________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । विद्वान्सुधीः कविविचक्षणलब्धवर्णा ज्ञः प्राप्तरूपकृतिकृष्टयभिरूपधीराः।
मेधाविकोविद्विशारदसूरिदोषज्ञाः प्राज्ञपण्डितमनीषिवुधप्रबुद्धाः ॥ ३४१ व्यक्तो विपश्चित्संख्यावान्सन्प्रवीणे तु शिक्षितः । निष्णातो निपुणो दक्षः कर्महस्तमुखाः कृतात् ॥ कुशलश्चतुरोऽभिज्ञविज्ञवैज्ञानिकाः पटुः । छेको विदग्धे प्रौढस्तु प्रगल्भः प्रतिभामुखः ॥ ३४३ कुशाग्रीयमतिः सूक्ष्मदर्शी तत्कालधीः पुनः । प्रत्युत्पन्नमतिर्दूराद्यः पश्येद्दीर्घदयसौ,॥ .. ३४४ हृदयालुः सहृदयश्चिद्रूपोऽप्यथा संस्कृते । व्युत्पन्नप्रतक्षुण्णा अन्तर्वाणिस्तु शास्त्रवित् ॥ ३४५ वागीशो वाक्पतौ वाग्मी वाचोयुक्तिपटुः प्रवाक् । समुखो वावदूकोऽथ वदो वक्ता वदावदः३४६ स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगावाक्।। यद्वदोऽनुत्तरे दुर्वाकद्वदे स्यादथाधरः ॥ ३४७ हीनवादिन्येडमूकानेडमूको त्ववाक्श्रुतौ । रवणः शब्दनस्तुल्यौ कुवादकुचरौ समौ ॥ ३४८ लोहलोऽस्फुटवाड्यूकोऽवागसौम्यस्वरोऽस्वरः । वेदिता विदुरो विन्दुर्वन्दारुस्त्वभिवादकः ॥ ३४९ आशंसुराशंसितरि कैंटरस्त्वतिकुत्सितः । निराकरिष्णुः क्षिप्नुः स्याद्विकासी तु विकस्वरः ॥ ३५० दुर्मुखे मुखराबद्धमुखौ शल्कः प्रियंवदः । दानशीलः स वदान्यो वदन्योऽप्यथ बालिशः ॥ ३५१ मूढो मन्दो यथाजातो बालो मातृमुखो जडः । मोऽमेधो विवर्णाज्ञौ वैधेयो मातृशासितः।। ३५२ देवानांप्रियजाल्मौ च दीर्घसूत्रश्चिरक्रियः । मन्दः क्रियासु कुण्ठः स्याक्रियावान्कर्मसूद्यतः ।। ३५३ कर्मक्षमोऽलंकर्मीणः कर्मशूरस्तु कर्मठः । कर्मशीलः कार्म आयःशूलिकस्तीक्ष्णकर्मकृत् ॥ ३५४ सिंहसंहननः स्वङ्गः स्वतन्त्रो निरवग्रहः । यथाकामी स्वरुचिश्च स्वच्छन्दः स्वैर्यपावृतः ॥ ३५५ यहच्छा स्वैरिता खेच्छा नाथवान्निनगृह्यकौ । तत्रायत्तवशाधीनच्छन्दवन्तः परात्परे॥ ३५६ लक्ष्मीवाल्लक्ष्मणः श्रील इभ्य आढ्यो धनीश्वरः।। ऋद्धे विभूतिः संपत्तिर्लक्ष्मीः श्रीऋद्धिसंपदः॥ ३५७ दरिद्रो दुर्विधो दुःस्थो दुर्गतो निःस्वकीकटौ । अकिंचनोऽधिपस्त्वीशो नेता परिवृढोऽधिभूः ॥ ३५८ पतीन्द्रस्वामिनाथार्याः प्रभुर्तेश्वरो विभुः । ईशितेनो नायकश्च नियोज्यः परिचारकः ॥ ३५९ डिङ्गरः किंकरो भृत्यश्चेटो गोप्यः पराचितः । दासः प्रेष्यः परिस्कन्दो भुजिष्यपरिकर्मिणौ ॥ ३६० परान्नः परिपिण्डादः परजातः परैधितः । भतके भूतिभुग्वैतनिकः कर्मकरोऽपि च ॥ 14 ३६१ स नि तिः कर्मकरो भृतिः स्यान्निष्क्रयः पणः । कर्मण्या वेतनं मूल्यं निवेशो भरणं विधा । ३६२ भर्मण्या भर्म भृत्या च भोगस्तु गणिकाभृतिः । खलपूः स्याद्वहुकरो भारवाहस्तु भारिकः ॥ ३६३ वार्तावहे वैवधिको भारे विवधवीवधौ । काचः शिक्यं तदालम्बो भारयष्टिविहङ्गिका.॥ ३६४ शूरश्चारभटो वीरो विक्रान्तश्चाथ कातरः । दरिद्रश्चकितो भीतो भीरुभीरुकभीलुकाः॥ ३६५ विहस्तव्याकुलौ व्यग्रे कांदिशीको भयद्रुते । उत्पिञ्जलसमुत्पिञ्जपिञ्जलाभृशमाकुले ॥ ३६६ महेच्छे तूटोदारोदात्तोदीर्णमहाशयाः । महामना महात्मा च कृपणस्तु मितंपचः ॥ ३६७ कीनाशस्तद्धनक्षुद्रकदर्यदृढमुष्टयः । किंपचानो दयालुस्तु कृपालुः करुणापरः ।। ३६८ सूरतोऽथ दया शूकः कारुण्यं करुणा धृगा । कृपानुकम्पानुक्रोशो हिंस्र शरारुघातुकौ ॥ ३६९
__१. कवितापि. २. यौगिकत्वात् धीमान् , मतिमान् , इत्यादयः. ३. तेन कृतकर्मा, कृतहस्तः, कृतमुखः; यौगिकत्वात् कृतकृत्यः, कृतार्थः, कृती च. ४. कटर इत्यन्ये. ५. यथोद्गतोऽपि. ६. तेन परतन्त्रः, परायत्तः, परवशः, पराधीनः, परच्छन्दः, परवान्. ७. श्रीमान् इत्यपि.
For Private and Personal Use Only