________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । कीर्णमाकीर्ण च पूर्णे त्वाचितं छन्नपूरिते । भरितं निचितं व्याप्तं प्रत्याख्याते निराकृतम् ॥ १४७३ प्रत्यादिष्टं प्रतिक्षिप्तमपविद्धं निरस्तवत् । परिक्षिप्ते वलयितं निवृत्तं परिवेष्टितम् ॥ १४७४ परिस्कृतं परीतं च त्यक्तं तूत्सृष्टमुज्झितम् । धूतं हीनं विधूतं च विन्नं वित्तं विचारिते ॥ १४७५ अवकीर्णे त्ववध्वस्तं संवीतं रुद्धमावृतम् । संवृतं पिहितं छन्नं स्थगितं चापवारितम् ॥ १४७६ अन्तर्हितं तिरोहितमन्तर्धिस्त्वपवारणम् । छदनं व्यवधान्तर्धापिधानस्थगनानि च ।। १४७७ व्यवधानं तिरोधानं दर्शितं तु प्रकाशितम् । आविष्कृतं प्रकटितमुच्चण्डं ववलम्बितम् ॥ १४७८ अनाहतमैवाज्ज्ञातं मानितं गणितं मतम् । रीढविज्ञावहेलान्यसूक्षणं चाप्यनादरे ॥ १४७९ उन्मूलितमावहितं स्यादुत्पाटितमुद्धृतम्।। प्रेढोलितं तरलितं लुलितं प्रेङ्कितं धुतम् ॥ १४८० चलितं कम्पितं धूतं वेल्लितान्दोलिते अपिः। दोलाप्रेखोलनं प्रेखा फाण्टं कृतमयत्नतः ॥ १४८१ अधःक्षिप्तं न्यश्चितं स्यादूर्ध्वक्षिप्तमुदञ्चितम् । नुन्ननुत्तास्तनिष्टयूतान्याविद्धं क्षिप्तमीरितम् ॥ १४८२ समे दिग्धलिप्ते रुग्णभुग्ने रूषितगुण्डिते । गूढगुप्ते च मुषितमूषिते गुणिताहते ॥ १४८३ स्यान्निशातं शितं शातं निशितं तेजितं क्ष्णुतम् । वृत्ते तु वृत्तवावृत्तौ ह्रीतहीणौ तु लज्जिते॥१४८४ संगूढः स्यात्संकलिते संयोजित उपाहिते । पक्के परिणतं पाके क्षीराज्यहविषां शृतम् ॥ १४८५ निष्पकं कथिते प्लुष्टपुष्टदग्धेषिताः समाः । तनूकृते खष्टतष्टौ विद्धे छिद्रितवेधितौ ॥ १४८६ सिद्धे निर्वृत्तनिष्पन्नौ विलीने विद्रतद्रुतौ।। उतं प्रोते स्यूतमूतमुतं च तन्तुसंतते ॥ १४८७ पाटितं दारितं भिन्ने विदरः स्फुटनं भिदा । अङ्गीकृतं प्रतिज्ञातमूरीकृतोररीकृते ॥ १४८८ संश्रुतमभ्युपगतमुररीकृतमाश्रुतम् ।। संगीर्ण प्रतिश्रुतं च छिन्ने लूनं छितं दितम् ॥ १४८९ छेदितं खण्डितं वृणं कृत्तं प्राप्तं तु भावितम् । लब्धमासादितं भूतं 'पतिते गलितं च्यतम्॥१४९० स्रस्तं भ्रष्टं स्कन्नपन्ने संशितं तु सुनिश्चितम्।। मृगितं मागितान्विष्टान्वेषितानि गवेषिते ॥ १४९१ तिमिते स्तिमितक्लिन्नसाााक्ताः समुन्नवत् । प्रस्थापितं प्रतिशिष्टं प्रतिहतप्रेषिते अपि ॥ १४९२ ख्याते प्रतीतप्रज्ञातवित्तप्रथितविश्रुताः । तप्ते संतापितो दूनो धूपायितश्च धूपितः ॥ १४९३ शीने स्त्यानमुपनतस्तूपसन्न उपस्थितः । निर्वातस्तु गते वाते निर्वाणः पावकादिषु ॥ १४९४ प्रवृद्धमेधितं प्रौढं विस्मितान्तर्गते समे । उद्वान्तमुद्गते गूनं हन्ने मीढं तु मूत्रिते ॥ १४९५ विदितं बुधितं बुद्ध ज्ञातं सितगते अवात् । मनितं प्रतिपन्नं च स्यन्ने रीणं त्रुतं स्नुतम् ॥ १४९६ गप्तगोपायितत्रातावितत्राणानि रक्षिते । कर्म क्रिया विधा हेतुशून्या वास्या विलक्षणम् ॥ १४९७ कार्मणं मूलकर्माथ संवननं वशक्रिया । प्रतिबन्धे प्रतिष्टम्भः स्यादास्या वासना स्थितिः॥१४९८ परस्परं स्यादन्योन्यमितरेतरमित्यपि । आवेशाटोपौ संरम्भे निवेशो रचना स्थितौ ॥ १४९९ निर्बन्धोऽभिनिवेशः स्यात्प्रवेशोऽन्तर्विगाहनम् । गतौ वीङ्खा विहारेर्यापरिसर्पपरिक्रमाः ॥ १५०० व्रज्याटाट्या पर्यटनं चर्या वीर्या पथस्थितिः । व्यत्यासस्तु विपर्यासो वैपरीत्यं विपर्ययः ॥ १५०१ व्यत्ययेऽथ स्फातिवृद्धौ प्रीणनेऽवनतर्पणौ । परित्राणं तु पर्याप्तिहस्तधारणमित्यपि ॥ १५०२ प्रणतिः प्रणिपातोऽनुनयेऽथ शयने क्रमात् । विशय उपशायश्च पर्यायोऽनुक्रमः क्रमे ॥ १५०३ परिपाट्यानुपूातृदतिपातस्त्वतिक्रमः । उपात्ययः पर्ययश्च समौ संबाधसंकटौ ॥ १५०४
१. अवशब्दस्य ज्ञातादिभिरन्वयः. २. अवमाननावगणने अपि. ३. असूक्षणमपि. ४. आन्दोलनमपि. ५. चोदितमपि. ६. वित्तमपि. ७. अवशब्दात्सितगते बोध्ये. ८. अटाटापि, अट्यापि.
For Private and Personal Use Only