________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः। मत्ते च वञ्चके चापि केशवः केशसंयुते । पुंनागे वासुदेवे च कैतवं द्यूतदम्भयोः।। १२९७ कैतवः कितवे शत्रौ. कैरवं शतपङ्कजे। कैरवी तु चन्द्रिकायां गन्धर्वस्तु नभश्चरे ॥ १२९८ पुंस्कोकिले गायने च मृगभेदे तुरङ्गमे । अन्तराभवदेहे च गालवो मुनिलोध्रयोः॥ १२९९ गाण्डीवगाण्डिवो चापमात्रे पार्थधनुष्यपि।। ताण्डवं तृणभिन्नाढ्यभेदयोस्त्रिदिवं तु खे ॥१३०० स्वर्गे च त्रिदिवा नद्यां द्विजिह्वः खलसर्पयोः । निह्नवः स्यादविश्वासेऽपलापे निकृतावपि।।१३०१ निष्पावः पवने शूर्पपवने निर्विकल्पके । वल्ले कडङ्गरे शिम्ब्यां प्रभवो जन्मकारणे ॥ १३०२ आद्योपलब्धये स्थानेऽपांमूले मुनिभिद्यपि,। प्रसवः पुष्पफलयोरपत्ये गर्भमोचने ॥ उत्पादे च प्रसेवस्तु वीणाङ्गस्यूतयोई तौ।। प्रभावस्तेजसि शक्तौ पल्लवः किसले चले ॥ १३०४ विटपे विस्तरेऽलक्तरागे शृङ्गारषिङ्गयोः । पञ्चत्वं भावे पञ्चानां प्राणानामत्ययेऽपि च ॥ १३०५ पार्थिवो नृपतौ भूमिविकारे पार्थिवी तुका। पुंगवो गवि भैषज्ये प्रधाने, चोत्तरस्थितः ॥ १३.०६ फेरवो राक्षसे फेरौ बान्धवो बन्धुमित्रयोः।। भार्गवः परशुरामे सुधन्वनि मतङ्गजे ॥ १३०७ दैत्यगुरौ भार्गवी तु कृष्णदूर्वोमयोः श्रियाम्।। भैरवो भीषणे रुद्रे रागभेदेऽथ माधवः॥ १३०८ विष्णौ वसन्ते वैशाखे माधवी मधुशर्करा । वासन्ती कुट्टिनी हाला, राघवोऽब्धिझषान्तरे ॥१३०९ रघुजेऽप्यथा राजीवो मीनसारङ्गभेदयोः।। राजीवमब्जे रौरवो भीषणे नरकान्तरे॥ १३१० वल्लवः स्यात्सूपकारे गोदोग्धरि वृकोदरे।। वडवाश्वायां स्त्रीभेदे कुम्भदास्यां द्विजस्त्रियाम् ॥१३११ वाडवं करणे स्त्रीणां वडवौधे रसातले । वाडवो विप्र और्वे चाविद्रवो धीः पलायनम् ॥१३१२ विभावः स्यात्परिचये रत्यादीनां च कारणे। विभवो धननिर्वृत्योः शात्रवं शत्रुसंचये ॥ १३१३ शत्रुत्वे शात्रवः शंत्री संभवः कारणे जनौ । आधेयस्याधारानतिरिक्तत्वे जिनेऽपि च ॥ १३१४ सचिव: संहायेऽमात्ये सुषवी कृष्णजीरके । जीरके कारवेल्ले चा सैन्धवः सिन्धुदेशजे ॥ १३१५ सिन्धूत्थेस्यादादशेस्तु टीकायां प्रतिपुस्तके । दर्पणे चाप्यथोड्डीशश्चण्डीशे शास्त्रभिद्यपि ॥१३१६ उपांशुर्जपभेदे स्यादुपांशु विजनेऽव्ययम् । कर्कशो निर्दये क्रूरे कैम्पिल्यककृपाणयोः ॥ १३१७ इक्षौ साहसिके कासमर्दके परुषे दृढे।। कपिशौ सिल्हकश्यावी. कपिशा मोधवी सुरा॥ १३१८ कीनाशः क्षुद्रयमयोः कर्षकोपांशुघातिनो कुलिशो मत्स्यभित्पब्योगिरीशो वाक्पतौ हरे१३१९ अद्रिराजेऽथ तुङ्गीशः शशाङ्के शशिशेखरे । निस्त्रिंशोनिघृणे खड्गनिर्देशः कथनाज्ञयोः१३२०
१. 'कोटवी चण्डिका मता । वस्त्रहीना च वनिता' इति ख-पुस्तकेऽधिकः पाठः. २. 'सितपङ्कजे' ख-ग-घ. ३. 'गाजीव' ख. ४. 'खे' इति टीका. 'सुखे' ख. ५. 'पावने सूर्ये पवने' ख. ६. 'वल्लो धान्यभेदः कडङ्गरो बुसं शिम्बी बीजकोशी' इति टीका. 'बोले कडङ्गके शिम्यां' ग-घ. ७. 'आद्या प्रथमा उपलब्धि दर्शनं गङ्गादीनां तदर्थ स्नानं तत्र' इति टीका. 'आद्योपलम्भनस्थाने' ख; 'आद्योपलब्धसुस्थाने' ग-घ. ८. 'दृतिरालूश्चर्ममयी' इति टीका. 'हतौ' ख. ९. 'किशले बले' ग-घ. १०. 'षिङ्गयोः' ख. ११. 'तुका वंशरोचना' इति टीका. 'तुगा' ख: 'तुमा' ग-घ, १२. 'चोत्तरः स्थितः' ग-घ. १३. 'दैत्याचार्य' ख. १४. 'मधुजे' ग-घ. १५. 'अग्नौ' ग-ध. १६. 'परिभवे रसादीनां च' न. १७. 'संभवे' ख. १८. 'शास्त्रौ' ग-घ. १९. 'षाडवो रागमानयोः । संभवो जनने हेतौ मेलके चारुजन्मनि' ख. २०. 'समये' ख. २१. 'भृतके' ख. २२. 'कारवेल्ले च जीरे च सुग्रीवो वानराधिपे । चारुग्रीवे सैन्धवस्तु सिन्धुदेशोद्भवे हये ।। मणिमन्थेऽप्यथादर्शष्टीकायां' ख. २३. 'कम्पिल्लक' ख-ग-घ. २४. 'वशौ' ग-घ. २५. 'माधुरी' ग घ. २६. 'भययोः' ख. २७. इतःपरम् 'दुःस्पर्शस्तु खरस्पर्श कण्टकार्या यवासके' ख.
For Private and Personal Use Only