________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ द्विस्वरकाण्डः। घृष्टिः स्पर्धाघर्षणयोर्विष्णुक्रान्तावराहयोः।। घोण्टा पूगवदरयोश्चटुश्चाटुपिचण्डयोः ॥ १०३ व्रत्यासने जटा केशविकारे मांसिमूलयोः।। झाटो व्रणादिसंमाष्टै कुञ्जकान्तारयोरपि ॥ १०४ त्वष्टार्के विश्वकृत्तक्ष्णोस्खटिः संशयलेशयोः । सूक्ष्मैलायां कालमाने।त्रोटिश्चयां खगान्तरे।।१०५ मीनकटफलयोर्दिष्टं दैवे दिष्टस्त्वनेहसि । दिष्टिरानन्दे माने च, दृष्टिानेऽक्ष्णि दर्शने ॥ १०६ पट्टश्चतुष्पथे पीठे राजादेः शासनान्तरे । व्रणादिवन्धने पेषाश्मनि। पट्टी ललाटिका ॥ १०७ रोधोऽथ पटु लवणे पटुस्तीक्ष्णपटोलयोः । स्फुटे रोगविहीने च छत्रायां चतुरेऽपि च ॥ १०८ पुष्टिः स्यात्पोषणे वृद्धौ फटा तु कैतवे फणे।। भटो वीरे म्लेच्छभेदेऽपि च भृष्टिस्तु भर्जने १०९ शून्यवाट्यामथाम्लिष्टं म्लानमस्पष्टभाषितम् । यष्टिर्भार्या मधुयष्टयां ध्वजदण्डेऽस्त्रहारयो।॥११० रिष्टं क्षेमेऽशुभे रिष्टोऽसौ लाटो वरदेशयोः। वटो गोले गुणे भक्ष्ये वृक्षे साम्यवराटयोः।। १११ वाटः पथि वृतौ वाट वरण्डेऽङ्गान्नभेदयोः । वाटी वास्तौ गृहोद्यानेकेट्योविटस्तु मूषके ।। ११२ खदिरे लवणे षिङ्गेऽद्रौ च व्युष्टं फले दिने । पर्युषिते प्रभाते च व्युष्टिः स्तुतिफलर्द्धिषु ॥ ११३ विष्टिः कर्मकरे मूल्ये भद्राजूप्रेषणेषु च।। सटा जटाकेसरयोः स्फुटो व्यक्तप्रफुल्लयोः ॥ ११४ सिते व्याप्तेः स्फुटिस्त्वझिस्फोटे निभिन्नचिर्भिटे। सृष्टिः स्वभावे निर्माणे सृष्टं निश्चितयुक्तयोः ११५ प्रचुरे निर्मिते चाथ हृष्टः स्याकेशरोमसु । जातहर्षे प्रतिहते विस्मिते हृषितो यथा ॥ ११६ कठो मुनौ स्वर ऋचां भेदे तत्पाठवेदिनोः । कण्ठो ध्वनौ संनिधाने ग्रीवायां मदनद्रुमे।।। ११७ काष्ठं दारुणि काष्ठा तु प्रकर्षे स्थानमात्रके । दिशि दारुहरिद्रायां कालमानप्रभिद्यपि ॥ ११८ कुण्ठोऽकर्मण्ये मुर्खे च। कुष्ठं भेषजरोगयोः । कोष्ठो निजे कुसूले च कुंक्षेरन्तर्गृहस्य च ॥ ११९ गोष्ठं गोस्थानको गोष्ठी संलापे परिषद्यपि।। ज्येष्ठः स्यादग्रजे श्रेष्टे मासभेदातिवृद्धयोः॥ १२० ज्येष्ठा भे गृहगोधायां निष्ठोत्कर्षव्यवस्थयोः । क्लेशे निष्पत्तौ नाशेऽन्ते निर्वाहे याचने व्रते॥१२१ पृष्ठं पश्चिममात्रे स्याच्छरीरावयवान्तरे । वण्ठः कुण्ठायुधे खर्वे भृत्याकृतविवाहयोः ।। १२२ शठो मध्यस्थपुरुषे धूर्ते धत्तूरकेऽपि च । श्रेष्ठोऽत्र्ये धनदे षष्ठी गौरी षण्णां च पूरणी॥ १२३ हठोऽम्बुपा प्रसभेऽण्डं पेशीकोशमुष्कयोः । इडेलावत्स्वर्गनाडीभूवाग्गोषु बुधस्त्रियाम् ॥ १२४ काण्डो नालेऽधमे वर्गे द्रुस्कन्धेऽवसरे शरे । संहः श्लाघाम्बुषु स्तम्बे क्रीडा केल्यामनादरे ॥१२५ कुण्डी कमण्डलौ कुण्डो जाराज्जीवत्पतेः सुते । देवतोयाशये स्थाल्या क्ष्वेडः कर्णामये ध्वनौ१२६ विषे वक्रेक्ष्वेडा सिंहनादवंशशलाकयोः ।। श्वेडं लोहितार्कफले घोषपुष्पे दुरासदे ॥ १२७ क्रोडः 'कोले शनौ कोडमङ्के खण्डोऽर्ध ऐक्षवे । मणिदोषे च गण्डस्तु वीरे पिटकचिह्नयोः ॥१२८ कपोले गण्डके योगे वाजिभूषणबुद्धदे । गडुः पृष्टगुडे कुब्जे गडो मीनान्तराययोः ॥ १२९ गुडः कुअरसंनाहे गोलकेक्षुविकारयोः । गुडा तु 'गुलिकास्नुह्योर्गोण्डः स्यादृद्धनाभिके ॥ १३० पामरजातौ चण्डस्तु यमदासेऽतिकोपने । तीब्रे दैत्यविशेषे च चण्डी तु शिवयोषिति ॥ १३१ चण्डा धनहरीशङ्खपुष्प्योश्चूडा शिखाग्रयोः । बाहुभूषावलभ्योश्च चोडः कक्षुकदेशयोः ॥ १३२
१. 'गृहोद्यानकट्योः' ख; 'गृहोद्याने कट्यां' ग-घ, २ 'इत्कटी औषधिविशेषः' इत्यनेकार्थकैरवाकरकौमुदी. ३. 'प्रेरणेषु' ख. ४. 'निश्रुत' ग-घ. ५ 'हृष्टो रोमाञ्चसंयुते' ख-ग-घ. ६. 'केशरोमस्विति वैषयिकेऽधिकरणे सप्तमी । तेन केशरोमविषये नानयोः पर्यायशब्दता' इत्यनेकार्थकैरवाकरकौमुदी. ७. 'प्रहसिते' ख. ८. 'कुहरेऽन्त' ख; 'कुक्षावन्त' ग-घ. ९. 'रहः' ख-ग-घ. 'सहो बलम्' इति टीका. १०. 'केले' ग-घ. ११. 'कपट' ख, १२. 'कोणे' ख. १३. 'गुडिका' ख-ग-घ.
For Private and Personal Use Only