________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः |
३१
८१३
८१९
८२२
८२५
८२७
८२८
८२९
पुराणः षोडशपणे पूरणं वानतन्तुषु । पूरके पिष्टभेदे च ( पूरणी शाल्मलिद्रुमे ॥ प्रोक्षणं सेकवधयोर्भरणं वेतने भृतौ । भरणी शोणके भे च ) भ्रमणी स्यादधीशितुः ॥ ८१४ क्रीडादौ कारुण्डिकायां भीषणं सल्लकीरसे ॥ । भीषणो दारुणेऽर्गाठे मत्कुणोऽश्मश्रुपूरुषे ॥ ८१५ उद्दशे नारिकेरे च निर्विषाणगजेऽपि च । मसृणोऽकठिने स्निग्धे मसृणा स्यादतस्यपि ॥ मार्गणं याचनेऽन्वेषे/ मार्गणस्तु शरेऽर्थिनि । यन्त्रणं बन्धने त्राणे नियमे रमणं पुनः ॥ पटोलमूले जघने रमणो रासभे प्रिये । रोषाणो रोषणे हेमघर्षे पारद ऊषरे ॥ रोहिणी सोमवल्के भे कण्ठरोगोमयोर्गवि । लोहिताकटुरोहिण्योलवणो राक्षसे रसे ॥ अस्थिभेदे लवणा लिट्' लक्षणं नामचिह्नयोः ॥ लक्ष्मणं च लक्षणस्तु सौमित्रौ. लक्ष्मणो यथा ॥८२० लक्ष्मणः श्रीयुते'लक्ष्मणौषधौ सारसस्त्रियाम् । वरुणोऽर्केऽप्पतौ वृक्षे वरणो वरुणडुमे || ८२१ प्राकारेवरणं वृत्यां वाणः स्यान्मतङ्गजे । वारणं तु प्रतिषेधे ब्राह्मणं विप्रसंहतौ ॥ वेदे च ब्राह्मणो विप्रे वारुणी पश्चिमा सुरा । गण्डदूर्वा विषाणं तु शृङ्गे कोलेभदन्तयोः ॥ ८२३ विषाणी मेषशृङ्गयां स्याद्विपणिः पण्यहट्टयोः । पण्यवीथ्यां श्रमणस्तु निर्मन्थे निन्द्यजीविनि ||८२४ श्रवण नक्षत्रभेदे श्रवणं श्रवसि श्रुतौ ।। शरणं रक्षणे गेहे वधरक्षकयोरपि ॥ श्रीपर्णमग्निमन्थेऽब्जे श्रीपण शाल्मली हठे । संकीर्णौ निचिताशुद्धौ सरणिः श्रेणिमार्गयोः ॥ ८२६ सौरणः स्यादतीसारे दशकन्धरमत्रिणि ।। सिंहाणं तु घ्राणमलेऽयः किट्टे काचभाजने ॥ सुषेण विष्णु सुग्रीववैद्ययोः करमर्दके । सुवर्णं काञ्चने कर्षे सुवर्णाला मखान्तरे ॥ कृष्णागुरुणि वि॑िस्ते `च सुपर्णः कृतमालके । गरुडे खर्णचूडे च सुपर्णा विनताब्जिनी ॥ हरणं 'हृतौ दोष्ण यौतकादिधनेऽपि च । हरिणौ पाण्डुसारङ्गौ / हरिणी चारुयोषिति || ८३० सुवर्णप्रतिमायां च हरितावृत्तभेदयोः । हर्षणस्तु श्राद्धदेवे हर्षके योगरुग्भिदोः ॥ हरेणुः कुलयोषायां रेणुकायां सतीनके । हिरणं हिरण्यमिव वराटे हेनि रेतसिः ।। अमृतं यज्ञशेषेऽम्बुसुधामोक्षेष्वयाचिते । अन्नकाश्चनयोर्जग्धौ खे स्वादुनि रसायने ॥ घृते हृद्ये गोरसे चामृतो धन्वन्तरौ सुरे । अमृतामलकी पथ्यागडूची मागधीषु च ॥ अनृतं कर्षणेऽलीके चाक्षतं स्यादहिंसिते । षण्ढे लाजेष्वदितं तु वातव्याधौ हतेऽर्थिते ।। अजितस्तीर्थ बुद्धे विष्णावनिर्जिते । अच्युतो द्वादशस्वर्गे केशवाभ्रष्टयोरपि॥ अव्यक्तं प्रकृतावात्मन्यव्यक्तोऽस्फुटमूर्खयोः । । अनन्तं खे निरवधावनन्तस्तीर्थक्रुद्भिदि ॥ ८३७ fart शेषेऽप्यनन्ता तु गडूची भूर्दुरालभा । विशल्या लाङ्गली दूर्वा सारिवा हैमवत्यपि ॥। ८३८ २. 'अर्गाटोऽपामार्ग : ' इति टीका. 'गाढे' ग घ. ३. 'उद्देशे क्षुद्रजन्तौ' इति टीका. 'उद्देशे' ख ४. ' रुष्यति रोषाणः कल्याणपर्याणादयः इति साधुः' इति टीका. 'रोषणः क्रोधने' ख; 'रोषणोऽमर्षणे' ग घ ५. 'रोमोमयो' खः 'रोगान्तरे' ग घ ६. 'बले' ग घ. ७. 'अब्धि' ख. ८. 'ब्राह्मणी वाडवस्त्रियाम् । स्पृक्कायां पञ्जिकायां च वारुणी' ख. ९. 'श्रमणा सुलता मांसी मुण्डिनी च सुदर्शना । श्रवणो' ख. १०. 'निबिडा' ख. ११. 'सारणी त्वल्पसरिति प्रसारण्यौषधावपि । सिङ्घाणं' ख. १२. 'विस्तः षष्टिः पलशतानि' इति टीका. 'वित्ते' ख ग घ १३. 'सुवर्ण' ग- घ. १४. 'यौतकद्रव्येऽप्यङ्गहारे भुजे हृतौ' ख; 'च हृतौ' ग घ १५. 'शेषाम्बु' ख; 'शेषे तु सुधामोक्षाप्स्वयाचिते' ग-घ. १६. 'स्वे' ग ध १७. 'माधवी' ख. १८. 'थिनि' ख. १९. 'सर्गे' ग घ.
८३१
८३२
१६
१५
८३६
१. धनुश्चिद्वयान्तः पाठो गन्ध पुस्तकयोर्नास्ति
१३
For Private and Personal Use Only
८१६
८१७
८१८
८३३
८३४
८३५