________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः। अश्वत्थेषपौर्णमास्यामतिथिः कुशनन्दने । क्रुध्यागन्तावथोपस्थः पायुमेढ़ाङ्कयोनिषु ॥ ९१४ उन्माथो मारणे कूटयघातकयोरपि ।। क्षवथुः कासे छिकायां कायस्थोऽक्षरजीवकः ॥ ९१५ परमात्मा च कायस्था हरीतक्यामलक्यपि । दमथो दमने दण्डे। निर्ग्रन्थो नि:स्वमूर्खयोः ९१६ (श्रमेण च निशीथस्तु रात्रिमात्रार्धरात्रयोः।। प्रमथः शंकरगणे प्रमथा तु हरीतकी॥ ९१७ मन्मथः कामचिन्तायां पुष्पचापकपित्थयोः)। रुदथः कुकुटशुनोर्वश्चथः पिककालयोः ॥ ९१८ वरूथं तु तनुत्राणे रथगोपनवेश्मनोः । वयःस्थो मध्यमवया वयःस्था शाल्मलीद्रुमे ॥ ९१९ ब्राह्मी गडूची काकोलीसूक्ष्मैलामलकीषु च।। वमथुर्वमने कासे गंजस्य करसीकरे ॥ ९२० विदथो योगिनि प्राज्ञे शमथः सचिवे शमे । शपथः कार आक्रोशे, शपने च सुंतादिभिः॥ ९२१ शयथः स्यादजगरे निद्रालौ मरणेऽपि च । षड्ग्रन्थः करञ्जभेदो षड्ग्रन्था तु वचा सठी . ९२२ समर्थः शक्तिसंपन्ने संबद्धार्थे हितेऽपि च । सिद्धार्थः सर्षपे शाक्यसिंहेऽन्त्यजिनवप्तरि ।। ९२३ अर्बुदः पर्वते मांसकीलके दशकोटिषु । अर्धेन्दुः स्यादतिप्रौढस्त्रीगुह्याङ्गुलियोजने ॥ ९२४ गलहस्ते नखाङ्केऽर्धचन्द्रेऽङ्गादस्तु वालिजे।। अङ्गदं तु केयूरे स्यादङ्गादा याम्यदिग्गजी॥ ९२५ आस्पदं कृत्यपदयोरामोदो गन्धहर्षयोः । आक्रन्दो दारुणरणे सारावरुदिते नृपे॥ ९२६ क्षणदं तोये क्षणदो गणके क्षणदा निशिः। कपर्दी पार्वतीभर्तुर्जटाजूटे वराटके|| ९२७ कर्णान्दुः स्यात्कर्णपाश्युत्क्षिप्तिका कुमुदः कपौ । दिग्नागनागयोर्दैत्यविशेषे च सितोत्पले ॥ ९२८ कुमुदा कुम्भीगम्भार्योः कुसीदं वृद्धिजीवने । वृद्धथाजीवे कौमुदस्तु कार्तिके कौमुदीन्दुभा ॥९२९ गोविन्दस्तु गवाध्यक्षे वासुदेवे बृहस्पतौ।। गोष्पदं गोखुरश्वभ्रे गवां च गतिगोचरे ॥ ९३० जलदो मुस्तके मे जीवदो रिपुवैद्ययोः । प्रन्थिपणे तमोनुत्तु शशिमार्तण्डवह्निषु ॥ ९३१ दारदो विषभेदे स्यात्पारदे हिङ्गुलेऽपि च । दायादौ सुतसपिण्डौ धनदौ दातृगुह्यकौ॥ ९३२ नलदा मास्यां नलदमुशीरमकरन्दयोः । नर्मदा रेवानिर्माल्योनिषादः श्वपचे स्वरे॥ ९३३ निर्वादस्त्यैक्तवादेऽपवादे च प्रमुदो मुदि। प्रमदा स्त्री प्रसादोऽनुग्रहस्वास्थ्यप्रंसत्तिषु ॥ ९३४ काव्यगुणे प्रल्हादस्तु निनादे दानवान्तरे। प्रतिपत्संविदि तिथौ प्रासादो राजमन्दिरे ॥ ९३५ देवतायतने चापि मर्यादा स्थितिसीमयोः। माकन्दः स्यात्सहकारे माकन्द्यामलकी फले ॥९३६ मुकुन्दः पारदे रत्नविशेषे गरुडध्वजे । मेनादः केकिनि च्छागे मार्जारे वरदः पुनः ॥ ९३७ प्रसन्ने शान्तचित्ते च वरदा तु कुमारिका । विशदः पाण्डुरे व्यक्ते शारदो वत्सरे नवे ॥ ९३८ शरद्भवे पीतमुद्ने शालीनेऽप्यथा शारदी । सप्तपर्णाम्बुपिप्पल्योः सुनन्दा रोचनाङ्गना॥ ९३९
१. 'गन्तावव्यथस्तु व्यथाहीने च पन्नगे । अव्यथा तु हरीतक्यामुपस्थो योनिलिङ्गयोः । उत्सङ्गगुदयोश्चापि समीपस्थितवत्यपि । उन्मायो' ख. २. 'उदधस्ताम्रचूडे स्यान्महेन्द्रमहकामुके । क्षवथुः' ख. ३. गोग्रन्थिस्तु करीषे स्याद्गोष्ठे गोजिह्निकौषधौ । दमथो' ख. ४. 'दमके' ग-घ. ५. भिक्षुमूर्खयोः' ख. ६. धनुश्चिन्हान्तर्गतपाठो ग-घ-पुस्तकयोस्त्रुटितः. ७. 'वञ्चतीति वञ्चथः' इति टीका. 'वर्चथः' ख; 'वरूथः' ग. ८. 'मातङ्ग क' ख. ९. 'शीकरे' ग. १०. 'श्रुतादि' ख; 'शपनं सुतादिशरीरस्पर्शः' इति टीका. ११. 'शयथु' ग. १२. 'निद्रादौ' ख. १३. 'अन्त्यजिनो महावीरस्तस्य वप्ता जनकः' इति टीका. 'व्यञ्जनव' ख; 'अपि जिनवसरि' ग. १४. 'अङ्गजा' ग. १५. 'रसे' ग. १६. 'तु भा' ख. १७. 'क्षुर' ख, १८. 'तमोभित्तु' ख. १९. 'मातङ्ग' ख. २०. इतः परमित्यधिकः पाठः-'तोयदो मुस्तके मेधे तोयदं नवनीतजे' ख. २१. 'दरदो वि' ख. २२. 'दोहदो गर्भलक्षणे । अभिलाषे तथा गर्भे' ख. २३. 'लोकवादे' ग, २४. 'प्रसक्तिषु' ग. २५. 'सप्तपर्ण्यम्बु' ग. २६. 'संभेदः सिन्धुसंगमे । पुष्पादीनां विकासेऽपि स्यात्सुनन्दा तु रोचने' ख.
०M
For Private and Personal Use Only