________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः ।
चतुःस्वरकाण्डः । अङ्गारक उल्मकांशे महीपुत्रे कुरण्टके । अङ्गारिका विक्षुकाण्डे किंशुकस्य च कोरके ॥१३७३ अलिपकः पिके भृङ्गेऽलमकः पद्मकेसरे । मधुके कोकिले भेकेऽश्मन्तकं मालुकाछदे ॥ १३७४ चुल्यां, चाक्षेपको व्याधिनिन्दके वातरुज्यपि । आकल्पकस्तमोमोहग्रन्थावुत्कलिकामदोः ॥१३७५ आखनिकस्त्वाखुरिव किरावुन्दरचौरयोः । उत्कलिका तु हेलायां तरङ्गोत्कण्ठयोरपिः॥ १३७६ एडमूकोऽनेडमूक ईवावाक्श्रुतिके शठे.। कटिल्लकस्तु वर्षाभ्वां पर्णासे कारवेल्लके ॥ १३७७ कर्कोटकोऽहौ बिल्वे च, कनीनिकाक्षितारके । स्यात्कनिष्ठाङ्गुलिरपि काकरूको दिगम्बरे॥१३७८ उलूके स्त्रीजिते दम्भे भीरुके निर्धनेऽपि च । कुरुवकः शोणाम्लानेऽरुणा पीतां च झिण्टिका ||१३७९ कृकवाकुस्ताम्रचूडे मयूरककलासयोः । कोशातकः कचे कोशातकी ज्योत्स्नीपटोलिका ॥१३८० घोषकेऽथ, कौलेयकः सारमेयकुलीनयोः । कौकुटीको दाम्भिके स्याददुरेरितलोचने ।। १३८१ गुणनिका तु शून्याङ्के नर्तने पाठनिश्चये । गोमेदकं पीतरत्ने काकोले पत्रकेऽपि च ॥ १३८२ गोकण्टको गोक्षुरके गोखुरैः स्थपुटीकृते । गोकुणिकः केकरे स्यात्सङ्कस्थगव्युपेक्षके ॥ १३८३ घरिका भृष्टधान्ये किङ्कण्यां सरिदन्तरे । वादित्रस्य च दण्डेऽपि चण्डालिकौषधीभिदि॥१३८४ किन्दरायामुमायां च जर्जरीकं जरत्तरे । बहुच्छिद्रेऽथ जैवातृकः स्याद्रजनीकरे ॥ १३८५ कृशायुष्मद्वेषजेषु, तेतरीकं वहिवके । पारगे. त्रिवर्णकस्तु गोक्षुरेऽथ त्रिवर्णकम् ।। १३८६ त्र्यूषणं त्रिफला. तिक्तशाकस्तु पथसुन्दरे । वरुणे खदिरे दन्दशूकस्तु फणिरक्षसोः॥ १३८७ दलाढकोऽरण्यतिले गैरिके नागकेसरे । कुन्दे महत्तरे फेने करिकर्णशिरीषयोः ॥ १३८८ वात्यायां खातके प्रश्नयां' नियामको नियन्तरि । पोतवाहे कर्णधारे निश्चारकः समीरणे ॥१३८९ पुरीषस्य क्षये स्वैरे प्रचलाको भुजङ्गमे । शराघाते शिखण्डे च प्रकीर्णकं तुरङ्गमे ॥ १३९० चामरे विस्तरे ग्रन्थभेदे पिप्पलकं पुनः । चचुके सीवनसूत्रे पिण्डीतकः फणिजके ॥ १३९१ तगरे मदनद्रौ च पुण्डरीकं सिताम्बुजे । सितच्छत्रे भेषजे च पुण्डरीकोऽग्निदिग्गजे ॥१३९२ सहकारे गणधरे राजिलाहौ गजज्वरे । कोशकारान्तरे व्याघ्र पुष्कलकस्तु कीलके ॥ १३९३ कृपणे गन्धमृगे च स्यात्पूर्णानकमानके । पात्रे च पूर्णपात्रे च फर्फरीकं तु मार्दवे ।। १३९४ फर्फरीकश्चपेटायां. बलाहकोऽम्बुदे गिरौ । दैये नागे बर्बरीकः केशविन्यासकर्मणि ।। १३९५ शाकभेदे महाकाले बकेरुका बलाकिका । वातावर्जितशाखा च भ्रमरको मधुव्रते ॥ १३९६ गिरिके चूर्णके केशे भयानकस्तु भीषणे । व्याने राहौ रसे भट्टारको राज्ञि मुनौ सुरे ॥ १३९७
१. 'कुरुण्टके ग- घ. २. 'न लिम्पतीति अलिपकः' इति टीका. 'अलिपिकः' ख. ३. 'अलमत्यर्थमकति अलमकः' इति टीका. 'अलिमकः' ख; 'अलिम्पकः' ग-घ. ४. 'मालुका छदो वृक्षः' इति टीका. 'मल्लिकाछदि' ग-घ. ५. 'तु निर्वाणी श्रुतिके' ग-घ. ६. 'कटतीति कटिल्लस्ततः कः' इति टीका. 'कचिल्लकः' ख; कठिल्लकः' ग-घ. ७. 'कठे' ग-घ.८. 'गोमेदकः' ग-घ. ९. 'किन्दरा चण्डालवादित्रम्' इति टीका. 'कन्दरायाम्' ख-ग-घ. १०. 'जरातुरे' ख. ११. 'तरति तर्तरीकः 'कृपशू' इति बहुवचनादीके साधुः' इति टीका. 'कर्तरीकम्' इति ख. १२. 'पत्रसुन्दरे' ख. १३. 'दलाठकः' ख. १४. इतः परम् 'दासेरकस्तु धीवरे । दासीपुत्रे च करभे' इत्यप्युपलभ्यते पाठः ख-पुस्तके. १५. 'फणिज्झके' ग-घ. १६. 'गन्धहरिणे' ख. १७. 'बलाधिका' ग-घ.
For Private and Personal Use Only