________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्रीः॥
अभिधानसंग्रहः।
श्रीहेमचन्द्राचार्यविरचितः अभिधानचिन्तामणिपरिशिष्टः ।
निर्वाणे स्याच्छीतीभावः शान्ति श्चिन्त्यमन्तिकः । शिष्ये छात्रोभद्रे भव्यं काम्यं सुकृतसूनृते ॥ ?
इत्याचार्यहेमचन्द्रविरचितेऽभिधानचिन्तामणिपरिशिष्टे देवाधिदेवकाण्डः प्रथमः ॥ १ ॥ फलोदयो मेरुपृष्ठं वासवावाससैरिको । दिदिविर्दीदिविद्युश्च दिवं च स्वर्गवाचकाः ॥... २ निलिम्पाः कामरूपाश्च साध्याः शोभाश्चिरायुषः । पूजिता मर्त्यमहिताः सुबाला वायुभाः सुराः ॥ ३. द्वादशार्का वसवोऽष्टौ विश्वेदेवास्त्रयोदश । षट्त्रिंशत्तुषिताश्चैव, षष्टिराभास्वरा अपि || षट्त्रिंशदधिके माहाराजिकाश्च शते उभे । रुंद्रा एकादशैकोनपञ्चाशद्वायवोऽपि च ॥ ५ चतुर्दश तु वैकुण्ठाः सुशर्माणः पुनर्दश । साध्याश्च द्वादशेत्याद्या विज्ञेया गणदेवताः ॥ सूर्ये वाजी लोकबन्धुर्भानेमिर्भानुकेसरः । सहस्राङ्को दिवापुष्टः कालभृद्रात्रिनाशनः ॥ पपीः सदागतिः पीतुः सांवत्सररथः कपिः । दृशानः पुष्करो ब्रह्मा बहुरूपश्च कर्णसूः ।। वेदोदयः खतिलकः प्रत्यूषाण्डं सुरावृतः । लोकप्रकाशनः पीथो जगद्दीपोऽम्बुतस्करः ॥ ९ अरुणे विपुलस्कन्धो महासारथिराश्मनः । चन्द्रस्तु मास्तपोराजौ शुभांशुः श्वेतवाहनः ॥ १० जर्णः सृप्रो राजराजो यजतः कृत्तिकाभवः । यक्षराडौषधीगर्भस्तपसः शयतो बुधः ॥ ११ स्यन्दः खसिन्धुः सिन्धूत्थः श्रविष्टारमणस्तपा । आकाशचमसः पीतुः क्लेदुः पर्वरिचिक्लिदौ ॥१२ परिज्वा युवनो नेमिश्वन्दिरः स्नेहरेकभूः । भौमे व्योमोल्मुकैकाङ्गौ गी:पतिस्तु महामतिः ॥ १३ प्रख्याः प्रचक्षाः वाग्वाग्ग्मी गौरो दीदिविगीरथौ । शुक्रे भृगुः शनौ पङ्गुः श्रुतकर्मा महाग्रहः ॥ १४ श्रुतश्रवोऽनुजः कालो ब्रह्मण्यश्च यमः स्थिरः । क्रूरात्मा चाथ राहौ स्यादुपराग उपप्लवः ॥ १५ केतावूकचो ज्योतीरथग्रहाश्रयो ध्रुवे । अगस्त्ये विन्ध्यकूटः स्यादक्षिणाशारतिर्मुनिः ॥ १६ सत्याग्निर्वारुणिः काथिस्तपनः कलसीसुतः।। व्युष्टे निशात्यय(न्त)गोसर्गौ। निशा चक्रभेदिनी ॥१७ निषद्वरी निशीथ्या निट् घोरा वासरकन्यका । शताक्षी राक्षसी याम्या घृतार्चिस्तामसी तमिः ।।१८ शार्वरीक्षणिनीनत्तापैशाचीवासुरा उशा । दिनात्ययः प्रदोषे स्याहान्ते वृत्रो रजोवलम् ॥ १९
१. 'पूजिलाः' ख. २. 'वयुनाः' ख. ३. 'भद्राः' ख. ४. 'यक्षराजो' ख. ५. 'स्तथा' ख. ६. 'स्नेदुरेकभूः' ख, ७. 'गीपतिः' ख.८. 'निशि' ख. ९. 'उमा' ख.
For Private and Personal Use Only