________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४.
३ त्रिस्वरकाण्डः |
३३
८६८
८७२
८७३
८७४
निवातो वातरहिते दृढसंनाह आश्रये । निर्मुक्तो मुक्तनिर्माकभुजङ्गे निष्परिग्रहे/ || निशान्तं सदने शान्ते प्रभातेऽप्यथः निर्वृतिः । मोक्षे मृत्यौ सुखे सौख्ये निकृतिः शठशाठ्ययोः ॥ भर्त्सनेऽभिभवे क्षेपे' निर्ऋतिर्निरुपद्रवे | अलक्ष्म्यां दिक्पतौ चापि नियती दैवसंयमौ ॥ ८७० प्रभूतमुद्गते प्राज्ये प्रसूतं जातपुष्पयोः । प्रतीतः सादरे प्राज्ञे प्रथिते ज्ञातहृष्टयोः ॥ ८७१ प्रहतं विस्तृतौ क्षुण्णे पलितं पङ्कतापयोः । पक्ककेशे केशपाके पण्डितः सिल्हधीमतोः ॥ प्रणीत उपसंपन्ने कृते क्षिप्ते प्रवेशिते । संस्कृतामौ० पर्याप्तं तु शक्ते पूर्ण निवारणे ॥ यथेष्टे प्रसृतस्त्वर्धाञ्जलौ वेगिविनीतयोः । तते च प्रसृता जङ्घा प्रमीतं प्रोक्षितेऽमृते ॥ पर्यस्तं तु हते स्रस्ते प्रपातः सौप्तिके भृगौ । पर्वतो गिरिदेवयः पक्षतिः प्रतिपत्तिथौ ।। ८७५ पक्षमूले। प्रसूतिः स्यादपत्ये प्रसवेऽपि च । पद्धतिः पथि पङ्कौ च प्रकृतियनिशिल्पिनोः || ८७६ पौरामात्यादिलिङ्गेषु गुणसाम्यस्वभावयोः । प्रत्ययात्पूर्विकायां च प्रततिर्विसृतिर्लता । प्रवृत्तिर्वृत्तौ वार्तायां प्रवाहे प्रार्थितं हते । याचिते शत्रुसंरुद्ध पार्वती द्रुपदात्मजा || सल्लकी जीवनी गौरी पण्डितं गुणिते धने । पिशितं मांसं पिशिता मांसिका पीडितं पुनः ८७९ बाधिते करणे स्त्रीणां यन्त्रान्तर्मदितेऽपि च । प्रोक्षितं सिक्तहतयोर्भरतः शबरे नटे || क्षेत्रे रामानुजे शास्त्रे दौष्यन्तावृषभात्मजे । तन्तुवाये भारतं तु शास्त्रे द्वीपांशभिद्यपि । ॥ भारती पक्षिणीवृत्तिभिदोर्वाच्यथ भावितम् । वासिते प्राप्ते भासन्तो मे सूर्ये रम्यभासयो/ ८८२ मथितं निर्जलघोले व्यालोडितनिघृष्टयो: । मौलती युवतौ काचमाच्यां जातिविशल्ययोः ॥ ८८३ ज्योत्स्नायां निशि नद्यां च मुषितं खण्डिते हृते । मूर्च्छितं सोच्छ्रये मूढे रजतं दन्तिदन्तयोः ८८४ धवले शोणिते हारे दुर्वर्णे हृदशैलयोः । रसितं स्वर्णादिलिप्ते रुतस्तैनितयोरपि' | रेवती बभार्यायां नक्षत्रभिदि मातृषु । रैवतः स्यादुज्जयन्ते सुवर्णाला पिनाकिनः || रोहितो लोहिते मीने मृगे रोहीतकद्रुमे । रोहितमृजुशास्त्रे धीरे ललितमीप्सिते ॥ लडिते हारमेदे च लोहितो मङ्गले नदे | 'वर्णभेदे लोहितं तु कुङ्कुमे रक्तचन्दने || गोशीर्षे रुधिरे युद्धे वर्धितं छिन्नपूर्णयोः । प्रसृते वनितं तु स्यात्प्रार्थिते सेवितेऽपि च ॥ वनितोत्पादितात्यर्थ रोगनार्यपि नार्यपि । वसतिः स्यादवस्थाने निशायां सदनेऽपि च ||
८८० ८८१
८८५
८८६
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
८७७
2612
८८७
८८८
८८९
८९०
'शैलजाते' ख. ४.
६.
१. 'पुष्टौ ' ख २. 'सौस्थ्ये' ख. ३. 'केशस्य पाकः शौक्लयम्' इति टीका. 'तृसौ' ख; 'तृप्ते' ग घ ५. 'कृच्छे दोषे च पर्याप्तिः परिरक्षणे । प्राप्तौ कामे प्रसृतोर्धा' खे 'प्रयातः ' ग घ. ७. 'सौप्तिको रात्रिधारी' इति टीका. 'निर्झरे' ख. ८. 'अवटे पतने कृच्छ्रे. पक्षतिः प्रतिपत्तिथौ । पक्षमूले पर्वतस्तु देवर्षी धरणीधरे । प्रसूतिः प्रसवोत्पत्तिः पुत्रेषु दुहितर्यपि । पद्धति : ' ख ९ 'प्रवृत्तिर्वृत्तिवृत्तान्तप्रवाहेषु प्रवर्तते । प्रचित्तः शकटोन्मेये पलानामयुतद्वये । प्रकृतं तु प्रस्तुतेऽपि प्रकृतः प्रकृतिस्थिते । प्रार्थितं शत्रुसंरुद्धे याचिते निहतेष्टयोः । पार्वती सलकी गौरी जीवनी द्रुपदात्मजा । पिण्डितं गुणिते सान्द्रे पिशितं मांसवाचकम् । पिशिता मांसिकायां स्यात्पीडितं करणे स्त्रियाः । बाधिते यन्त्रसंमद्ये पुटितः स्यूतपाटिते । हस्तिपुढे पृषतस्तु मृगे बिन्दौ खरोहिते । श्वेतविन्दुयुतेऽपि स्यात्प्रेषितं प्रेरिते गते । प्रोक्षितं' ख. १०. 'पार्षती' ग घ . ११. 'धने' ग घ . १२. ' यन्त्रितं मर्दिते' ग घ १३. ' दौष्मन्तौ भरतात्मजे' ग-घ.१४. ‘र्याच्यथ' ख. १५. 'महती तु बृहत्यां स्याद्वीणायां नारदस्य च । मालती' ख. १६. 'मुहूर्त - मल्पकाले स्याद्धटिकाद्वितयेऽपि च । मूर्छितं ' ख. १७. 'स्वनित' गन्ध. १८. 'हरेऽसुरे' ख. १९. 'बलभेदे' ग घ. २०. 'वृद्धयोः ' ख.