________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ मर्त्यकाण्डः। प्राभृतं ढौकनं लम्बोत्कोचः कौशलिकामिषे । उपाञ्चारः प्रदानं दा हारो ग्राह्यायने अपि ॥ ७३७ मायोपेक्षेन्द्रजालानि क्षुद्रेपाया इमे त्रयः । मृगयाक्षः स्त्रियः पानं वाक्पारुष्यार्थदूषणे ॥ ७३८ दण्डपारुष्यमित्येतद्धेयं व्यसनसप्तकम् । पौरुषं विक्रमः शौर्य शौटीर्य च पराक्रमः ॥ :७३९ यत्कोषदण्ड तेजः स प्रभावः प्रतापवत् । भिया धर्मार्थकामैश्च परीक्षा या तु सोपधा ॥ ७४० तन्मन्त्राद्यषडक्षीणं यत्तृतीयाद्यगोचरः । रहस्यालोचनं मत्रो रहश्छन्नमुपह्वरम् ॥ ७४१ विविक्तविजनैकान्तनिःशलाकानि केवलम् । गुह्ये रहस्यं न्यायस्तु देशरूपं समञ्जसम् ॥ ७४२ कल्याभ्रेषौ नयो न्याय्यं तूचितं युक्तसांप्रते । लभ्यं प्राप्तं भजमानाभिनीतोपयिकानि च ॥ ७४३ प्रक्रिया त्वधिकारोऽथ, मर्यादा धारणा स्थितिः । संस्थापराधस्तु मन्तुळलीकं विप्रियागसी ॥७४४ बलिः करो भागधेयो द्विपाद्यो द्विगुणो दमः । वाहिनी पृतना सेना बलं सैन्यमनीकिनी ॥ ७४५ कटकं ध्वजिनी तत्रं दण्डोऽनीकं पताकिनी । वरूथिनी चमूश्चक्रं स्कन्धावारोऽस्य तु स्थितिः७४६ शिबिरं रचना तु स्याद्वयूहो दण्डादिको युधि । प्रत्यासारो व्यूहपाणिः सैन्यपृष्टे प्रतिग्रहः ॥७४७ एकेभैकरथा व्यश्वा पत्तिः पञ्चपदातिका । सेना सेनामुखं गुल्मो वाहिनी पृताना चमः ॥ ७४८ अनिकिनी च पत्तेः स्यादिभ्याद्यैत्रिगुणैः क्रमात् । दशानिकिन्येऽक्षौहिणी सज्जनं तूपरक्षणम् ॥७४९ वैजयन्ती पुनः केतुः पैताका केतनं ध्वजः । अस्योञ्चूलावचूलाख्यावूर्वाधोमुखकूर्चकौ ॥ ७५० गजो वाजी रथः पत्तिः सेनाङ्गं स्याच्चतुर्विधम् । युद्धार्थे चक्रवद्याने शताङ्गः स्यन्दनो रथः ॥ ७५१ स क्रीडार्थः पुष्परथो देवार्थस्तु मरुद्रथः । योग्यो रथो वैनयिकोऽध्वरथःपरियानिकः ॥ ७५२ कर्णीरथः प्रवहणं डयनं रथगर्भकः । अनस्तु शकटोऽथ स्याद्गत्रीकम्बलिबाह्यकम् ॥ ७५३ अथ काम्बलवास्त्राद्यास्तैस्तैः परिवृते रथे । स पाण्डुकम्बली यः स्यात्संवीतः पाण्डुकम्बलैः ॥ ७५४ स तु द्वैपो वैयाघ्रश्च यो वृतो द्विपिचर्मणा । रथाङ्गं रथपादोऽरि चक्रं धारा पुनः प्रधिः ॥ ७५५ नेमिरक्षाग्रकीले खण्याणी नाभिस्तु पिण्डिका । युगंधरं कवरं स्यायुगमीशान्तबन्धनम् ॥ ७५६ युगकीलकस्तु शम्या प्रासङ्गस्तु युगान्तरम् । अनुकर्षो दार्वधःस्थं धुर्वी यानमुखं च धुः ॥ ७५७ रथगुप्तिस्तु वरूथो रथाङ्गानि त्वपस्कराः । शिबिका याप्ययानेऽथा दोला प्रेवादिका भवेत् ॥ ७५८ वैनीतकं परस्परावाहनं शिविकादिकम् । यानं युग्यं पत्रं वाह्यं वह्यं वाहनधोरणे ॥ : १६.१ ७५९ नियन्ता प्राजिता यन्ता सूतः सव्येष्ठुसारथी । दक्षिणस्थप्रचेतारौ क्षत्ता रथकुटुम्बिकः ॥ ७६० रथारोहिणि तु रथी रथिके रथिरो रथी अश्वारोहे त्वश्ववारः सादी च तुरगी च सः ॥ ७६? हस्त्यारोहे सादियन्तृमहामातृनिषादिनः आधोरणा हस्तिपकगजाजीवेभपालकाः ॥ ७६२ योद्धारश्च भटा योधाः सेनारक्षास्तु सैनिकाः । सेनायां ये समवेतास्ते सैन्याः सैनिका अपि ॥७६३ ये सहस्रेण योद्धारस्ते साहस्राः सहस्रिणः । छायाकर श्छत्रधारः पताकी वैजयन्तिकः ॥ ७६४ परिधिस्थः परिचर आमुक्तः प्रतिमुक्तवत् । अपिनद्धः पिनद्धोऽथ, संनद्धो व्यूढकङ्कटः ॥ ७६५ दंशितो वैर्मितः सज्जः संनाहो वर्म कङ्कटः । जगरः कवचं दंशस्तनुत्रं माठ्युर छदः ॥ ७६६५ निचोलकः स्यात्कूर्पासो वारवाणश्च कञ्चकः । सारसनं त्वधिकाङ्गहृदि धार्य सकचकैः॥ ७६७ शिरस्त्राणे तु शीर्षण्यं शिरस्कं शीर्षकं च तत् । नागोदमुदरत्राणं जङ्घात्राणं तु मत्कुणम् ।। ७६८
१. तेन उपचारः, उपप्रदानम, उपदा, उपहारः, उपग्राह्यः, उपापनम्, २. शिबिरमित्यन्ये. ३. पराकापि. ४. कवचितोऽपि. ५. तनुत्राणमपि. ६. अधियाङ्गमित्येके; धियाङ्गमित्यन्ये. ७. खोलमपि,
For Private and Personal Use Only