________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः |
४५
११८९
११९६
११९७
११९८
११९९
मधुकुकुटिकायां च मिश्रेयाशतपुष्पयोः । मन्दिरो मकरावासे मन्दिरं नगरे गृहे / || मन्थरः सूचके कोशे वक्रे मन्दे पृथौ मथि । मन्थरं तु कुसुम्भ्यां स्यान्मन्दारस्त्रिदशद्रुमे ११९० . पारिभद्रेऽर्कपर्णे च मसूरो मसुरोऽपि च । मसुरा च मसूरा च चत्वारः पण्ययोषिति ॥ ११९१ तथा व्रीहिविशेषेऽपि मर्मरो वसनान्तरे । शुष्कपत्रध्वनौ चापि मर्मरी पीतदारुणि' ।। ११९२ मयूरः केकिचूडाख्यैौषधेऽपामार्गकेकिनोः । महेन्द्रो वासवे शैले मञ्जरी तिलकद्रुमे ॥ ११९३ वल्ल स्थूलमुक्तायां माठरो व्यासविप्रयोः । सूर्यानुगेऽथ, मार्जारः स्यात्खयांशबिडालयोः ।। ११९४ मिहिरोssम्बुदेबुद्धे, मुद्गरः कोरकास्त्रयोः । लोष्ठादिभेदने चापि मुहिरो मूर्ख कामयोः ॥ ११९५ मुदिर: कामुके मेघे मुकुरो मकुरो यथा । कुलालदण्डे बेकुले कोरकादर्शयोरपि ॥ मुर्मुरो मन्मथे सूर्यतुरगे तुषपावके । । रुधिरं घुसृणे रक्ते, रुधिरो धरणीसुते ॥ वैल्लरं कुञ्जमञ्जर्योः क्षेत्रेऽनम्भसि शाद्वले । । वल्लूरं तु वनक्षेत्रे वाहनोपरयोषिति ।। शुष्क मां से कोलमांसे वरत्रा वर्तिकक्षयोः । वागरो वारके शाणे निर्नरे वाडवे वृके ॥ मुमुक्षौ पण्डिते चापि परित्यक्तभयेऽपि च । वासरो रागभेदेऽह्नि, वार्दरं कृमिजे जले || काकचिम्ब्याश्वबीजे वाग्दक्षिणावर्तशङ्खयोः । वासुरा वासिताराज्योर्भुवि विष्टर आसने ॥ १२०१ पादपे कुशमुष्टौ च विस्तारौ स्तम्बविस्तृती । विदुरो नागरे धीरे धृतराष्ट्रानुजेऽपि च ॥ १२०२ विकारो विकृत रोगे विहारस्तु जिनालये । लीलायां भ्रमणे स्कन्धे विदारो युधि दारणे / १२०३ विदारी रोगभेदे स्याच्छालपर्णीक्षुगन्धयोः । । विधुरं स्यात्प्रविश्लेषे विकले, विधुरा पुनः || १२०४ सालायां विसरस्तु समूहे प्रसरेऽपि च । शबरो म्लेच्छ भेदेऽप्सु हरेऽथ शम्बरं जले || १२०५ चित्रे बौद्धव्रतभेदे शम्बरो दानवान्तरे । मत्स्यैणगिरिभेदेषु शम्बरी पुनरौषधौ ॥ शर्करा खण्डविकृतौ कर्परांशे रुगन्तरे । उपलायां शर्करायुग्देशे च शकलेsपि च । ॥ शर्वरी निशि नार्यां च शक्करी सरिदन्तरे । छन्दोजातौ मेखलायां शारीरं देहजे वृषे || १२०८ शावरं घातुके ध्वान्ते । शावरो रोधपापयोः । अपराधे शार्वरी तु शूकशिम्ब्यथ । शाक्करम् १२०९ छन्दोभिश्छीकरस्तूक्षा शालारं पक्षिपञ्जरे । सोपान हस्तिनखयो: । शिखरं पुलकाप्रयोः ॥ १२१० पक्कदाडिमबीजाभमाणिक्यशकलेऽपि च । वृक्षामे पर्वताग्रे च शिशिरः शीतले हिमे ।। १२११
१२००
१२०६ १२०७
१२
१७
1
ऋतुभेदे शिलिन्ध्रस्तु तरुमीनप्रभेदयोः ॥ शिलिन्धं कदलीपुष्पे कवक त्रिपुटाख्ययोः ॥ १२१२ शिलिन्धी विहगी गण्डूपदीमृदथ, शीकरः । वातास्तजलेऽम्बुकणे, शुषिरं वाद्यगर्तयोः ॥ १२१३ शुषिisit सरन्ध्रे च शृङ्गारो गजमण्डने । सुरते रसभेदे च शृङ्गारं नागसंभवे ॥ १२१४ चूर्णे लवङ्गपुष्पे च संस्तरः स्रस्तरे मखे । संगरोऽङ्गीकृतौ युद्धे क्रियाकारे विषापदोः ॥ १२१५ संगरं तु फले शैम्याः संभारः संभृतौ गणे । । संस्कारः प्रतियत्नेऽनुभवे मानसकर्मणि ॥ १२१६ गुणभेदेऽथ संकारोऽवकरेऽग्निचटत्कृतौ । संकारी भुक्तकन्यायां सामुद्रं लवणान्तरे ॥ १२१७
१. 'खट्टाङ्गवि' ख; 'खट्टाशवि' ग घ २. 'च कुले' ग घ. ३. 'वलुरं कु' ग घ ४ 'निर्नरो रवितुरगः ' इति टीका. 'नगरे वाडवेऽष्टके' ख; 'निर्नये वाड' गन्घ. ५. 'स्याद्द' ग घ ६. 'वासरा' ग घ ७. 'रागभेदे' ख. ८. 'चित्रबौ' ख. ९. 'शिम्ब्यां च ' ग घ १०. 'शार्करस्तूक्षा' ग घ ११. 'गिरिवृक्षाग्रकक्षासु' ख. १२. 'शिलीन्ध्रस्तु' ग घ . १२. ' शिलीन्ध्रं' ग घ १४. 'शिलीन्ध्री' ग घ १५. 'वातास्तेऽम्बुकणे शारे' ख. १६. 'राज' ग घ १७. इतः परम् 'संस्कारः प्रतियले स्यात्संकल्पेऽनुभवेऽपि च । सामुद्रं देहलक्षणे समुद्रलवणेऽपि च' ख. १८. 'प्रस्तरेऽध्वरे' ग घ १९. 'कृते' ग घ २०. 'सभ्यां' गन्ध. २१. 'तु' ग घ .
For Private and Personal Use Only