________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृक्षकाण्डः ।
५७
५८
६०
६१
६२
६३
६४
६५
६६
६७
६८
६९
वृक्षाम्ले स्यादम्लवृक्षस्तिन्तिडीको महीरुहः । शाकाम्लमम्लशाकं चाम्लपूरो रक्तपूरकः ॥ अम्लवेतसे भीमो भेदनो रक्तपूरकः । रुधिरस्रावकश्चक्रं मांसारिर्चानिकप्रियः || शाखाम्लो वेतसोऽम्लोऽम्लस्तिन्तिडीको रसाम्लक । स शङ्खद्रावको हीनो लौहद्रावक उत्तमः ॥५९ तावेव तु शतवेधसहस्रवेधिनौ क्रमात् । कपित्थे वानरावासों गन्धपत्रः कपिप्रियः || पुष्पफलो दधिफलो दधित्यग्राहिमन्मथाः । अक्षिस्यंदो दन्तशठो राजाश्चिरपाक्यपि ॥ अश्मन्तके श्लक्ष्णपत्रः पाषाणावूक इन्द्रकः । अम्लपनस्ताम्रपत्रः कुशली यमलच्छदः ॥ नारङ्गे स्यान्नागरङ्गस्त्वक्सुगन्धो मुखप्रियः । ऐर बतो योगसारो योगी तक्राधिवासनः ॥ खदिरे स्याद्रक्तसारः कण्टकी दन्तधावनः । गायत्री चलपुत्रश्च बहुशल्यः क्षितिक्षमः ॥ सिते तु तत्र कदरः कार्मकः कुब्जकण्टकः । सोमवल्को नेमिवृक्षः श्वेतसारः पथिद्रुमः ॥ विट्खदिरे विरिमिदो गोधास्कन्धो रिमेदकः | अहिमारो रिमः पूत्यरिमेदो मुखशोधनः ॥ शाल्मलौ तूलिनी मोचा पिच्छिला विरजाविता । कुक्कुटी पूरणी रक्तकुसुमा घुणवल्लभा || कण्टकाढ्या नलफली पिच्छा तु तस्य वेष्टकः । कुत्सिते शाल्मलौ प्रोक्तो रोचनः कूटशाल्मलिः शिंशिपायां महाश्यामा पिच्छिला पाण्डुरच्छदा । कृष्णसाराङ्गारवर्णागुरुरल्पा तु शिंशिपा ॥ कुशिंशिपा भस्मगर्भा कपिला भस्मपिङ्गला । बदर्यं कुत्रलिः कोलिः कर्कन्धुः फेनिलच्छदा ॥ ७० राष्ट्रवृद्धिकरी कोली सौवीरी वज्रशिल्पिका । वुटा घोण्टा कुहा घोट्टा व्याघ्रगृध्रनखीत्यपि ॥ ७१५ शम्यां सक्तफला लक्ष्मीः शिवा तुङ्गानिपादपः । अजप्रिया भस्मकाष्ठा शंकरः शिवकीलिका ॥ ७२ शिवलोमायतफला लोमपामविनाशिनी । मङ्गल्या शुचिपत्रा च फले तस्यास्तु साङ्गरः ॥ ७३ इङ्गुद्यां तापसतरुर्मार्जारः कण्टकीटकः । बिन्दुकस्तिक्तमज्जा च पूतिपुष्पफलोऽपि च ॥ arrot पुरो दुर्गे महिषाक्षः पलङ्कषः । जटायुः कालनिर्यासो वासवोलूकनामकः ॥ नक्तंचरः शिवधूपः कुम्भोलूखलकः शिवः । पारिभद्रे निम्बतरुर्मन्दारः पारिजातकः ॥ करीरे स्यात्तीक्ष्णसारः शाकपुष्पो मृदुफलः । मरुजन्मा तथा पत्रो ग्रन्थिलककरावपि ॥ विकङ्कते स्रुववृक्षो मन्थिलः स्वादुकण्टकः । केकणिः काकपादश्च व्याघ्रपादोपकण्टकः ॥ बिल्वे महाफलः त्र्याह्वः शलाटुः पूतिमारुतः । महाकपित्थं शाण्डिल्यः शैलूषो नीलमल्लिका ॥ ७९ श्रीवासः श्रीफलो हृद्यगन्धो मालूरकर्कटौ । हरीतक्यां जया पथ्या हैमवत्यभयामृता ॥ ॥ ५ कायस्था पूतना चेतक्यव्यथा श्रेयसी शिवा । बिभीतके भूतवासो वासन्तोऽक्षो वटकः ॥ ८१ I संवर्तकः कर्षफलः कलिवासः कलिदुमः । कर्षो दोत्यो मधुबीजो धर्मद्वेषी बिभेदकः ॥ ८२ आमलक्यां शिवाधात्री वयस्था षट्ररसामृता । पर्वकाळ्या तिष्यफला माकन्दी श्रीफला च सा ८३ अरणावग्निमन्थः स्यात्तर्कारी वैजयन्तिका । जया जयन्ती नादेयी श्रीपर्णी गणिकारिका ॥ ८४ तेजोमन्थो हविर्मन्थो........वह्निशोधनः । अरलौ दुन्दको दीर्घ " श्योनाकः शोषणो जम्बुः शुकनासः कटंभरः । मयूरजङ्घकटुङ्गः सल्लकः प्रियजीवकः ॥ मण्डूकपर्णः पत्रोर्णो गोपवृक्षो मुनिद्रुमः । शिश्रौ शोभाञ्जनस्तीक्ष्णगन्धो मूलकपल्लवः ॥ विद्रध्यरातिः काक्षीवो मुखभञ्जः सुभञ्जनः । दृशोक्षीवः सुरङ्गी च मोचको मधुगृञ्जनः ॥ श्वेतेऽत्र श्वेतमरिचो रक्ते तु मधुशिग्रुकः । तिनिशे रथकृन्नेमिर्वञ्जुलो रथसाधकः ॥
७४
७५
७६
७७ ७८
८०
वृन्तचाथ कुटंनटः ॥ ८५
८६ ८७
८८
८९
For Private and Personal Use Only