________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४४
अभिधान संग्रह :ह: - ८ अनेकार्थसंग्रहः ।
११६२
११६३
११६४
११६५ .
११६६
११६७
११७१
११७२
११७३
तमस्ततिस्तिमिरं तु दृष्टिरोगान्धकारयोः । तित्तिरिः पक्षिणी मुनौ तुषारो हिमदेशयोः ||११६१ शीकरे हिमभेदे च तुम्बरी धान्यकं शुनी । तूबरो श्मश्रुपुरुषे प्रौढा शृङ्गानडुह्यपि ॥ दहरो मूषिकास्वल्पभ्रात्रोर्डिम्भेऽथ दन्तुरः । उन्नतदन्ते विषमे दर्दुरो भेकमेघयोः ॥ वाद्यभाण्डे शैलभेदे | दर्दुरं ग्रामजालके । दर्दुरोऽमा दर्दरः स्यादीप गिरावपि ।। दैण्डारो वहने मत्तवारणे शरयत्रके । कुम्भकारस्य चक्रे च द्वापरं संशये युगे || दासेर उष्टे बेटे च दुर्द्धरस्त्वृषभौषधौ । दुःखधर्ये, धूसरस्तु रासभे स्तोकपाण्डुरे ॥ नरेन्द्रो वार्तिके राज्ञि विषवैद्येऽथ नागरम् । शुण्ठीमुस्तकपौरेषु निर्जरस्त्वंजरे सुरे | ॥ निर्जरा तु तालपत्र्यां गुडूच्यां तत्त्वभिद्यपि । निर्नरोऽर्काश्वे तुषाग्नौ निर्करः सारसङ्घयोः ||११६८ न्यायदातव्यवित्ते च निर्वरं तु गतत्र । कठिने निर्भये सारे निकारस्तु पराभवे ॥ ११६९ धान्योत्क्षेपेनीवरस्तु वास्तव्येऽपि वणिज्यपि । प्रवरं संततौ गोत्रे श्रेष्ठे च प्रखरः पुनः ॥ ११७० वेसरे हयसन्नाहे कुकुरेऽतिभृशं खरे | प्रकरः 'कीर्णे पुष्पादौ संहतौ प्रकरं पुनः ॥ जोङ्ग, प्रकरी वर्थप्रकृतौ चत्वरावनौ । प्रस्तरः प्रस्तारे प्रणि मणौ च प्रदरः शरे ॥ भङ्गे रोगे, प्रसरस्तु संगरे प्रणये जवे । प्रकारः सदृशे भेदे पङ्कारो जलकुब्जके ॥ सोपाने सेवले सेतौ पदारः पादधूलिषु । पादालिन्दे पवित्रं तु मेध्ये ताम्रे कुशे जले ॥ अर्धोपकरणे चापि पवित्रा तु नदीभिदि । प्रान्तरं कोटरेऽरण्ये दूरशून्यपथेऽपि च ॥ पार्परो भस्मनि यमे जराटे नीपकेसरे । क्षयरोगे भक्तसिक्थे, पामरो मूर्खनीचयोः ॥ पाटी मूलके व तितऔ वार्तिकेऽम्बुदे । केदारे वेणुसारे च पाण्डुरो वर्णतद्वतोः ॥ पाण्डुरं तु मरुबके, पिण्डारो भिक्षुके द्रुमे । महिषी पालके क्षेपे पिठरं मथि मुस्तके ॥ उखायां च पिअरस्तु "पीतरक्तेऽश्वभिद्यपि । पिञ्जरं शातकुम्भे स्यात्पीवरः स्थूलकूर्मयोः ॥ ११७९ पुष्करं द्वीपतीर्थाहिखगरीगौषधान्तरे । तूर्यास्येऽसिफले काण्डे शुण्डाग्रे खे जलेऽम्बुजे ।। ११८० ठरो यो धूरो रम्यनम्रयोः । बन्धुरस्तु तयोर्हसे बन्धुजीवविडङ्गयोः ।। बन्धुरा पयोषायां बेंबरा नीवृदन्तरे । बेर्बरस्तु हञ्जिकायां पामरे केशचैकले ॥ पुष्ये बर्बरा शा बर्करः पशुनर्मणोः । बैदरा स्यादेलापण्यां विष्णुक्रान्तौषधावपि बदरी कोलिकर्पास्योर्भङ्गुरौ वक्रनश्वरौ । भ्रामरं मधुदृषदोर्भास्करो वह्निसूर्ययोः ॥ भार्यारुरन्यस्त्रीपुत्रोत्पादके मृगशैलयोः । । भृङ्गारी तैं चीरिकायां भृङ्गारः कनकालुका ॥। ११८५ मत्सरः परसंपत्त्युक्षायां तद्वति क्रुधि । कृपणे मत्सरा तु स्यान्मक्षिका मकरो निधौ । ११८६ नक्रे राशिविशेषे चन्दरो मन्थपर्वते । स्वर्गमन्दारयोर्मन्दे बहले मधुरं विषे ॥ मधुरस्तु प्रिये स्वादौ रसे च रसवत्यपि । । मधुरा मथुरा पुर्या यष्टीमेदामधूलिषु ॥
११७४
११७५
११७६
११७७
११७८
११८१
I
११८७ ११८८
१. 'तुबरी धा' ख ग घ . २. 'श्रान्तडिम्भे' ख. ३. 'भेदे' ग घ ४. 'भेदे' ख. ५. 'दण्डरो वाहने' घ. ६. ‘यन्त्रे' ख. ७. ‘चेष्टे' ख. ८. 'धैर्ये' ग घ ९. 'असुरे' ख; 'निर्जरे' ग घ. १०. 'निर्झर' गन्ध. ११. 'निसारः गन्ध. १२. 'नीवारस्तु वास्तव्ये विपणिष्वपि' ख. १३. 'कीर्णपुष्पादौ ' ख ग घ १४. ‘ग्रावणिम' ग-घ. १५. ‘भीत' ख. १६. 'राजौष' ख. १७. 'मूर्खश' ख; 'अम्बष्ठ' ग घ १८. 'बन्धुरो 'ग घ. १९. 'बन्धुरं तु' ग घ २०. 'बर्बरो नी' ग घ २१. 'बर्बरस्तु दण्डिकायां' ख; 'बर्बरा तु फञ्जिकायां' ग घ. २२. 'वकले' ख २३. 'बन्दर' ख. २४. ' बादरं तु तयोः फले । बादरस्तु कर्पासा - fer' ख; 'बदरं तु' ग घ २५, 'स्याज्झिल्लिकायाम्' ग घ.
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
११८२
।। ११८३
११८४