________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ तिर्यकाण्डः ।
४५
११४०
११४१
१९४२
११५१
११५२
११५३
निम्त्रोऽरिष्टः पिचुमन्दः समौ पिचुलझावुकौ । कर्पासस्तु बादरः स्यात्पिचव्यस्तूलकं पिचुः ॥ ११३९ आरग्वधः कृतमाले वृषो वासाटरूषके । करअस्तु नक्तमाल: स्नुहिर्वो महातरुः || महाकालस्तु किंपा के मन्दार: पारिभद्रके । मधूकस्तु मधुष्टीलो गुडपुष्पो मधुद्रुमः ॥ पीलुः सिनो गुडफलो गुग्गुलस्तु पलंकषः । राजादन: पियालः स्यात्तिनिशस्तु रथद्रुमः || नागरङ्गस्तु नारङ्ग इङ्गुदी तापसद्रुमः । काश्मीरी भद्रपर्णी श्रीपर्ण्यम्लिका तु तिन्तिडी ॥ ११४३ शेलुः श्लेष्मान्तकः पीतसालस्तु प्रियकोऽसनः । पाटलिः पाटला भूर्जी बहुत्वक्को मृदुच्छदः॥ १.१४४ मोल: कर्णिकारे निचुले हिज्जलेऽज्जलौ । धात्री शिवा चामलकी कलिरक्षो विभीतकः । १९४५ हरीतक्यभया पथ्या त्रिफला तत्फलत्रयम् । तपिंछस्तु तमालः स्याच्चम्पको हेमपुष्पकः || १९४६ निर्गुण्डी सिन्दुवारेऽतिमुक्तके माधवीलता । वासन्ती चौड्रपुष्पं तु जैपा जातिस्तु मालती || १९४७ मल्लिका स्याद्विचकिलः सप्तला नवमालिका । मागधी यूथिका सा तु पीता स्याद्वेमपुष्पिका ।। ११४८ प्रियङ्गुः फलिनी श्यामा बन्धूको बन्धुजीवकः । करुणे मल्लिकापुष्पो जम्बीरे जम्भजम्भलौ ।।११४९ मातुलुङ्गो बीजपूरः करीरक्रकरौ समौ । पञ्चाङ्गुलः स्यादेरण्डे धातक्यां धातुपुष्पिका || ११५० कपिकच्छूरात्मगुप्ता धत्तूर: कनकाह्वयः । कपित्थस्तु दधिफलो नालिकेरस्तु लाङ्गली ॥ आमाको वर्षा तकः क्रकचच्छदः । कोविदारे युगपत्रः शल्लकी तु गजप्रिया ।। वंश वेणुर्य व फलस्त्वचि सारस्तृणध्वजः । मस्करः शतपर्वा च स्वनवान्स तु कीचकः ॥ तुकाक्षीरी वंशक्षीरी त्वक्क्षीरी वंशरोचना । पूगे क्रमुकगूवाकौ तस्योद्वेगं / पुनः फलम् ॥ ११५४ ताम्बूलवल्ली ताम्बूली नागपर्यायवलयपि । तुम्ब्यलाबू, कृष्णला तु गुञ्जा द्राक्षा तु गोस्तनी ॥ ११५५ मृद्वीका हारहूरा च गोक्षुरस्तु त्रिकण्टकः । श्वदंष्ट्रा स्थलशृङ्गाटो गिरिकर्ण्यपराजिता ॥ ११५६ व्याघ्री निर्दिग्धिका कण्टकारिका स्यादथामृता । वत्सादनी गुडूची च विशाला त्विन्द्रवारुणी ११५७ उशीरं वीरणीमूले ह्रीवेरे वालकं जलम् । प्रपुन्नास्त्वेडगजो दद्रुनश्चक्रमर्दकः ॥ लद्वायां महारजनं कुसुम्भं कमलोत्तरम् । लोध्रे तु गालवो रोघ्रतित्वशावरमार्जनाः ० ॥ मृणालिनी पुटकिनी नलिनी पङ्कजिन्यपि । कमलं नलिनं पद्ममरविन्दं कुशेशयम् ॥ परं शतसहस्राभ्यां पत्रं राजीवपुष्करे । विसप्रसूनं नांलीकं तामरसं महोत्पलम् || तज्जलात्सरसः पङ्कात्परे रुडुहजन्मजाः । पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहे ॥ रक्तोत्पलं कोकनदं कैरविण्यां कुमुद्वती । उत्पलं स्यात्कुवलयं कुवेलं कुवलं कुवम् ॥ श्वेते तु तत्र कुमुदं कैरवं गर्दभाह्वयम् | नीले तु स्यादिन्दीवरं हलकं रक्तसंध्यके || ११६४ 'सौगन्धिकं तु कहारं बीजकोशो विराटकः । कर्णिका पद्मनालं तु मृणालं तन्तुलं बिसम् ।। ११६५किंजल्कं केसरं संवर्तिका तु स्यान्नवं दलम् । करहाटः शिफा च स्यात्कन्दे सलिलजन्मनाम् || १९६६ उत्पलानां तु शालूकं नील्यां शैवालशेवले । शेवालं शैवलं शेपाल जैलाच्छूकनीलिके ।। ११६७ धान्यं तु सस्यं सीत्यं च व्रीहिः स्तम्बकरिश्च तत् । आशुः स्यात्पाटलो व्रीहिर्गर्भपाकी तु षष्ठिकः ।। शालयः कलमाद्याः स्युः कलमस्तु कलामकः । लोहितो रक्तशालिः स्यान्महाशालिः सुगन्धिकः ११६९
११५८
११५९
११६०
११६१
११६२
११६३
१. वाशा च २. अटरूषोऽपि ३. प्रियालोऽपि ४. नार्यङ्गोऽपि ५. विभेदकोsपि ६. तापिच्छोsपि. ७. जवापि ८. रुट्प्रभृतयो जलादिभ्योऽनुयन्ति, यौगिकत्वात् - वारिजसरसीरुहादयः ९. कुमुदिन्यपि. १०. कुमुत् अपि ११. जलशब्दस्य शूकादिनान्वयः.
For Private and Personal Use Only