________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ तिर्यकाण्डः।
राजहंसास्त्वमी चचचरणैरतिलोहितैः । मल्लिकाक्षास्तु मलिनैर्धार्तराष्ट्राः सितेतरैः ॥ १३२६ कादम्बास्तु कलहंसाः पक्षैः स्यादतिधूसरैः॥ वारला वरला हंसी वारटा वरटा च सा ॥ १३२७ दाघाटः शतपत्रः खञ्जरीटस्तु खञ्जनः । सारसस्तु लक्ष्मणः स्यात्पुष्कराख्यः कुरंकरः ॥ १३२८ सारसी लक्ष्मणाथ क्रुक्रौञ्चे चाषे किंकीदिविः। चातकः स्तोकको वप्पीहः सारङ्गो नभोम्बुपः१३२९ चक्रवाको रथाङ्गाह्वः कोको द्वन्द्वचरोऽपि च । टिट्टिभस्तु कटुक्काण उत्पादशयनश्च सः ॥ १३३० चटको गृहबलिभुक्कलविङ्कः कुविङ्ककः । तस्य योषित्तु चटका रुयपत्ये चटका तयोः ॥ १३३१ पुमपये चाटकैरो दात्यूहे कालकण्टकः । जलरङ्कर्जलरञ्जो, बके कहो बकोटवत् ॥ १३३२ बलाहकः स्याद्वलाको बलाका बिसकण्ठिका। भृङ्गः कलिङ्गो धूम्याटः कङ्कस्तु कमनच्छदः॥१३३३ लोहपृष्टो दीर्घपादः कर्कटः स्कन्धमल्लकः । चिल्लः शकुनिरातापी श्येनः पत्री शशादनः ॥ १३३४ दाक्षाय्यो दूरदृग्गृध्रोऽथोक्रोशो मत्स्यनाशनः । कुररः कीरस्तु शुको रक्तपादः फलादनः॥ १३३५ शारिका तु पीतपादा गोराटी गोकिराटिका । स्याचर्मचटकायां तु जतुका जिनपत्रिका ॥ १३३६ वल्गुलिका मुखविष्टा परोष्णी तैलंपायिका । कर्करेटुः करेटुत्स्यात्करटुः कर्कराटुकः ॥ १३३७ आतिराटिः शरारिः स्यात्कृकणक्रकरौ समौ । भासे शकुन्तः कोयष्टौ शिखरी जलकुकुभः॥१३३८ पारावत: कलरवः कपोतो रक्तलोचनः । ज्योत्स्नाप्रिये चलचञ्चचकोरविषसूचकाः॥ १३३९ जीवंजीवस्तु गुन्द्रालो विषदर्शनमृत्युकः । व्याघ्राटस्तु भरद्वाजः प्लवस्तु गात्रसंप्लवः ॥ १३४० तित्तिरिस्तु खरकोणो हारीतस्तु मृदङ्कुरः । कारण्डवस्तु मरुलः सुगृहश्चक्षुसूचिकः ॥ १३४१ कुम्भकारकुकुटस्तु कुकुभः कुहकस्वनः । पक्षिणा येन गृह्यन्ते पक्षिणोऽन्ये स दीपकः ॥ १३४२ छेका गृह्याश्च ते गेहासत्ता ये मृगपक्षिणः। मत्स्यो मीनः पृथुरोमा झषो वैसारिणोऽण्डजः॥१३४३ संघचारी स्थिरजिह्व आत्माशी स्वकुलक्षयः । विसारः शकली शल्की शंबरोऽनिमिषस्तिमिः ॥१३४४ सहस्रदंष्टे वादालः पाठीने चित्रवल्लिकः । शकुले स्यात्कलकोऽथ गडकः शकुलार्भकः ॥ १३४५ उलूपी शिशुके प्रोष्ठी शफरः श्वेतकोलके । नलमीनश्चिलिचिमो मत्स्यराजस्तु रोहितः ॥ १३४६ मद्गुरस्तु राजशृङ्गः शृङ्गी तु मद्गुरप्रिया । क्षुद्राण्डमत्स्यजातं तु पोताधानं जलाण्डकम् ॥ १३४७ महामत्स्यास्तु चीरल्लितिमिंगिलगिलादयः । अथ यादांसि नकाद्या हिंसका जलजन्तवः ॥ १३४८ नक्रः कुम्भीर आलास्यः कुम्भी महामुखोऽपि च । तालुजिह्वः शङ्खमुखो गोमुखो जलसूकरः १३४९ शिशुमारस्त्वम्बकूर्म उष्णवीर्यो महावसः । उद्रस्तु जलमार्जारः पानीयनकुलो वसी ॥ १३५० प्राहे तन्तुस्तन्तुनागोऽवहारो नागतन्तुणौ । अन्येऽपि यादोभेदाः स्युबहवो मकरादयः ॥ १३५१ कुलीरः कर्कटः पिङ्गचक्षुः पार्थोदरप्रियः । द्विधागतिः षोडशांभिः कुरचिल्लो बहिश्चरः ॥ १३५२ कच्छपः कमठः कूर्मः क्रोडपादश्चतुर्गतिः । पञ्चाङ्गगुप्तदौलेयौ जीवथः कच्छपी दुली ॥ १३५३ मण्डूके हरिशालूरप्लवभेकप्लवंगमाः । वर्षाभूः प्लवग: शालुरजिह्वव्यङ्गदर्दुराः ॥ १३५४ स्थले नरादयो ये तु ते जले जलपूर्वकाः । अण्डजाः पक्षिसर्पाद्याः पोतजाः कुञ्जरादयः ।। १३५५ रसजा मद्यकीटाद्या नृगवाद्या जरायुजाः । यूकाद्याः स्वेदजा मत्स्यादयः संमूर्च्छनोद्भवाः ॥१३५६
१. लक्ष्मणीत्यपि. २. किकी, दिविः इति द्वे नामनी अपि । किकिदिविरपि. ३. टीटिभ इत्येके. ४. दात्योहोऽपि. ५. वकेरुकापि. ६. निशाटन्यपि. ७. चिलीचीमोऽपि. ८. शङ्कमुखोऽपि. ९. वरुणपाशोऽपि.
For Private and Personal Use Only