________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । यवो हयप्रियस्तीक्ष्णशूकस्तोक्मस्त्वसौ हरित् । मङ्गल्यको मसूरः स्यात्कलायस्तु सतीनकः ॥११७० हरेणुः खण्डिकश्चाथ चणको हरिमन्थकः।। माषस्तु मदनो नन्दी वृष्यो बीजवरो बली ॥ ११७१ मुद्गस्तु प्रघनो लोभ्यो वलाटो हरितो हरित् । पीतेऽस्मिन्वसुखण्डीरप्रवेलजयशारदाः ॥ ११७२ कृष्णे प्रवरवासन्तहरिमन्यजशिम्बिकाः । वनमुद्दे तुवरकनिगूढककुलीनकाः ॥ ११७३ खण्डी च राजमुद्ने तु मकुष्टकमयुष्ठको । गोधूमे सुमनो वल्ले निष्पावः सितशिम्बिकः ॥ ११७४ कुलत्थस्तु कालवृन्तस्ताम्रवृन्ता कुलस्थिका । आढकी तुवरी वर्णा स्यात्कुल्माषस्तु यावकः॥११७५ नीवारस्तु वनव्रीहिः शामाकश्यामको समौ । कङ्गुस्तु कङ्गुनी क्वङ्गुः प्रियङ्गुः पीततण्डुला ।। ११७६ सा कृष्णा मधुका रक्ता शौधिका मुशटी सिता। पीता माधव्यथोदालः कोद्रवः कोरदूषकः॥११७७ चीनकस्तु काककऑर्यवनालस्तु योऽनलः । जूर्णाहयो देवधान्यं जोन्नाला बीजपुष्पिका ॥ ११७८ शणं भङ्गा मातुलानी स्यादुमा तु क्षुमातसी । गवेधुका गवेधुः स्याज्जतिलोऽरण्यजस्तिलः ॥११७९ षण्डतिले तिलपिञ्जस्तिलपेजोऽथ सर्षपः । कदम्बकस्तन्तुभोऽथ सिद्धार्थः श्वेतसर्षपः ॥ ११८० माषादयः शमीधान्यं शूकधान्यं यवादयः । स्यात्सस्यशूकं किंशारुः कैणिशं सस्यशीर्षकम्॥११८१ स्तम्बस्तु गुच्छो धान्यादेर्नालं काण्डोऽफलस्तु सः । पलः पलालो धान्यत्वक्तुषो बुसे कडंगरः ॥ धान्यमावसितं रिद्धं तत्पूतं निर्वसीकृतम् । मूलपत्रकरीराग्रफलकाण्डाविरूढकाः ॥ ११८३ वक्पुष्पं कवकं शाकं दशधा शिकं च तत् । तण्डुलीयस्तण्डुलेरो मेघनादोऽल्पमारिषः ॥११८४ विम्बी रक्तफला पीलुपी स्यात्तुण्डिकेरिका । जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा॥११८५ वास्तुकं तु क्षारपत्रं पालङ्कयां मधुसूदनी । रसोनो लसुनोऽरिष्टो म्लेच्छकन्दो महौषधम् ॥११८६ महाकन्दो रसोनोऽन्यो गृञ्जनो दीर्घपत्रकः । भृङ्गराजो भृङ्गरजो मार्कवः केशरञ्जनः ॥ ११८७ काकमाची वायसी स्यात्कारिवेल्लः कठिल्लकः । कूष्माण्डकस्तु कर्कारुः कोशातकी पटोलिका११८८ चिर्भटी कर्कटी वालुक्येर्वारुखपुसी च सा । अर्शोन्नः सूरणः कन्दः शृङ्गवेरकमार्दकम् ॥ ११८९ कर्कोटकः किलासन्नस्तिक्तपत्रः सुगन्धकः । मूलकं तु हरिपर्ण सेकिम हस्तिदन्तकम् ॥ ११९० तृणं नडादि नीवारादि च शष्पं तु तन्नवम् । सौगन्धिकं देवजग्धं पौरं कत्तृणरोहिषे ॥ ११९१ दर्भः कुशः कुथो बर्हिः पवित्रमथ तेजनः । गुन्द्रो मुञ्जः शरो दूर्वा वनन्ता शतपर्विका ॥ ११९२ हरिताली रुहा पोटगलस्तु धमनो नडः । कुरुविन्दो मेघनामा मुस्ता गुन्द्रा तु सोत्तमा ॥ ११९३ वल्वजा उलपोऽथेक्षुः स्याद्रसालोऽसिपत्रकः । भेदाः कान्तारपुण्डाद्यास्तस्य मूलं तु मोरटम् ॥११९४ काशस्त्विषीका घासस्तु यवसं तृणमर्जुनम् । विषः श्वेडो रसस्तीक्ष्णं गरलोऽथ हैलाहलः॥११९५ वत्सनाभः कालकुटो ब्रह्मपुत्रः प्रदीपनः । सौराष्टिकः शौल्किकेयः काकोलो दारदोऽपि च॥११९६ अहिच्छत्रो मेषशृङ्गकुष्टवालकनन्दनाः । कैराटको हैमवतो मर्कटः करवीरकः ॥ ११९७ सर्षपो मूलको गौराईकः सक्तुककर्दमौ । अङ्कोल्लसारः कालिङ्गः शृङ्गिको मधुसिक्थकः ॥ ११९८ इन्द्रो लाङ्गलिको विस्फुलिङ्गपिङ्गलगौतमाः । मुस्तको दालवश्चेति स्थावरा विषजातयः ॥ ११९९ कुरण्ट्याद्या अग्रबीजा मूलजास्तूत्पलादयः । पर्वयोऽनय इक्ष्वाद्याः स्कन्धजाः सल्लकीमुखाः।।१२०० शाल्यादयो वीजरुहाः संमूर्छजास्तृणादयः । स्युर्वनस्पतिकायस्य षडेते मूलजातयः ॥ १२०१
इति वनस्पतिकायः।
AAAAAmandakin
१. सातीनोऽपि. २. कनिशमपि. ३, हालाहलः, हालहलः अपि.
For Private and Personal Use Only