________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधान संग्रहः – ८ अनेकार्थसंग्रहः ।
१३४
१३५
१३८
१४३
जडो मूर्खे हिमाघाते, जडा स्याच्छूकशिम्बिका । ताडोऽद्रौ ताडने घोषे मुष्टिमेयतृणादिके ।। १३३ ताडी तालीदलतरौ दण्डः सैन्ये दमे यमे । मानव्यूहग्रहभेदेष्वऽर्कानुचरे मथि || प्रकाण्डे लगुडे कोणे चतुर्थोपायगर्वयोः । नाडी कुहनचैर्यायां घटिकागण्डदूर्वयोः || नाले गुणान्तरे स्नायौ नीडं स्थाने खगालये । पण्डः षण्डे पण्डा बुद्धौ पाण्डुः कुन्तीपतौ सिते १३६ पिण्डो वृन्दे जपापुष्पे गोले बोलेऽङ्गसियोः । कवले. पिण्डं तु वेश्मैकदेशे जीवनायसोः ।। १३७ बले सान्द्रे पिण्ड्यलाबूखर्जूर्योस्तगरेऽपि च । पीडार्तिमर्दनोत्तंसकृपासु सरलद्रुमे ॥ भाण्डं मूलवणिग्वित्ते तुरङ्गाणां च मण्डने । नदीकूलद्वयीमध्ये भूषणे भाजनेऽपि च || १३९. मण्डो मस्तुनि भूषायामेरण्डे सारपिच्छयोः । शाके मण्डा त्वामलक्यां मुण्डो मुण्डितशीर्षयोः । राहौ दैत्यान्तरे. रण्डा त्वाखकर्णी मृतप्रिया । व्याडो हिंस्रपशौ सर्पे शुण्डा करिकरः सुराः ॥ १४१ जलेभी नलिनी वारस्त्री शुण्डो मदनिर्भरे। शौण्डी चविकपिप्पल्योः शौण्डो विख्यातमत्तयोः १४२ षडः पेयान्तरे भेदे षण्डः कानन इंडरे । गूढं रहः संवृतयोर्दाढा दंष्ट्राभिलाषयोः ॥ दृढः शक्ते भृशे स्थूले बाढं भृशप्रतिज्ञयोः । माढिदैन्यं पत्रसिरा मूढस्तन्द्रिते जडे ।। १४४ राढा शुभेषु शोभायां व्यूढा त्यस्तोरुसंहताः । वोढा स्याद्भारिके सूते शण्ढषण्ढौ तु सौविदे १४५ वन्ध्यपुंसीडूवरे क्लीबे सोढा मर्षणशक्तयोः । अणिराणिवदत्रौ स्यात्सीमन्यज्ञानकीलके ॥ १४६ अल्पयोरुष्णा ग्रीष्मदक्षात पाहिमाः । ऊर्णा भ्रूमध्यगावर्ते मेषादीनां च लोमनि ।। १४७ ऋणं देथे जले दुर्गे कणो धान्यांशलेशयोः । कणा जीरकपिप्पल्योः कर्णञ्चम्पापतौ श्रुतौ ॥ १४८ क्षणः कालविशेषे स्यात्पर्वण्यवसरे महे । व्यापारविकलत्वे च परतन्त्रत्वमध्ययोः ॥॥ कीर्णः क्षिप्ते हते छन्ने कुणिः कुकरवृक्षयोः । कृष्णः काके पिके वर्णे विष्णौ व्यासेऽर्जुने कलौ १५० कृष्णा तु नील्यां द्रौपद्यां पिप्पलीद्राक्षयोरपि । कृष्णं तु मरिचे लोहे कोणो वीणादिवादने ॥ १५१ लगुडेऽश्र लोहिताङ्गे गणः प्रमथसंख्ययोः । समूहे सैन्यभेदेऽथ गुणो ज्यादतन्तुषु ॥ १५२ रज्जौ सत्त्वादौ संध्यादौ शौर्यादौ भीम इन्द्रिये । रूपादावप्रधाने च दोषान्यस्मिन्विशेषणे ।। १५३ नटे गायनेच घ्राणं तु प्रतिघोणयोः । घृणा तु स्याज्जुगुप्सायां करुणायां घृणिः पुनः १५४ अंशुज्वालातरङ्गेषु चूर्णानि वासयुक्तिषु । चूर्ण क्षोदे क्षारभेदे जर्णो जीर्णद्रुमेन्दुषु ॥ १५६ जिष्णुः शक्रेऽर्जुने विष्णौ जित्वरेऽर्के वसुष्वपि । झूणिः क्रमुकभेदे स्याद्दुष्टदेवश्रुतावपि ।। १५६ त्राणं त्राते रक्षणे च त्रायमाणौषधावपि । तीक्ष्णं समुद्रलवणे विषायोऽमरकाजिषु ॥ १५७ आत्मयागिनि तिग्मे च तूणी नीलीनिषङ्गयोः । द्रुणः स्यादृश्चिके भृङ्गे दुणं चापकृपाणयोः || १५८ गुणी कूर्म्या जलद्रोण्यां देष्णो दातरि दुर्गमे । द्रोणः पार्थगुरौ काके माने द्रोणी तु नीवृति ॥। १५९ नौदे शैलेसंधौ च पणः कार्षापणे ग्लहे । विक्रय्यकादिवद्धमुष्टौ मूल्ये भृतौ धने ॥ १६०
१४९
1
१. 'हिमाघाते' ग घ २. 'चर्चायां' ग घ ३. 'व्रणान्तरे' ख. ४. 'पर्णी' ख. ५. ' इत्वरे' ख ६. 'व्यस्तो ' ख. ७. 'सौविदौ' ग-घ. ८. 'कर्णोऽरित्रे नृपे श्रुतौ' ख. ९. 'प्रथम' ग घ १०. 'सूत्र' ख. ११. 'रूपादौ चप्रधाने' ग घ १२. 'गादाभ्यामेष्णक्' । वाच्यलिङ्गः । द्वयोर्यथा - ' गेष्णो विष्णुचरित्रस्य' इत्यनेकार्थकैरवाकरकौमुदी. 'गेष्णुर्नटे' ख ग घ १३. 'प्रातृप्रेययोः ' ग. १४. 'चूर्णो निवासमुक्तको:' ख. १५. 'चूर्यन्ते स्म चूर्णानि प्रायेण बहुवचनान्त:' इति टीका. १६. 'चूर्णः ' ग. १७. 'जीर्णो' ग घ १८. 'जिष्ण:' ग-घ. १९. ‘झणि:’ ख-ग. २०. ‘देष्णुर्दातरि दुर्दमे' ख ग घ २१. 'शैलभेदे' ग . २२. 'शाकादिमुष्टौ बद्धे' ग.
For Private and Personal Use Only