________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६
अभिधान संग्रह :: - ८ अनेकार्थसंग्रहः ।
१२१८ १२१९
१२२१
१२२२
१२२३
१२२८
१२३०
लक्षणे च शरीरस्य सावित्रस्तु महेश्वरे । सावित्री देवताभेदे, सिन्दूरं नागसंभवे ॥ सिन्दूरस्तु वृक्षभेदे सिन्दूरी रक्तचेलिका । रोचनीधातकी सुन्दर्यङ्गनायां द्रुमान्तरे। ॥ सुनारस्तु शुनीस्तन्ये सर्पाण्डे चटकेऽपि च । सैरन्ध्री परवेश्मस्थशिल्पकृत्स्ववशस्त्रियाम् || १२२० वर्णसंकरसंभूतस्त्रीमैहल्लिकयोरपि । सौवीरं काञ्जिकास्रोतोऽञ्जनयोर्बदैरीफले ॥ स्यादर्गलं तु कैलोले परिधेऽप्यनलोऽनिले । वसुदेवे वसौ वह्नावरालः समदद्विपे ॥ व सर्जरसे चौप्यवेलस्तु स्यादपह्नवे । अवेला तु पूगचूर्णेऽचलस्तु गिरिकीलयोः ॥ अचला भुव्यञ्जलिस्तु कुडवे करसंपुटे । अङ्गुलिः करशाखायां कर्णिकायां गजस्य च ।। १२२४ आभीलं भीषणे कृच्छ्रेऽपील्वलो मत्स्यदैत्ययोः । इल्वलास्तारक भेदेऽप्युपलो प्रावरत्नयोः १२२५ उपला तु शर्करायामुत्पलं कुष्ठभूरुहे । इन्दीवरे मांसशून्येऽप्युज्ज्वलस्तु विकासिनि ॥ १२२६ शृङ्गारे विशदे दीप्तेऽप्युत्तालस्वरिते कपौ । श्रेष्टोत्कटकरालेषूत्फुलः स्त्रीकरणान्तरे || १२२७ विकस्वरोत्तालयोश्च, कमलं क्लोनि भेषजे । पङ्कजे सलिले ताम्रे कमलस्तु मृगान्तरे ॥ कमला श्रीवरनार्योः कपिलो वह्निपिङ्गयोः । कुर्कुरे मुनिभेदे च कपिला शिंशिपातरौ || १२२९ पुण्डरीककरिण्यां च रेणुकागोविशेषयोः । कपालं कुष्ठरुग्भेदे घटादिशकले गणे ॥ शिरोस्थान कन्दलं तु नैवाङ्करे कलध्वनौ । उपरागे मृगभेदे कैलापे कदली द्रुमे ॥ करालो रौद्रतुङ्गोरुध्यैणतैलेषु दन्तुरे । करालं तु कुठेरे स्यात्कम्बलः कृमिसास्त्रयोः || नागप्रभेदे प्रावारे वैकक्ष्ये, कम्बलं जले | कल्लोलोऽरौ हर्षवीच्योः कदली हरिणान्तरे ॥ १२३३ रम्भायां वैजयन्त्यां च कामलः कामिरेगयोः । मरुदेशेऽवतंसे च काकोलो मौकलौ विषे १२३४ कुला काहलंतु स्वाशे चाव्यक्तवाचि च । शुष्के च वाद्यभेदे च काहली तैरुणस्त्रियाम् १२३५ किट्टास्तु लोहगूथे ताम्रस्य कलशेऽपि च । कीलालं रुधिरे नीरे कुशलं क्षेमपुण्ययोः ।। १२३६ पर्याप्तौ कुशलोऽभिज्ञे कुवलं बदरीफले । मुक्ताफलोत्पलयोश्च कुम्भिलो झषचौरयोः ।। १२३७ श्लोकछायाहरेश्याले कुद्दालो भूमिदारणे । युगपत्रेऽथ कुटिलं भङ्गुरे, कुटिला नदी ।। १२३८ कुण्डलं वलये पाशे तौङ्के कुण्डली पुनः । कीचनद्रौगुडूच्यां च कुन्तलो हलकेशयोः ।। १२३९ कुन्तलाः स्युर्जनपदे कुकूलं तु तुषानले । शङ्कुसंयुक्त गर्ते च कुलालो वूकपक्षिणि ॥ १२४० कुकुभे कुम्भकारे च कुचेलः स्यात्कुवाससि । कुचेला र्चेि बद्धकय केवलं वेककृत्स्नयोः॥१२४१ निर्णीते कुहने ज्ञाने. केवली ग्रन्थभिद्यपि । कोमलं मृदुले तोये कोहलो मुनिमद्ययोः ।। १२४२ ग्रन्थिलो ग्रन्थिसहिते विकतकरीरयोः । गरलं पन्नगविषे तृणपूलकमानयोः ॥ १२४३ गन्धोली वरटाट्योर्भद्रायामथ गोकिलः । मुसले लाङ्गले चापि, गोपालो गोपभूपयोः ।। १२४४
१२३१
ू
१२३२
१. 'रोचना' ग घ २. 'महलक' ख; 'महलीक' ग. ३. 'वर्वरी' ख. ४. 'दण्डोर्मि' ख. ५. 'था' ग घ. ६. इतः परम् ‘अमला कमलायां स्यादमलं विशदेऽभ्रके' ख. ७. 'व्योम्नि' ख. ८. 'कुकुरे' ख; 'कुक्कुरे' ग-घ. ९. 'नवाङ्कुरे कल' ख; 'नवाङ्कुरे कर' ग घ १०. 'कपाले कदली' ख. ११. 'त्रण' ख; 'धूण' ग घ. १२. 'कुठारे' ग घ. १३. 'भृशे खले' ग घ १४, 'असंव्यक्तवा' ख. १५. 'वरुण' ख. १६. 'तोये' ग ध . १७. 'विन्ने' ग-घ. १८. 'कदलीफले' ग घ १९. 'चौरशालयोः ' ग घ २०. 'युगपात्रे' ग घ २१. 'ताटङ्के' ख-ग-घ. २२. ‘काञ्चनाद्रौ' ख. २३. 'कुकुभे' ग घ २४. 'स्यात् ' ख; 'त्वविकयों च' गग्घ. २५. 'निष्णाते' ख. २६. 'शच्यो' ख; 'शुण्ठ्यो' ग घ २७. 'नृपगोपयोः ' ख.
For Private and Personal Use Only