________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः ।
५१
सस्तु मौ की कसमस्थानि । तामसः सर्पखलयोस्तामसी स्यान्निशोमयोः ॥ १३४९ त्रिस्रोता जाह्नवीसिन्धुभिदोरथ दिवौकसौ । चातकस्त्रिदशश्चापि दीर्घायुर्जीवके द्विके ।। १३५० मार्कण्डे शाल्मलित नभसस्तु नदीपतौ । गगने ऋतुभेदे च पनसः कपिरुग्भिदोः || १३५१ कण्टके कण्टकिफले प्रचेता वरुणे मुनौ । हैष्टे पायसः श्रीवासे, पायसं परमान्नके ॥ १३५२ बीभत्सो विकृते क्रूरे रसे पार्थे घृणात्मनि । बुक्कसी कालिकानीत्योबुक्कसः श्वपचेऽधमे ||१३५३ मानसं स्वान्तसरसो रभसो वेगहर्षयोः । राक्षसी कौणपी दंष्ट्रा रोद इव तु रोदसी ॥ १३५४ दिवि भुव्युभयचापि लालसो लोलयाच्ञयोः । तृष्णातिरेक औत्सुक्ये वरीयान्श्रेष्ठयोगयोः १३५५ अतियून्यतिविस्तीर्णे वायसस्वगुरौ द्विके । श्रीवासे वायसी काकोदुम्बरी कावमाच्यपि ॥ १३५६ वाहसोऽजगरे वारिनिर्याणे सुनिषण्णयोः । विलासो हावे लीलायां विहायो व्योमपक्षिणोः १३५७ श्रीवासः स्याद्वृकधूपे कमले मधुसूदने । श्रेयसी गजपिप्पल्यामभयारास्त्रयोरपि ॥ समासः समर्थनायां स्यात्संक्षेपैकपद्ययोः ।। सप्ताचिः क्रूरनेम साधीयानतिशोभने ॥ १३५९ अब साहसं तु दमे दुष्करकर्मणि । अविमृश्यकृतौ धाष्टर्ये, सारसं सरसीरुहे ॥ १३६० सारसः पुष्कराख्येन्द्राः सुमनाः प्राज्ञदैवयोः । जात्यां पुष्पे सुमेधास्तु ज्योतिष्मत्यां विदुष्यपि १३६१ सुरसः स्वादौ पर्णासेऽप्यत्यूहश्चित्रमेखले । अत्यूहा तु नीलिकायामाग्रहो ऽनुग्रहे ग्रहे ॥ १३६२ आसङ्गाक्रमणयोश्चाप्यारोहो दैर्ध्य उच्छ्रये । आरोहणे गजारोहे स्त्रीकट्यां मानभिद्यपि ।। १३६३ कहो भण्डने खड्गको समरदियोः । कटाहः स्यात्कूर्मपृष्ठे कर्परे महिषीशिशौ ॥ तैलादिपापात्रे च दात्यूहः कालकण्ठके । चातकेऽपि नवाहस्त्वाद्यतिथौ नववासरे, ॥ १३६५
१३५८
१३६४
93
१३६७
१३६८
निर्यूहो द्वारि निर्यासे शेखरे नागदन्तके । निरूहो निश्चिते तर्फे वस्तिभेदेऽथ निग्रहः ॥ १३६६ बन्धके भर्त्सने सीन्नि, प्रग्रहः किरणे भुजे । तुलासूत्रेऽश्वादिरश्मी सुवर्णहलिपादपे ।। बन्धने वन्द्यां प्रवाहो व्यवहाराम्बुवेगयोः । प्रवहो वायुभेदे स्याद्वायुमात्रे बहिर्गतौ ॥ ॥ प्रग्राहः स्यात्तुलासूत्रे वृषादीनां च बन्धने । पटहो वाद्य आरम्भः वैराहो नणिके किरौ ॥ १३६९ गिरौ विष्ण, वाराही गृष्टिभेषजे । मातर्यपि, विदेहस्तु निर्देहे मैथिलेऽपि च ॥ १३७० विग्रहो धि विस्तारे प्रविभागशरीरयोः । संग्रहो बृहदुद्धारे ग्राहसंक्षेपयोरपि । || सुवस्तु सम्यग्व सुबहा लकीदुमे । रास्नाशेफालिका गोधाद्येलापणिकासु च ॥ इत्याचार्य हेमचन्द्रविरचितेऽनेकार्थसंग्रहे त्रिस्वरकाण्डस्तृतीयः ।
१७
For Private and Personal Use Only
१३७१ १३७२
१. 'कीकसकास्थिनि' घ-पुस्तक एवं पाठ उपलभ्यते. २. 'तामस्ते स्यात् ' ग. ३. 'मार्कण्डेये' ग घ ४. 'हृष्टे पायसः पायसं श्रीवासपरमान्नयोः ' ग-व-पुस्तक एतादृश: पाठ उपलब्ध: ५. 'विस्तारे' ख. ६. 'कावमाची औषधीभेदे' इति टीका. 'काकमाची' ख ग घ ७. 'दुष्कृत' गै घ. ८. 'द्वेषे' ग घ ९. 'पक्षिशीतांश्वोः ' ग घ . १०. 'स्यात्सुमधुरे सुरसा त्वौषधीभिदि । अत्यूहस्तु मयूरे स्यादत्यूहा निलिकौषधौ ॥ आग्रहोऽनुग्रहासक्तिग्रहेष्वाक्रमणेऽपि च। आरोहो दैर्ध्य उच्छ्राये स्त्रीकट्यां मानभिद्यपि || आरोहणे गजारोहेऽप्युत्साहः सूत्र उद्यमे । ' ख- पुस्तकस्थोऽयं पाठः. ११. 'युद्धवराटयोः ' ख. १२. 'राढो देशविशेष:' इत्यनेकार्थकैरवाकरकौमुदी. १३. 'निर्व्यूहो द्वारि' ग-घ. १४. 'कृततमालवृक्ष:' इति टीका. 'सुवर्णे हरिपादपे' ख. १५. 'वृणोतीति वराहः इति टीका. 'वाराहः' ग-घ. १६. 'नाणकं रूपकादि' इति टीका. 'नागके' ग घ १७. इतः परम् 'वैदेही पिप्पलीसीतारोचनासु वणिस्त्रियाम्' क ख १८. 'शल्लकीद्रुमे' ग घ १९. 'पटोली' ख.