________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६ सामान्यकाण्डः ।
१४४४
१४४५
चारु हारि रुचिरं मनोहरं वल्गु कान्तमभिरामबन्धुरे | वामरुच्य सुषमाणि शोभनं मञ्जुमञ्जुलमनोरमाणि च ॥ साधुरम्यमनोज्ञानि पेशलं हृद्यसुन्दरे । काम्यं क कमनीयं सौम्यं च मधुरं प्रियम् ॥ व्युष्टिः फलमसारं तु फल्गु शून्यं तु रिक्तकम् । शुन्यं तुच्छं वशिकं च निबिडं तु निरन्तरम् ।। १४४६ निविरीसं घनं सान्द्रं नीरन्धं बहलं दृढम् । गाढमविरलं चाथ, विरलं तनु पेलवम् ॥ नवं नवीनं सद्यस्कं प्रत्ययं नूननूतने । नव्यं चाभिनवे जीर्णे पुरातनं चिरंतनम् || पुराणं प्रतनं प्रत्नं जरन्मूर्त तु मूर्तिमत् । उच्चावचं नैकभेदमतिरिक्ताधिके समे || पार्श्वसमीपं सविधं समीपाभ्याशंसवेशान्तिकसंनिकर्षः । सदेशमभ्यग्रसनीडसंनिधानान्युपान्तं निकटोपकण्ठे ॥
१४४७
१४४८
१४४९
-
Acharya Shri Kailassagarsuri Gyanmandir
५५
१४५५
1
१४५६
१४५७
१४५८
१४५९
संनिकृष्टसमर्यादाभ्यर्णान्यासन्नसंनिधी | अव्यवहितेऽनन्तरं संसक्तमपटान्तरम् || नेदिष्ठमन्तिकतमं विप्रकृष्टपरे पुनः । दूरेऽतिदूरे दविष्टं दवीयोऽथ सनातनम् || शाश्वतश्वरे नित्यं ध्रुवं स्थेयस्त्वतिस्थिरम् । स्थास्नु स्थेष्टं तत्कूटस्थं कालव्याप्येकरूपतः ॥ स्थावरं तु जङ्गमान्यज्जङ्गमं तु सं चरम् । चराचरं जगदिङ्गं चरिष्णुश्चाथ चञ्चलम् || तरलं कम्पनं कम्पं परिप्लवचलाचले । चटुलं चपलं लोलं चलं पारितवास्थिरे ॥ ऋजावजिह्मप्रगुणाववाग्रे ऽवनतानते । कुञ्चितं नतमाविद्धं कुटिले व वेल्लिते || वृजिनं भङ्गुरं भुग्नमरालं जिह्ममूर्मिमत् । अनुगेऽनुपदान्वक्षान्वञ्चयेकाक्येक एककः ॥ एकात्तानायनसर्गाप्राण्यैकाग्रं च तद्गतम् । अनन्यवृत्यैकायतनगतं चाथाद्यमादिमम् ॥ पौरस्त्यं प्रथमं पूर्वमादिरप्रमथान्तिमम् । जघन्यमन्त्यं चरममन्तपाश्चात्यपश्चिमे । मध्यमं माध्यमं मध्यमीयं माध्यंदिनं च तत्। अभ्यन्तरमन्तरालं विचाले मध्यमान्तरे ॥ तुल्यः समानः सदृक्षः सरूपः सदृशः समः । साधारणसधर्माणौ सवर्णः संनिभः सदृक् ॥ स्युरुत्तरपदे प्रख्यः प्रकारः प्रतिमो निभः । भूतरूपोपमाः काशः संनीप्रप्रतीतः परः ॥ औपम्यमनुकारोऽनुहारः साम्यं तुलोपमा । कक्षोपमानमर्चा तु प्रतर्मायातना निधिः || छाया छन्दः कायो रूपं विम्बं मानकृती अपि । सूर्मी स्थूणायः प्रतिमा हरिणी स्याद्धिरण्मयी || १४६४ प्रतिकूलं तु विलोममपसव्यमपष्ठुरम् । वामं प्रसव्यं प्रतीपं प्रतिलोममपष्टु च ॥ वामं शरीरेऽङ्गं सव्यमपसव्यं तु दक्षिणम् । अवाधोच्छृङ्खलोद्दामा नियन्त्रितमनर्गलम् ॥ निरङ्कुशे स्फुटे स्पष्टं प्रकाशं प्रकटोल्बणे । व्यक्तं वर्तुलं तु वृत्तं निस्तलं परिमण्डलम् || बन्धुरं तून्नतानतं स्थपुटं विषमोन्नतम् | अन्यदन्यतरद्भिन्नं त्वमेकमितरच तत् ॥ करम्ब: कबरो मिश्रः संपृक्तः खचितः समाः । विविधस्तु बहुविधो नानारूपः पृथग्विधः || १४६९
१४६०
१४६१
१४६२
१४६३
१४६५
१४६८
त्वरितं सत्वरं तूर्ण शीघ्रं क्षिप्रं दुतं लघु । चपलाविलम्बिते च झम्पा संपातपाटवम् ॥ | अनारतं त्वरितं संसक्तं सततानिशे । नित्यानवरताजस्रासक्ताश्रान्तानि संततम् ॥ साधारणं तु सामान्यं दृढसंधि तु संहतम् । कलिलं गहने संकीर्णे तु संकुलमाकुलम् ॥ १४७२
१४७० १४७१
2
For Private and Personal Use Only
१४५०
१४५१
१४५२
१४५३
१४५४
१४६६
१४६७
१. रमणीयमपि २. लडहोऽपि ३ शाश्वतिकमपि ४ अवगणोऽपि ५. एकशब्दस्य तानादिभिरन्वय:. ६. मध्यंदिनमपि. ७. काशशब्दः समादिभ्यः परो योज्यः. ८. प्रतेः परत्र कृतिपर्यन्ता योज्याः ९. निरर्गलमपि. १०. बहुरूप- पृथग्रूप - नानाविधा अपि.