________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६
अभिधान संग्रह::--८ अनेकार्थसंग्रहः ।
जननी
९४०
९४६
९५२
बाहुबलिनोऽप्यगाधोऽस्ताघरन्धयोः । अवधिः स्यादवधाने कालसीमविलेष्वपि ॥ आनद्धं बद्धमुरजाद्याविद्धः क्षिप्तचक्रयोः । आबन्धो भूषणे प्रेम्णि बन्धेऽथोत्सेध उच्छ्रये ९४१ संहननेऽप्युपाधिस्तु कैर्मध्याने विशेषणे । कुटुम्बव्यापृते छद्मन्युपधिर्व्याधिचक्रयोः ॥ ९४२ कबन्धं र्तुन्दे रुण्डेप्सु कबन्धो राहुरक्षसोः । दुर्विधो दुर्जने निःस्वे न्यग्रोधो वटपादपे ॥ ९४३ शम्यां व्यामेः न्यग्रोधी तु मोहँनाख्यौषधीभिदि । वृषपर्ण्य निषेधस्तु पर्वते कठिने वरे ॥ ९४४ देशतद्राजयोश्चापि निरोधो नाशरोधयोः । प्रसिद्धो भूषिते ख्याते प्रणिधिर्याचने चरे ॥ ९४५ परिधिर्यज्ञियतरोः शाखायामुपसूर्यके । मागधो मगधोद्भूते शुक्लजीरकबन्दिनोः ॥ वैश्यतः क्षत्रियापुत्रे मागधी स्यात्तु पिप्पली । यूथी भाषाविशेषश्च विबुधः पण्डिते सुरे ॥ ९४७ विधोटे शान्ते विश्वस्तात्यर्थयोरपि । । विवधो वीवधो भारे पर्याहाराध्वनोरपि ॥ ९४८ संबाधः संकटे योनौ संरोधः क्षेपरोधयोः । । संनद्धो वर्मिते व्यूढे । समाधिः स्यात्समर्थने ॥ ९४९ चित्तैकायनियमयोर्मोने, संनिधिरन्तिके । प्रत्यक्षे चाथ, संसिद्धिः सम्यक्सिद्धिस्वभावयोः ||९५० अयनं पथि गेहेऽर्कस्योदग्दक्षिणतोगतौ । अम्लानस्त्वमले झिण्टीभेदेऽर्जुनं तृणे सिते ॥ ९५१ नेत्ररोगेऽर्जुनः पार्थे "ये 'केकिनि द्रुमे । मातुरेकसुते चार्जुन्युषा गौः कुट्टनी सरित् ॥ ॥ अङ्गनं प्राङ्गणे यानेऽप्यङ्गना तु नितम्बिनी । स्यादपानं गुदेऽपानस्तु तद्वायावअनं मशौ ॥ ९५३ रसाञ्जनेऽक्तौ सौवीरेऽथाञ्जनो दिमतङ्गजे । अञ्जना हनुमन्मातर्यञ्जनी लेप्ययोषिति ॥ अवनं रक्षणप्रीत्योरर्यमा पितृदैवते । तरणौ सूर्यभक्तायामशनिर्वज्रविद्युतोः ।। अरत्निः कूर्परे पाणौ संप्रकोष्टतताङ्गुलौ । आसनं विष्टरे ' हैंस्तिस्कन्धे यात्रानिवर्तने '|| आसनो जीवकतरा वाँसनी पण्यवीथिका । आपन्नं सापदि प्राप्तेऽध्यादानं वाजिभूषणे ॥ ९५७ ग्रहणेऽथोत्थानं सैन्यपौरुषे युधि पुस्तके । उद्योगमहर्षेषु वास्त्वन्तेऽङ्गनचैत्ययोः ॥ ९५८ मलोत्सर्गेऽप्यथोत्तानः सुप्तोन्मुखागभीरयोः । उद्यानं स्यान्निःसरणे वनभेदे प्रयोजने ॥ ९५९ उद्धानमुद्रमे चुल्लयामुदानः पवनान्तरे । सर्पभिद्युदरावर्ते कमनोऽशोकपादपे ॥ कामिकामाभिरूपेषु कठिनं निष्ठुरोखैयोः । कठिनी तु खेटिका स्यात्कठिना गुडशर्करा ।। ९६१ कर्तनं योषितां तूलसेवने छेदनेऽपि च । क्रन्दनं रोदने ह्राने कॅल्पनं कृप्तिकर्तने ॥ कैंल्पनेभसज्जनायां कलापी लक्षकेकिनोः । कञ्चुकी जोङ्गकतरौ मेहले पन्नगे विटे || काञ्चनं न किञ्जल्के काञ्चनो नागकेसरे । उदुम्बरे काञ्चनारे पुन्नागे चम्पकेऽपि च ।। ९६४ काञ्चनी तु हरिद्रायां / कानीनः कन्यकासुते । कर्णे व्यासे काननं तु ब्रह्मास्ये विपिने गृहे ॥ ९६५ कुहनी के सर्पे कुहना दम्भकर्मणि । कुण्डली वरुणे सर्पे मयूरे कुण्डलान्विते ॥ ९६६ केतनं सदने चिह्ने कृत्ये चोपनिमन्त्रणे । केसर्यर्वणि पुन्नागे नागकेसरसिंहयोः ॥ ९६७
९५४
९५५
९५६
९६०
९६२ ९६३
I
१. 'बाहुबलिन आदिनाथपुत्रस्य' इति टीका. 'मर्यादया स्थितौ नार्याम्' ख. २. 'अस्थाघरन्धयोः ' ख. ३. 'वक्र' ख-ग. ४. 'धर्म' ख - ग. ५. 'वक्र' ख. ६. 'सलिले तुण्डे' ख; 'उदके' ग. ७. 'सोहनाख्यौषधीभिदि ' ग. ८. 'निषेध: ' ख. ९. 'श्वरे ख. १०. 'विश्रब्धोऽनु' ख ग ११. 'हैहये' ख ग . १२. 'ककुभद्रु' ग. १३. ‘कुट्टिनी' ख. १४. ‘पशौ' ख; 'मस्तै' ग. १५. 'सकोष्ठ वितताङ्ग' ग. १६. 'हस्तस्क' ग. १७. 'आसीनी' ख. १८. 'आपन्नः' ख-ग. १९. 'चित्य' खः २०. 'मलोत्स' ख-ग. २१. 'उन्मुखग' ख- ग. २२. 'रोषयोः ' ख ग २३. 'खट्टिका' ग. २४. 'शर्करी' ग. २५. 'कल्पने' ख ग २६. इभसज्जनायां हस्तिसज्ज - नायाम् 'कल्पने भस्वज्ज' ख २७. 'सौविदल्ले नटेऽप्यहौ' ख. २८. 'भूपके' ख.
For Private and Personal Use Only