________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः। व्रततिस्तु प्रतानिन्यां विस्तारेऽप्यथा वापितम् । बीनाकृते मुण्डिते चा व्याघातो योगविघ्नयोः ८९१ घातेऽथ व्यायतं दीर्घ व्यापतेऽतिशये दृढे । वासन्तः परपुष्टे स्यात्करभेऽवहिते विटे॥ ८९२ वासन्ती माधवीयूथी पाटलास्वथा वासितम् । वस्त्रछन्ने ज्ञानमात्रे भावितेऽप्यथा वासिता ।। ८९३ स्त्रीकरिण्योविवस्वांस्तु देवे सूर्येऽथ विश्रुतम् । ज्ञात हृष्टे प्रतीते च विदितं बुधिते श्रुते॥ ८९४ विगतो निष्प्रभे वीते विविक्तो वेसुनन्दके। विविक्तं स्यादसंपृक्ते रहः पूतविवेकिषुः॥ ८९५ विधुतं कम्पिते त्यक्ते विकृतो रोग्यसंस्कृतः । बीभत्सश्च विनीतस्तु निभृते निर्जितेन्द्रिये ॥ ८९६ वाणिजे साधुवाह्यश्वे विनयग्राहिते हृते । विनतः प्रणते भुग्ने विनता पिटकाभिदि ॥ ८९७ सुपर्णायां विहस्तस्तु विह्वले पंण्डकेऽपि च । विश्वस्तः कृतविश्वासे विश्वस्ता विधवा स्त्रियाम्८९८ विजातो विकृते जाते. विजाता तु प्रसूतिका । विवर्ती नर्तने संघेऽपावृतौ विकृती रुजि ॥८९९ डिम्बे विकारे मैद्यादौ विपत्तिर्यातनापदोः । विच्छित्तिः स्यादङ्गरागे हीवविच्छेदयोरपि ॥ ९०० विधाता द्रुहिणे कामे विनेता देशके नृपे । वृत्तान्तस्तु प्रकरणे कास्न्ये वार्ताप्रकारयोः ॥ ९०१ वृहती क्षुद्रवार्ताक्यां छन्दोवसनभेदयोः । महत्यां वाचि वार्धान्यां वेल्लितं कुटिले धुते ॥ ९०२ प्लुते वेष्टितं लसके रुद्धे स्त्रीकरणान्तरे । शकुन्तो विहगे भासे। श्रीपतिर्विष्णुभूपयोः॥ ९०३ शुद्धान्तः स्याद्रहः कक्षान्तरे राज्ञोऽवरोधने । संख्यावान्मितसुधियोः सरस्वानुदधौ नदे॥९०४ संवतः प्रलयेऽद्रौ संहतं मिलिते दृढे। स्खलितं छलिते भ्रशे, संस्कृतं लक्षणान्विते ॥ ९०५ भूषिते कृत्रिमे शस्ते संघातो घातसंघयोः। "संहिता वर्णसंयोगे शास्त्रवेदैकदेशयो॥ ९०६ स्थपतिः सौविदेऽधीशे बृहस्पतीष्टियज्वनि । कारुके च संततिस्तु तनये दुहितर्यपि ॥ ९०७ परम्पराभवे पङ्को गोत्रविस्तारयोरपि । संनतिः प्रणतिध्वन्योः संगतिर्ज्ञानसङ्गयोः ॥ ९०८ संमतिर्वाञ्छानुमत्योः समितियुधि संगमे । साम्ये सभार्यामीर्यादौ संवित्तियविवादयोः ॥ ९०९ स्थापितं निश्चिते न्यस्ते स्तिमितौ क्लिन्ननिश्चलौ। सिकताः स्युर्वालुकायां सिकता सैकते रुजि॥ सुकृतं तु शुभे पुण्ये सुविधानेऽथा सुव्रता । सुखदोह्यसौरभेय्यां सुव्रतोऽर्हति सद्रते॥ ९११ सुनीतिर्बुवमाता स्यात्सुनयोऽप्यथ, सूनतम् । मङ्गले प्रियसत्योक्तौ हसन्ती शाकिनीभिदि ॥ ९१२ मल्लिकाङ्गारधान्योश्चा हारीतो विहगान्तरे । मुनौ छद्मन्यथाश्वत्थः पिप्पले गर्दभाण्डके ।। ९१३
१. 'विस्तारे वहतुः पथि । वृषभे वहतिर्धेन्वां सचिवेऽप्यथ वापितम्' ख. २. 'कोकिले मुद्रे' ख. ३. 'ज्ञानमात्रे यथा--'वासितं पादपेष्वपि' इति' इति टीका. 'ज्ञातमात्रे' ख. ४. 'भाविते विहगारवे । वासिता करिणीनार्यों विहितं तु कृते श्रुते । विदितं स्वीकृते ज्ञाते विवस्वान्देवसूर्ययोः । विश्रुतं तु प्रतीते स्याज्ज्ञातहर्षितयोरपि । विगतो' ख. ५. 'वसुनन्दकः स्फुरकः' इति टीका. 'वस्तु निन्दके' ख; 'वसुनन्दने' ग-घ. ६. 'विधूतं' ग-घ. ७. 'वाक्यस्थे' ख. ८. 'पण्डकेऽकरे' ख. ९. 'मद्यादयो मद्यमांसनवनीतमधुदुग्धदधितैलपक्कानगुडरूपा दश' इति टीका । 'मघादौ' ग-घ. १०. 'हावधिच्छेदयो' ग-घ. ११. 'देशिके' ग-घ. १२. 'बुध. मितयोः' ख. १३. 'क्षुद्रौ' ग-घ. १४. 'नरके च समाप्तिः स्यादवसाने समर्थने । संहिता' ख. १५. 'वाक्यानु' ख. १६.'ईयों आदिर्यस्यासौ ईर्यादिः । यदाह-'ईर्या भाषणादाननिक्षेपोत्सर्गसंज्ञकाः । पञ्चाङ्गः समितिः' इति' इति टीका. 'सभायां संवित्तिः प्रतिपत्त्यविवादयोः' ख-ग-घ.१७. सुनयः सुरतं पुनः। मैथुने सुरता देवभावे च सुहितः पुनः । तृप्तावुक्ते सुष्टुहिते सूनृतं प्रियसत्यवाक् । मङ्गलं च हसन्ती तु मल्लिकाङ्गारधानिका । स्मिताद्याशाकिनीभेदो हम्मितं क्षिप्तदग्धयोः । हारीतो मुनिभेदे स्यात्कैतवे विहगान्तरे । हृषितं विस्मिते प्रीते प्र. णते हृष्टरोमणि । अश्वत्थो गर्दभाण्डे स्यात्पिप्पले संसृतौ जले । अश्वत्थेष' ख.
For Private and Personal Use Only