________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०
अभिधान संग्रह: - ६ अभिधानचिन्तामणिः ।
१३००
atar feraritaritaरौ दुष्टतत्सुते । गौधेयोऽन्यत्र मुसली गोधिकागोलिके गृहात् || १२९७ माणिक्या भित्तिका पल्ली कुड्यमत्स्यो गृहोलिका । स्यादञ्जनाधिका हालिन्यञ्जनिका हलाहलः १२९८ स्थूलाञ्जनाधिकायां तु ब्राह्मणी रक्तपुच्छका । कृकलासस्तु सरटः प्रेतिसूर्यः शयानकः ॥ १२९९ मूषिको मूषको वज्रदशनः खनकोन्दुरौ | उन्दुरुर्वृष आखुश्च सूच्यास्यो वृषलोचने || छुछुन्दरीगन्धमूष्यां गिरिका बालमूषिका । बिडाल ओतुर्मार्जारो हीकुश्च वृषदंशकः ॥१३०१ जाहको गात्रसंकोची मण्डली नकुलः पुनः । पिङ्गलः सर्पहा बभ्रुः सर्पोऽहिः पवनाशनः ॥१३०२ भोगी भुजंगभुजगावरगो द्विजिह्वव्याला भुजंगममरीसृपदीर्घजिह्वाः । काकोदरो विषधरः फणभृत्प्रदा कुकर्ण कुण्डलिबिलेशय दन्दशूकाः || दर्वीकरः कञ्चुकिचक्रिगूढपात्पन्नगा जिह्मगलेलिहानौ ।' कुम्भीनसाशीविषदीर्घपृष्ठाः स्याद्राजसर्पस्तु भुजंगभोजी ||
१३११
१३०४ चक्रमण्डल्यजगरः पारीन्द्रो वाहसः शयुः । अलगर्दो जलव्यालः समौ राजिलडुण्डुभौ ।। १३०५ भवेत्तिलित्सो गोनासो गोनसो घोणसोऽपि च । कुकुटाहिः कुकुटाभो वर्णेन च रवेण च ॥१३०६ नागाः पुनः काद्रवेयास्तेषां भोगावती पुरी । शेषो नागाधिपोऽनन्तो द्विसहस्राक्ष आलुकः || १२०७ स च श्यामोऽथवा शुक्लः सितपङ्कजलाञ्छनः । वासुकिस्तु सर्पराजः श्वेतो नीलसरोजवान्॥१३०८ तक्षकस्तु लोहिताङ्गः स्वस्तिकाङ्कितमस्तकः । महापद्मस्त्वतिशुक्लो दशविन्दुकमस्तकः ॥ १३०९ शङ्खस्तु श्वेतो विभ्राणो रेखामिन्दुसितां गले । कुलिकोर्द्धचन्द्रमौलिलाधूमसमप्रभः ॥ १३१० अथ कम्बलाश्वतरधृतराष्ट्रबलाहकाः । इत्यादयोऽपरे नागास्तत्तत्कुलसमुद्भवाः ॥ निर्मुक्तो मुक्तनिर्मोकः सविषा निर्विषाश्च ते । नागाः स्युद्देग्विषा लूनविषास्तु वृश्चिकादयः ॥ १३१२ यात्रादयो लोमविषा नखविषा नरादयः । लालाविषास्तु लूताद्याः कालान्तरविषाः पुनः ।। १३१३ मूषिकाद्या दूषीविषं त्ववीर्यमोषधादिभिः । कृत्रिमं तु विषं चारं गरश्चोपविषं च तत् ॥ १३१४ भोगोऽहिकायो दंष्ट्राशीर्दर्वी भोग: फट: स्फट: | फणोऽहिकोशे तु निर्व्वयनी निर्मोककक्षुकाः ॥ विहगो विहंगमखगौ पतगो विहंगः शकुनिः शकुन्तशकुनौ विवयः शकुन्ताः । नभसंगमो विकिरपत्ररथौ विहायो द्विजपक्षिविष्किरपतत्रिपतत्पतङ्गाः ॥ १३१६ पित्सन्नीडाण्डजोगौकाश्चक्षुश्चञ्च सृपाटिका । त्रोटिश्च पत्रं पतत्रं पिच्छं वाजस्तनूरुहम् ॥ १३१७ पक्षो गरुच्छदश्चापि पक्षमूलं तु पक्षतिः । प्रडीनोड्डीनसंडीनडयनानि नभोगतौ ॥ १३१८ पेशी कोशोऽण्डे कुलायो नीडे केकी तु सर्पभुक् । मयूरबर्हिणौ नीलकण्ठो मेघसुहृच्छिखी ॥ १३१९ शुक्लापाङ्गोऽस्य वाकेका पिच्छं बर्हे शिखण्डकः । प्रचलाकः कलापञ्च मेचकश्चन्द्रकः समौ ॥ १३२० वनप्रियः परभृतस्ताम्राक्षः कोकिलः पिकः । कलकण्ठः काकपुष्टः काकोऽरिष्टः सकृत्प्रजः ।। १३२१ आत्मघोषश्चिरजीवी घूकारिः । करटो द्विकः । एकदृग्बलिभुग्ध्वाङ्क्षो मौकुलिर्वायसोऽन्यभृत् ॥ १३२२ वृद्धद्रोणदग्धकृष्णपर्वतेभ्यस्त्वसौ परः । वनाश्रयश्च काकोलो मदुस्तु जलवायसः ॥
१३२३
घूके निशाटः काकारिः कौशिकोलूकपेचकाः । दिवान्धोऽथ निशावेदी कुक्कुटश्चरणायुधः ॥ १३२४ कृकवाकुस्ताम्रचूडो विवृताक्षः शिखण्डिकः । हंसाञ्चक्राङ्गवाङ्गमानसौकः सितच्छदाः || १३२५
For Private and Personal Use Only
१३०३
१. तेन गृहगोधिका, गृहगोलिका. २. 'प्रतिसूर्यशयानकः' इत्येकं नामापि ३. एककुण्डलोऽपि. ४. निर्लयनीत्यपि. ५. जशब्दो नीडेनाप्यन्वेति ६. तेन वृद्धकाक इत्यादयः.