________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ मर्मकाण्डः ।
ऊहापोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः।। ब्रीडा लज्जा मन्दाक्षं हीरपा सापत्रपान्यतः॥३११ जाड्यं मौख्यं विषादोऽवसादः सादो विषण्णता । मदो मुन्मोहसंभेदो व्याधिस्त्वाधी रुजाकरः,३१२ निद्रा प्रमीला शयनं संवेशस्वापसंलयाः । नन्दीमुखी श्वासहेतिस्तन्द्रा सुप्तं तु साधिका ॥ ३१३ औत्सुक्यं रणरणकोत्कण्टे आयल्लकारती । हल्लेखोत्कलिके चाथावहित्थाकारगोपनम् ॥ ३१४ शङ्कानिष्टोत्प्रेक्षणं स्याचापलं वनवस्थितिः । आलस्यं तन्द्रा कौसीद्यं हर्षश्चित्तप्रसन्नता ॥ ३१५ हादः प्रमोदः प्रमदो मुत्प्रीत्यामोदसंमदाः । आनन्दानन्दथूगर्वस्त्वहंकारोऽविलप्तता ॥ ३१६ दर्पोऽभिमानो ममता मानश्चित्तोन्नतिः स्मयः । सा मिथोऽहमहमिका या तु संभावनात्मनि ॥३१७ दोत्साहोपुरुषिका स्यादहंपूर्विका पुनः । अहं पूर्वमहं पूर्वमित्युग्रत्वं तु चण्डता ॥ ३१८ प्रबोधस्त विनिद्रवं ग्लानिस्तु बलदीनता। दैन्यं कार्पण्यं श्रमस्तु क्लमः क्लेशः परिश्रमः॥ ३१९ प्रयासायासव्यायामा उन्मादश्चित्तविप्लवः । मोहो मौव्यं चिन्ता ध्यानममर्षः क्रोधसंभवः ॥ ३२० गुणो जिगीषोत्साहवांस्त्रासस्त्वाकस्मिकं भयम् । अपस्मारः स्यादावेशो निर्वेदः स्वावमाननम् ॥ ३२१ आवेगस्तु वरिस्तुणिः संवेगः संभ्रमस्त्वरा । वितर्कः स्यादुन्नयनं परामर्शो विमर्शनम् ॥ ३२२ अध्याहारस्तर्क होऽसयान्यगुणदूषणम् । मृतिः संस्थाः मृत्युकालौ परलोकगमोऽत्ययः ॥ ३२३ पञ्चत्वं निधनं नाशो दीर्घनिद्रा निमीलनम् । दिष्टान्तोऽस्तं कालधर्मोऽवसानं सा तु सर्वगा ॥३२४ मरको मारित्रयस्त्रिंशदमी स्युर्व्यभिचारिणः । स्युः कारणानि कार्याणि सहचारीणि यानि च ॥ ३२५ रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययाः । विभावा अनुभावाश्च व्यभिचारिण एव च ॥ ३२६ व्यक्तः स तैविभावाद्यैः स्थायी भावो भवेद्रसः । पात्राणि नाट्येऽधिकृतास्तत्तद्वेषस्तु भूमिका ॥३२७ शैलूषो भरतः सर्वकेशी भरतपुत्रकः । धात्रीपुत्रो रङ्गाजायाजीवो रङ्गावतारकः ॥ ३२८ नटः कृशाश्वी शैलाली चारणस्तु कुशीलवः । भ्रभ्रुभ्रभूपरः कुंसो नटः स्त्रीवेषधारकः ॥ ३२९ वेश्याचार्यः पीठमर्दः सूत्रधारस्तु सूचकः । नन्दी तु पाठको नान्द्याः पार्श्वस्थः पारिपाश्चिकः।।३३० वासन्तिकः केलिकिलो वैहासिको विदूषकः । प्रहासी प्रीतिदश्चाथ षिङ्गः पल्लवको विटः ॥ ३३१ पिता वावुक आवृत्तभावुको भगिनीपतौ । भावो विद्वान्युवराजः कुमारो भर्तृदारकः ॥ ३३२ बाला वासूमौर्ष आर्यों देवो भट्टारको नृपः । राष्ट्रीयो नृपतेः श्यालो दुहिता भर्तृदारिका ॥ ३३३ देवी कृताभिषेकान्या भट्टिनी गणिकाज्जुका । नीचाचेटीसखीहूतौ हण्डेहरोहलाः क्रमात् ॥ ३३४ अब्रह्मण्यमवध्योक्तौ ज्यायसी तु स्वसात्तिका । भर्तार्यपुत्रो माताम्बा भदन्ताः सौगतादयः ॥ ३३५ पूज्ये तत्रभवानत्रभवांश्च भगवानपि । पादा भट्टारको देवः प्रयोज्याः पूज्यनामतः ॥ ३३६
__इत्याचार्यहेमचन्द्रविरचितायामभिधानचिन्तामणौ नाममालायां देवकाण्डो द्वितीयः ।। २ ॥ मर्त्यः पञ्चजनो भूस्पृक्पुरुषः पूरुषो नरः । मनुष्यो मानुषो ना विट मनुजो मानवः पुमान् ।। ३३७ बालः पाकः शिशुडिम्भः पोतः शावः स्तनंधयः । पृथुका त्तानशयाः क्षीरंकण्ठः कुमारकः ॥३३८ शिशुलं शैशवं बाल्यं वयस्थस्तरुणो युवा । तारुण्यं यौवनं वृद्धः प्रवयाः स्थविरो जरन् ॥ ३३९ जरी जीर्णो यातयामो जीनोऽथ विरसा जरा। वार्धकं स्थाविरं ज्यायान्वर्षीयान्दशमीत्यपि ॥ ३४०
१. तन्द्री इत्यपि. २. उत्कण्ठोऽपि. ३. ऊहापि. ४. रङ्गाजीवः, जायाजीवः. ५. 'कुस'शब्दः प्रत्येक भ्रादिनान्वेति. ६. मारिषोऽपि. ७. यौगिकत्वात् स्तनपोऽपि. ८ यौगिकत्वात् क्षीरपोऽपि, ९. यौनिकापि.
For Private and Personal Use Only