________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ तिर्यकाण्डः।
गौः सौरभेयी माहेयी माहा सुरभिरर्जुनी । उसाच्या रोहिणी सृङ्गिण्यनड्डाह्यनडुाषा ॥ १२६५ तम्पा निलिम्पिका तम्बा सा तु वर्णैरनेकधा । प्रष्ठौही गर्भिणी वन्ध्या वशा वेहडषोपगा ॥१२६६ अवतोका स्रवद्गी वृषाक्रान्ता तु संधिनी । प्रौढवत्सा बष्कयिणी धेनुस्तु नवसूतिका ॥ १२६७ परेष्टुर्बहुसूतिः स्यादृष्टिः सकृत्प्रसूतिका । प्रजने काल्योपसर्या सुखदोह्या तु सुव्रता ॥ १२६८ दुःखदोह्या तु करटा बहुदुग्धा तु वञ्जला । द्रोणदुग्धा द्रोणदुघा पीनोन्नी पीवरस्तनी ॥ १२६९ पीतदुग्धा तु धेनुष्या संस्थिता दुग्धबन्धकैः । नैचिकी तूत्तमा गोषु पलिक्नी बालगर्भिणी ॥ १२७० समांसमीना तु सा या प्रतिवर्ष प्रजायते । स्यादचण्डी तु सुकरा वत्सकामा तु वत्सला ॥ १२७१ चतुस्रायणी ब्येकाद्धायन्येकादिवर्षिका । आपीनमूधो गोविट् तु गोमयं भूमिलेपनम् ॥ १२७२ तत्र शुष्क तु गोग्रन्थिः करीषछगणे अपि।। गवां सर्वं गव्यं व्रजे गोकुलं गोधनं धनम् ॥ १२७३ . प्रजने स्यादुपसरः कील: पुष्पलकः शिवः । बन्धनं दाम संदानं पशुरज्जुस्तु दामनी ॥ १२७४ अजः स्याच्छगल छाग छगो बस्तः स्तभः पशुः । अजा तु च्छागिका मञ्जा सर्वभक्षा गलस्तनी ।। यवाजो वर्करोऽवौ तु मेषोर्णायुहडोरणाः । उरभ्रो मेण्ढको वृष्णिरेडको रोमशो हुडुः ॥ १२७६ संफालः शृङ्गिणो भेडो मेषी तु कुररी रुजा । जालकिन्यविला वेण्यथेडिकः शिशुवाहकः॥१२७७ पृष्टशृङ्गो वनाजः स्यादविदुग्धे त्ववेः परम् । सोढं दूसं मरीसं च कुक्कुरो वक्रवालधिः ॥ १२७८ अस्थिभुम्भेषणः सारमेयः कौलेयकः शुनः । शुनिः श्वानो गृहमृगः कुर्कुरो रात्रिजागरः ॥ १२७९ रसनालि तपराः कीलशायिव्रणान्दुकाः । शालावृको मृगदंशः श्वालर्कस्तु स रोगितः ॥ १२८० विश्वकद्रुस्तु कुशलो मृगव्ये सरमा शुनी । विट् चरः शूकरो ग्राम्ये महिषो यमवाहनः ॥ १२८१ रजस्खलो वाहरिपुर्जुलायः सैरिभो महः । धीरस्कन्धः कृष्णशृङ्गो जरन्तो दंशभीरुकः ॥ १२८२ रक्ताक्षः कासरो हंसकालीतनयलालिको । अरण्यजेऽस्मिन्गवलः सिंहः कण्ठीरवो हरिः ॥ १२८३ हर्यक्षः केसरीभारिः पञ्चास्यो नखरायुधः । महानादः पञ्चशिखः पारीन्द्रः पत्यरी मृगात् ॥ १२८४ श्वेतपिङ्गोऽप्यथ व्याघ्रो द्वीपी शार्दूलचित्रको । चित्रकायः पुण्डरीकस्तरक्षुस्तु मृगादनः ॥ १२८५ शरभः कुञ्जरारातिरुत्पादकोऽष्टपादपि । गवयः स्याद्वनगवो गोसदृक्षोऽश्ववारणः ॥ १२८६ खड्गी वाध्रीणसः खड्गो गण्डकोऽथ किरः किरिः । भूदारः सूकरः कोलो वराहःक्रोडपोत्रिणौ १२८७ घोणी घष्टिः स्तब्धरोमा दंष्टी किट्यास्यलाङ्गलौ । आखनिकः शिरोमर्मा स्थूलनासो बहुप्रजः॥१२८८ भाल्लूकभालूकआच्छभल्लभल्लुकभल्लुकाः । सृगालो जम्बुकः फेरुः फेरण्ड: फेरवः शिवा ॥ १२८९ घोरवाशी भूरिमायो गोमायुगधूर्तकः । हूरवो भरुजः क्रोष्टा शिवाभेदेऽल्पके किखिः ॥ १२९० पृथौ गृण्डिबलोपाको कोकस्त्वीहामृगो वृकः । अरण्यश्वा मर्कटस्तु कपिः कीशः प्लवंगमः ॥१२९१ प्लवंगः प्लवगः शाखामृगो हरिर्वलीमुखः । वनौका वानरोऽथासौ गोलाङ्गलोऽसिताननः ॥ १२९२ मृगः कुरङ्गः सारङ्गो वातायुहरिणावपि । मृगभेदा रुरुन्यङ्कुरङ्गोकर्णशम्बराः ॥ १२९३ चमूरुचीनचमराः समरैणर्यरौहिषाः । कदली कन्दली कृष्णसारः पृषतरोहितौ ॥ १२९४ दक्षिणेर्मा तु स मृगो व्याधैर्यो दक्षिणे क्षतः । वातप्रमीतिमृगः शशस्तु मृदुलोमकः ॥ १२९५॥ शूलिको लोमकर्णोऽथ शल्ये शललशल्यको । श्वाविच्च तच्छलाकायां शललं शलमित्यपि ॥ १२९६
१. तेन अविमरीसमित्यन्ता बोध्या:. २. भषकोऽपि. ३. तेन रतकीलः, रतशायी, रतत्रणः, रतान्दुकः. ४. मृगशब्दः पत्यरिभ्यां संबध्यते. ५. अष्टापदोऽपि.
For Private and Personal Use Only