________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ चतुःस्वरकाण्डः। भार्याटिको मृगभेदे भार्यया च विनिर्जिते । मरुवकः पुष्पभेदे मदनद्रौ फणिज्झके ॥ १३९८ मयूरकस्त्वपामार्गे मयूरकं तु तुत्यके । माणवकः कुपुंसि स्याद्वालहारभिदोरपि ॥ १३९९ मृष्टेरुकः स्यान्मृष्टाशे दानशौण्डेऽतिथिद्विषिः। रतद्धिकं तु दिवसे सुखस्नानेष्टमङ्गले ॥ १४०० राधरङ्कस्तु नासारे सीकरे जलदोपले । लालाटिकः स्यादोश्लेषभेदे कार्याक्षमेऽपि च ॥ १४०१ प्रभो वदर्शिनि च लेखीलकस्तु तत्रयः । स्वहस्तं परहस्तेन लिखितेषु विलेखयेत् ॥ १४०२ लेखहारे वर्तरूकः काकनीले जलावटे । वराटकः पद्मबीजकोशे रज्जौ कपर्दके ॥ १४०३ वरण्डकस्तु मातङ्गवेद्यां यौवनकण्टके । संवर्तुले च भित्तौ च विनायको गणाधिपे ॥ १४०४ बुद्धे ताये गुरौ विघ्ने वितुन्नकं तु धान्यके । झाटामलौषधौ चाफि विदूषकोऽन्यनिन्दके ॥१४०५ क्रीडनीयकपात्रे च विशेषकस्तु पुण्डके । विशेषाध्यायके चापि वृन्दारको मनोरमे ॥ १४०६ सुरे श्रेष्ठो बृहतिका स्यादुरुवस्त्रभेदयोः । वैतालिकः खेट्टताले मङ्गलपाठकेऽपि च ॥ १४०७ वैनाशिकः स्यात्क्षणिके परायत्तोर्णनाभयोः । वैदेहको वाणिजके वेश्यापुत्रे च शूद्रतः ॥ १४०८ शतानिको मुनौ वृद्ध शालावृको वलीमुखे । सारमेये शृगाले च शिलाटकस्तिलाट्टयोः ॥१४०९ शृङ्गाटकं पथां श्लेषे पानीयकण्टकेऽपि च । संघाटिका तु कुट्टिन्यां घ्राणे युग्मेऽम्बुकण्टके १४१० संतानिका क्षीरशरे मर्कटस्य च जालके । सुप्रतीकः स्यादीशानदिग्गजे शोभनाङ्गके ॥ १४११ सैकतिकं पुनर्मातृयात्रामङ्गलसूत्रयोः । सैकतिकः क्षपणके संन्यस्ते भ्रान्तिजीविनिः ॥ १४१२ सोमवल्कः काले स्याद्वलक्षखदिरद्रुमे । सौगन्धिको गन्धवणिक्सौगन्धिकं तु कत्तॄणे ॥ १४१३ गन्धोत्पले पद्मरागे कल्हारेऽग्निमुखो द्विजे । भल्लाके चित्रके देवेऽप्यग्निशिखं तु कुङ्कुमे॥ १४१४ अग्निशिखा लाङ्गलिक्यामिन्दुलेखेन्दुखण्डके । गडूचीसोमलतयोः पञ्चनखस्तु कच्छपे ॥ १४१५ गजे बद्धशिखो वाले बद्धशिखोच्चटौषधौ । महाशङ्खो निधिभेदे संख्याभेदे नरास्थनि ॥१.४१६ व्याघ्रनखस्तु कन्दे स्याद्गन्धद्रव्यान्तरेऽपि च । शशिलेखा वृत्तभेदे वाकुची चन्द्रलेखयोः ॥१४१७ शिलीमुखोऽलौ बाणे, चापवर्गस्त्यागमोक्षयोः। क्रियावसाने साफल्येऽप्यभिषङ्गः पराभवे ॥१४१८ आक्रोशे शपथो चेहामृगः स्याद्रूपकान्तरे । वृके जन्तौ. चोपरागो राहुग्रस्तार्कचन्द्रयोः ॥ १४१९ विगाने दुर्नये राहावुपसर्ग उपद्रवे । प्रादौ च रोगभेदे च कटभङ्गो नृपात्यये ॥ १४२० हस्तच्छेदे च सस्यानां छत्रभङ्गो नृपक्षये । स्वातव्ये विधवत्त्वे च दीर्घाध्वगः क्रमेलके ॥१४२१ लेखहारे मल्लनागो वात्स्यायनसुरेभयोः । समायोगस्तु संयोगे समवाये प्रयोजने ॥ १४२२ संप्रयोगो निधुवने संबन्धे कार्मणेऽपि च । जलसूचिः शिशुमारे त्रोटिमत्स्ये जलौकसि ॥ १४२३
१. भामटति भार्याटिकः' इति टीका. 'भार्याढिकः' इति ग-घ. २. 'नागभेदे' ख; 'मुनिभेदे' ग-घ. ३. अस्य स्थाने 'मण्डोदकं तु चित्तस्य राग आतर्पणेऽपि च' इत्यधिकः पाठ उपलभ्यते ख-पुस्तके. ४. 'शीकरे ख-ग-घ. ५. 'आश्लेषे भवे' ग-घ. ६. 'लेखयति लेखं लपति वा लेखीलकः' इति टीका. 'लेखनिकः' ग-घ. ७, 'काकनीलो वृक्षभेदः' इति टीका. 'काकनीडे' ख-ग-घ. ८. 'उरुः सक्थि' इति टीका. 'दारु वस्त्र' ग-घ. ९. 'खेडेन क्रीडया तालः' इति टीका. 'खड्गताले' ख; 'खड्जताले ग-घ. १०. विदिह्यते पनि स्वार्थोऽणि के च वैदेहकः' इति टीका. 'वैदेहिक:' ख. ११. 'शिलाट्टयोः' ग-घ. १२. इतःपरम् 'शृङ्गाटिका शिवायां स्यात्रासादपि पलायने' इति ख. १३. 'संतनोति संतानिका' इति टीका. 'शन्तानिका' ग-घ. १४. 'क्षीरशर आमिक्षा' इति टीका. 'हीरराजे' ग-ध. १५. 'कालो वृक्षः' इति टीका. 'कटफले' ख-ग-घ. १६. 'अग्निशाखा ख.
For Private and Personal Use Only