SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । अस्वन्तमशुभे क्षेत्रे चुल्लयामनवधौ मृतौ । अमतिः काले चण्डे, चाप्यङ्कतिर्वद्विवेधसोः ॥ ८३९ अग्निहोत्रिण्यगस्तिर्द्वमुन्योः स्याददितिर्भुवि । देवमातरि पार्वत्यामंहतिस्त्यागरोगयोः॥ ८४० आपातः पाते तत्कालेऽप्यादृतः सादरेऽचिते । आख्यातं भाषितेत्यादावाघ्राते प्रस्तर्शिविते.८४१ आप्लुतः स्नातके नातेऽप्यावर्तः पयसां भ्रमे । आवर्तने चिन्तने चानों जनपदे जने ॥ ८४२ समरे नृत्यशालायामाहतं तु मृषार्थके । गुणिते ताडिते चाप्याध्मातः शब्दितदग्धयोः ॥ ८४३ वातरोगेऽप्यथास्फोतः कोविदारार्कपर्णयोः।। आस्फोता गिरिका च वनमल्लथामथाचित:८४४ छादिते शकटोन्मेये पलानामयुतद्वये । संगृहीतेऽप्यथायस्तः क्लेशिते तेजिते हते ॥ ८४५ क्रुद्धे क्षिप्तेऽथायतिः स्यात्प्रभावोत्तरकालयोः । दैये सङ्गेऽप्याकृतिस्तु जातौ रूपे वपुष्यपि॥८४६ आयत्तिर्वासरे स्नेहे वशित्वे स्थाग्नि सीनि च । आसत्तिः संगमे लाभेऽप्यापत्तिः प्राप्तिदोषयोः॥ आपद्यपीङ्गितं तु स्यान्चेष्टायां गमनेऽपि च । उत्तप्तं चञ्चले शुष्कमांससंतप्तयोरपिः॥ ८४८ उचितं विदितेऽभ्यस्ते मिते युक्तेऽप्यथोत्थितम् । वृद्धिमत्प्रोद्यतोत्पन्नेषूदितं तूगतोक्तयोः॥ ८४९ उद्धृतं स्यादुत्तुलिते परिभुक्तोज्झितेऽपि च । उषितं व्युषिते प्Yष्टेऽप्युच्छ्रितं तूच्चजातयोः ॥ ८५० प्रवृद्धे स्यादथोद्वान्त उद्गीर्णे निर्मदद्विपे।। उदात्तो दातृमहतो«द्ये च स्वरभिद्यपि ॥ ८५१ उन्मत्तो मुचुकुन्दे स्याद्धत्तूरोन्मादयुक्तयोः।। उदन्तः साधौ वार्तायामुद्धातः समुपक्रमे ॥ ८५२ मुद्गरेऽभ्यासयोगाय कुम्भकादित्रयेऽपि च । पादस्खलन उद्रङ्गेऽप्युन्नतिस्ता_योषिति ॥ ८५३ उदये च समृद्धावाप्येधतुर्नरि पावके । क्रन्दितं रुदिते हूतौ कलितं विदिताप्तयोः ॥ ८५४ किरातः स्यादल्पतनौ भूनिम्बम्लेच्छयोरपि । किराती कुट्टिनी गङ्गा. कृतान्तोऽक्षेमकर्मणि॥८५५ सिद्धान्तयमदैवेषु। गर्जितो मत्तकुञ्जरे । गजितं जलदध्वाने ग्रन्थितं हतब्धयोः ॥ ८५६ आक्रान्ते च गरुत्मांस्तु विहगे पन्नगाशने । गभस्तिः स्याद्दिनकरे स्वाहाकिरणयोरपि ॥ ८५७ गोदन्तो हरिताले स्यात्संनद्धे दंशितेऽपि च । गोपतिः शंकरे षण्ढे नृपतौ त्रिदशाधिपे ॥ ८५८ सहस्रकिरणे चापि ज्वलितो दग्धभास्वरौ । जयन्तावैन्द्रिगिरिशौ जयन्त्युमापताकयोः॥ ८५९ जीवन्त्योमिन्द्रपुत्र्यां च जगती छन्दसि क्षितौ । जम्बूवप्रे जने लोके। जामाता दुहितुः पतौ ८६० सूर्यावर्ते वल्लभे च जीमूतो वासवेऽम्बुदे । घोषकेऽद्रौ भृतिकरे जीवन्ती शमिवन्दयोः ॥ ८६१ जीवन्यां च गडूच्यां च जीवातुर्जीवनौषधे । जीविते चा जृम्भितं तु विचेष्टितप्रवृद्धयोः ॥ ८६२ जम्भायां स्फुटिते चापि त्वरितो वेगतद्वतोः। त्रिगतॊ गणिते देशे त्रिगर्ता कामुकस्त्रियाम् ८६३ घुघुर्यामथः तृणता तृणत्वे कार्मुकेऽपि च । दंशितो वर्मिते दष्टे स्रवन्ती द्रवन्त्यपि ॥ ८६४ नद्यामौषधिभेदे च द्विजातिव॑ह्मणेऽण्डजे । दुर्जातं व्यसनासम्यग्जातयोरथ दुर्गतिः॥ ८६५ नरके निःस्वतायां च दृष्टान्तः स्यादुदाहृतौ । शास्त्रेऽथ निकृतं विप्रलब्धे विप्रकृतेऽधमे ।। ८६६ निरस्तः प्रेषितशरे संत्यक्ते त्वरितोदिते । निष्ठचूते प्रतिहते च निमित्तं हेतुलक्ष्मणोः ॥ ८६७ ___१. 'अश्मन्त' ख; 'अश्वन्त' ग-घ. २. 'स्यादन्तिकचिह्नवेधसोः' ख. ३. 'अग्निहोत्रेऽप्यगस्ति' ख. ४. 'संधिनि' ग-घ. ५. 'स्नाने' ख-ग-घ. ६. 'उद्त्तं' ग-ध. ७. 'दतुलिते' ख. ८. 'उद्रन्थे' ग-घ, ९. 'उद्धतौ' ख. १०. 'कपोतः पारावते स्यात्कवकाख्यविहंगमे । कापोतं मज्जने सूर्यो कपोतानां च संहतो। किरात: ख, ११. 'अथितं' ग-घ. १२. 'न्त्यां सिंहपुत्र्यां' ग-घ. १३. 'शाकभेदे' ख. १४. 'प्रवृद्धे च विचेष्टिते' ख. १५. 'स्फुरिते' ख. १६. 'तानितं स्तनिते वस्त्रे वाद्यभाण्डे गुणे स्तृतौ । त्रिगों' ख. १७. स्त्रियोः' ग-घ. १८ 'वद्रवन्त्यपि खः 'चन्द्रवत्यपि' ग-ध. १९. 'दारिद्ये नरके चापि' ख. For Private and Personal Use Only
SR No.020002
Book TitleAbhidhana Sangraha Part 01
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy