________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः। कौपीनं गुह्यदेशे स्यादकार्ये चीवरान्तरे। कौलीनं जनवादे हि पशुपक्षिशुनां युधि ॥ ९६८ अकार्ये गुह्यकौलीन्ये, गहनं वनदुःखयोः । गह्वरे कलिले चापि गन्धनं तु प्रकाशने ॥ ९६९ सूचनोत्साहहिंसासु। गर्जनं स्तनिते क्रुधि । गृञ्जनं विषदिग्धस्य पशोर्मीसे रसोनके॥ ९७० गोस्तनो हारभेदे स्याद्गोस्तनी हारहूंरिका।। घट्टना चलनावृत्योश्चलनः पादकॅम्पयोः ॥ ९७१ चलनं कम्पे चलनीचारीभिद्वस्त्रघर्घरी।। चन्दनो वानरभिदि श्रीखण्डे। चन्दनी नदी॥ ९७२ चेतनः स्यात्सहृदयप्राणिनोश्चेतना तु धीः । चोलकी तु नागरङ्गे किष्कुपर्वकरीरयोः॥ ९७३ छर्दनोऽलम्बुषे निम्बे छर्दनं वमनेऽपि च । छदनं पर्णगरुतोश्छेदनं कर्तने भिदि॥ ९७४ जयनं विजयेऽश्वादिसंनाहे जघनं कटौ । स्त्रियाः श्रोणिपुरोभागे जवनो वेगिवेगयोः ॥ ९७५ वेग्यश्वे नीवृति जवन्यपट्यामौषधीभिदि।। जीवनस्तु 'पुत्रंजीवे जीवनं वृत्तिवारिणोः ॥ ९७६ स्याज्जीवना तु मेदायां जीवनी तु मधुस्रवाः। तैलिनं विरले स्वच्छे स्तोकेऽथ तपनो रवौ ॥९७७ भल्लाते नरके ग्रीष्मे तलुनो यूनि मारुते । तमोघ्नो वह्निसूर्येन्दुबुद्धकेशवशंभुषु॥ ९७८ तपस्वी तापसे दीने तरस्वी वेगशूरयोः।। तेमनं व्यअने क्लेदो तेमनी चुल्लिभिद्यपि ॥ ९७९ तोदनं व्यथने तोत्रे दहनो दुष्टचेष्टिते । भल्लाते चित्रकेऽग्नौ च दमनो वीरपुष्पयोः ॥ ९८० दर्शनं दर्पणे धर्मोपलब्ध्योर्बुद्धिशास्त्रयोः । स्वप्नलोचनयोश्चापि दंशनं वर्मदेशयोः ॥ ९८१ द्विजन्मा वौ रदे विप्रे दुर्नामा पुनरर्शसि। दुर्नामा दीर्घकोश्यां स्याद्देवनोऽक्षेऽथादेवनम् ॥९८२ व्यवहारे जिगीषायां क्रीडायां धमनोऽनले । क्रूरे भस्राध्मापके चा धमनी कंधरा सिरी ॥ ९८३ दरिद्रा च धावनं तु गते शौचेऽथ नन्दनम् । इन्द्रोद्याने नन्दनस्तु तनये हर्षकारिणि ॥ ९८४ नलिनं नलिकातोयाम्बुजेषु। नलिनी पुनः । पद्माकरे गङ्गाजिन्यो निधनं कुलनाशयोः ॥ ९८५ निदानं कारणे शुद्धौ तपसः फलयाचने । वत्सदाम्न्यवसाने च प्रेधनं युधि दोरणे ॥ ९८६ प्रधानं प्रकृतौ बुद्धावुत्तमे परमात्मनि । महामात्र प्रसूनं तु प्रसूते फलपुष्पयोः। ॥ ९८७ प्रज्ञानं बुद्धौ चिढ़े च स्यात्प्रसन्नं प्रसादवत् । प्रसन्ना तु मदिरायां पवनो वायुवल्लयोः ॥ ९८८ पवनं पुनरापाके पद्मिनी योषिदन्तरे । अजेऽजिन्यां सरस्यां च पावनं जलकृच्छ्रयोः ॥ ९८९ पावनः पावके सिहेऽध्यासे पावयितर्यपि।। पावनी तु हरीतक्या पाठीनो गुग्गुलद्रुमे ॥ ९९० पाठके मीनभेदे। . पिशुनः सूचके खले । केप्यास्ये पिशुना स्पृका स्यात्पिशुनं तु कुङ्कुमम्।।९९१ पीतनं तु हरिताले पीतदारुणि कुङ्कुमे। पीतनः पुनराम्राते। पूतना तु हरीतकी ॥ ९९२ वैध्या च वासुदेवस्या पृतनानीकिनी चमः। सेना सैन्यविशेषश्चा फाल्गुनो मासपार्थयोः ॥ ९९३ नदीजेऽर्जुनवृक्षे च फोल्गुनी पूर्णिमाभिदि।। भवनं सदने भावे' भण्डनं कवचे युधिर॥ ९९४
१. 'चाम्बरान्तरे' ग. २. 'कायगुह्ये च कौ' ख. ३. 'स्वनिते' ग. ४. 'दग्धस्य' ख. ५. 'तूरिका' ख. ६. 'कम्प्रयोः' ख. ७. 'वारीभिः' ग. ८. 'चोलना तु' ख; 'चोलनं तु नागरङ्गम्' ग, ९. 'पर्णे गरुते' ग. १०. 'स्त्रियः श्रेणि' ग. ११. 'भवेत्पुत्रे' ग-ध. १२. 'श्रवा' ख. १३ 'तलनं' ख. १४. 'वेगिशू' ग-ध. १५. 'दृहनो दु' ख; 'दहने दु' ग-घ. १६. 'द्विजन्मानौ रदविप्रो' ग-घ, १७. 'दुर्नाम' ग-ध. १८. 'कोशी' ग-घ.१९. 'अनले' ग-ध. २०. 'शिरा' ग-घ. २१. 'प्रधान' ग-घ. २२ 'दारुणे' ख. २३. 'सिद्ध व्यासै' ग. २४. 'प्रार्थना याचने स्मृता । अभियाने रोधने च' इति ख-पुस्तकेऽधिकः पाठः, २५. 'कप्यासं कपिमुखम्' इति टीका. 'कार्पासे' ग-घ. २६. 'दुग्धदा वा' ग-घ. २७. 'फल्गुनीपू' ख.
For Private and Personal Use Only