________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०
अभिधान संग्रह::-८ अनेकार्थसंग्रहः ।
S
निर्वेशः स्यादुपभोगे मूर्च्छने वेतनेऽपि च । निवेशः सैन्यविन्यासे न्यासे ङ्गविवाहयोः ॥१३२१ निदेशः स्यादुपकण्ठे शासने परिभाषणे । नीकाशो निश्चये तुल्ये प्रकाशः स्फुटहासयोः ॥ १३२२ उद्योतेऽतिप्रसिद्धे च प्रदेशो देशमात्रके । भित्तौ मानविशेषे च पलाशः किंशुकेऽस्रपे || १३२३ हर पलाशं पत्रे पिङ्गाशं जात्यकाञ्चने । पिङ्गाशौ मत्स्यपल्लीशौ, पिङ्गाशी स्यात्तु नीलिका १३२४ बालिशस्तु शिशौ मूर्खे, भूकेशः शैवले वैटे । लोमशो लोमयुक्तेऽवौ / लोमशा शाकिनीभिदि ॥ १३२५ महामेदाकाकजङ्घाशृगालीजटिलासु च । कासीसेऽतिवलाशूकशिम्बीमर्कटिकासु च ॥ १३२६ विवशः स्यादवश्यात्मानिष्टदुष्टमतिश्च यः । विकाशो रहसि व्यक्ते विपाशः पाशवर्जिते || १३२७ विपाशा तु सरिद्भेदे सदेशोऽन्तिकदेशयोः । सदृशं तूचिते तुल्ये संकाशः सदृशेऽन्तिके ॥ १३२८ संवेशः शयने पीठे, सुखाशस्तु प्रचेतसि । शुभाशे राजतिनिशे हताशो निष्कृपे खले ॥ १३२९ अध्यक्षोऽधिकृते त्वक्षेsभीषुः प्रग्रहरोचिषोः । आरक्षो रक्षके हस्तिकुम्भाश्चामिषं पले ||१३३० सुन्दराकाररूपादौ संभोगे लोभलेञ्चयोः, । आकर्षः पाशके धन्वाभ्यासाने द्यूतइन्द्रिये ॥ १३३१ आकृष्टौ शारिफलकेऽप्युष्णीषं लक्षणान्तरे । शिरोवेष्टि किरीटेचं कलुषं लाविलांहसोः ॥ १३३२ कल्माषो राक्षसे कृष्णे शबलेऽप्यथ, किल्बिषम् । पापे रोगेऽपराधे च कुल्माषं स्यात्तु काञ्जिके १३३३ कुल्माषोऽर्धस्विन्नधान्ये, गवाक्षो जालके कपौ । गवाक्षी विन्द्रवारुण्यां गण्डूषो मुखपूरणे ।। १३३४ गजास्ये च कराङ्गुल्यां प्रसृत्यां प्रमितेऽपि च । गोरक्षौ गोपनारङ्गौ जिगीषा तु जयस्पृहा ।। १३३५ व्यवसाये प्रकर्षश्च तरीषः शोभनाकृतौ । भेलेऽब्धौ व्यवसाये च ताविषोऽब्धिसुवर्णयोः ।। १३३६ स्वर्गे च नहुषो राजविशेषे नांगभिद्यपि । निकषः शाणफलके निकषा यातुमातरि ॥ १३३७ निमेषनिमिषौ नेत्रमीलने कालभिद्यपि । प्रत्यूषः स्याद्वसौ प्रातः: प्रदोषः कालदोषयोः ।। १३३८ परुषं कैर्बुरेरुक्षे स्यान्निष्ठुरवचस्यपि । पियूषममृते नव्यसूतधेनोः पयस्यपिः || पुरुषस्वत्मनि नरे पुन्नागे चाथ पौरुषम् । ऊर्ध्वविस्तृतदोःपाणिपुरुषोन्मानतेजसोः ॥ १३४० पुंसः कर्मणि भावे च महिषी नृपयोषिति । सैरिभ्यामौषधीभेदे, मारिषस्वार्यशाकयोः ।। १३४१ मारिषा दक्षजननी मृगाक्षी मृगलोचना । त्रियामेन्द्रवारुणी च रक्ताक्षो रक्तलोचने ।। १३४२ चकोरे महिषे क्रूरे पारावतेऽथ रोहिषः । मृगकत्तृणमत्स्येषु विश्लेषस्तु वियोजने ॥ विधुरे चौथ, शुश्रूषोपासनाश्रवणेच्छयोः । शैलूषः स्यान्नटे बिल्वे संहर्षः पवने मुदि || स्पर्द्धायां च समीक्षा तु ग्रन्थभेदे समीक्षणे । अलसः स्याद्दुमे भेदे पादरोगे क्रियाजडे ।। १३४५ अलसा तु हंसपाद्यां नगौकोवदगोकसः । विहङ्गसिंहशरभा आश्वासः स्यात्तु निर्वृतौ ॥ १३४६ आख्यायिकापरिच्छेदेऽपीष्वासो धन्वधन्विनो । उच्छ्रासः प्राणने श्वासे गंधबन्धान्तरेऽपि च १३४७ उत्तंसः शेखरे कर्णपूरे चापि वर्तवत् । उदचिरुत्भेऽग्नौ च कनीयाननुजेऽल्पके ॥ १३४८
१३३९
१३४३
१३४४
१. 'द्रङ्गो नगरम् ' इति टीका. 'शिबिरोद्वाहयो:' ग घ. २. 'किंशुकः शढी' ख. ३. 'हरिद्वर्णो राक्षसश्च पलाशं छदने स्मृतम् । पक्षीशो गरुडे विष्णौ' ख. ४. 'नालिका' ग घ ५. इतः परम् 'भूकेशी वल्वजेषु स्याल्लोमशो लोमसंयुते । मुनिभेदे च मेषे च ' ख ६. 'कासीसं धातुभेद:' इति टीका. 'काशीशे' ख ग घ ७, 'अरिष्ट' ग-घ. ८. इतःपरम् 'नष्टवाञ्छे हुताशस्तु पावके हुतभोजिनि' इति ख- पुस्तकेऽधिकः पाठः ९. ' संचये 'ग-घ. १०. ' स्यादुत्प्रेक्षा व्यवधानके । काव्यालंकरणे चापि' ख. ११. 'यवके चणकेऽपि च' ख. १२. 'राग' ख. १३. 'कठिने' ख. १४. 'स्वात्मनि ' ग घ १५. 'सौरिभ्या' ग व १६. 'विशेषस्तु व्यक्तावयवेऽपि च । आधिक्ये चाथ' ख. १७. 'विहंस' ख. १८. 'पीष्ठासो' ग घ १९. 'पद्यान्त' ग घ २०. 'वहौ' ख.
For Private and Personal Use Only