्बकः ॥ कोणवादी शैलधन्वा विशालाक्षोऽक्षतस्वनः । उन्मत्तवेषः शवरः सिताङ्गो धर्मवाहनः ॥ महाकान्तो वह्निनेत्रः स्त्रीदेहा? नृवेष्टनः । महानादो नराधारो भरिरेको दशोत्तमः ।। "यौटी यौटीङ्गोऽर्धकूटः समिरो धूम्रयोगिनौ । उलन्दो यतः कालो जटाधरदशाव्ययौ ॥ ४५ संध्यानाटी रेरिहाणः शङ्कुश्च कपिलाञ्जनः । जगहोरिर्धकालो दिशांप्रियतमोऽतलः ॥ ४६ जगत्स्रष्टा कटाटकः कटप्रूहीरहृत्कराः । गौतमी कौशिकी कृष्णा तामसी बाभ्रवी जया ॥ ४७ कालरात्रिमहामाया भ्रामरी यादवी वरा । बहिध्वजा शूलधरा परमब्रह्मचारिणी ॥ ४८ अमोघा विन्ध्यनिलया षष्टी कान्तारवासिनी । जाङ्गुली बदरीवासा वरदा कृष्णपिङ्गला ॥ ४९
१. 'दिवालयः' ख. २. 'सैर' ख. ३. 'नभोवटी' ख. ४. 'नभध्वजः' क. ५. 'गर्दयित्नु' क. ६. 'पुञ्जिका' ख. ७. 'जीवोदकम्' ख. ८. 'बाय' क-ख. ९. 'शपीवि' ख. १०. 'वियुनो' ख. ११. 'यज्ञवहौ' ख. १२. 'खषापुत्रः' ख. १३. 'विधुरः' ख. १४. 'मेकलोचन:' क. १५. 'महावुकः' ख. १६. 'जोटी जोटिको' ख. १७. 'यजतः' ख. १८. 'अर्धकलो' ख.
३६
For Private and Personal Use Only