________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः |
U
स्याङ्गौरिलस्तु सिद्धार्थे लोहचूर्णेऽथ, चेन्द्रियः । नापिते वास्तुके रुद्रे चञ्चलोऽनिलकामिनोः ।। १२४५ चञ्चला तु तडिल्लक्ष्म्योश्चपलचोरके चले । क्षणिके चिकुरे शीघ्रे पारते प्रस्तरान्तरे ।। १२४६ मीने' च चपला तु स्यात्पिप्पल्यां विद्युति श्रियाम् । पुंश्चल्यामथ चात्वालो यज्ञकुण्डकगर्भयो:,१२४७ चूडालश्चूडया युक्ते, चूडालापि च चक्रला । छगलरछागे छगली वृद्धदरकभेषजे ।। १२४८ छगलं तु नीलवस्त्रे, जगलो मदनद्रुमे । मेदके कितवे पिष्टमद्येऽथ जटिलो जटी ॥ १२४९ जटिला तु मांसिकायां, जम्बूलः क्रकचच्छदे । जम्बूद्रुमेऽथ जम्बालं कर्दमे शैवलेऽपि च १२५० जङ्गलो निर्जले देशे पिशितेऽप्यथ जम्भलः । जम्बीरे देवताभेदे जाङ्गलः स्यात्कपिञ्जले ॥१२५१ जाङ्गली तु शूकशिम्ब्यां, जाङ्गलं जीलिनीफले । जाङ्गुली विषविद्यायां तरलो भाखरे चले १२५२ हारमध्यगणौ षिङ्गे तरला मद्यमुष्टिकाः । तमालो वरुणे पुण्ड्रेऽसौ तापिच्छेऽथ तण्डुलः १२५३ विडङ्गे धान्यसारे च ताम्बूलं क्रमुकी फले । ताम्बूली नागवल्लयां स्यात्तुमुलं रणसंकुले ॥१२५४ तुमुलो विभीतक तैतिल करणान्तरे । तैतिलो गण्डकपशौ दुकूलं सूक्ष्मवाससि । १२५५ क्षौमवस्त्रेऽथ, धवलो महोक्षे सुन्दरे सिते । धवली गौर्नकुलस्तु पाण्डवप्राणिभेदयोः ।। १२५६ नकुली कुक्कुटीमांस्योर्ना भीलं तूत्तमस्त्रियोः । वंक्षणे नाभिर्गर्भाण्डे, नाकुली च व्यरास्त्रयोः १२५७ कुक्कुटीकन्दे निचूलर्त्विज्जलद्रौ निचोलके । निस्तलं तु ले वृत्ते, निर्मलं विमलेऽभ्रके ।। १२५८ निर्माल्ये च निष्कलस्तु नष्टबीजे कलोज्झिते नेपाली मनःशिला स्यात्सुवहा नवमाल्यपि १२५९ प्रवाल विद्रुमे वीणादण्डेऽभिनवपल्लवे । प्रतलः पातालभेदे तताङ्गुलिकरेऽपि च ॥ पटलं तिलके नेत्ररोगे छदिषिसंचये । पिके परिवारे च पञ्चाला नीवृदन्तरे ॥ पञ्चाली पुत्रिकागत्योः पललं पङ्गमांसयोः । तिलचूर्णे पललस्तु राक्षसे, पीवलोऽनले ॥ अनिले राधनद्रव्ये पालो द्विरदज्वरे । पाकलं कुष्ठभैषज्ये, पातालं वडवानले ॥ रसातले पाटलं तु कुसुम श्वेतरक्तयोः । पाटलः स्यादाशुत्रीहौ पाटला पाटलीद्रुमे ॥ पांशुलो हरखद्वाङ्गे पुंश्चले, पांसुला भुवि । पतली मृत्तिकापात्रे नारीवागुरयोरपि ।। पिप्पलं सलिले वस्त्रच्छेदभेदेऽथ पिप्पलः । निरंशुले वृक्षपक्षिभेदयोः, पिप्पली कैणा ।। पिङ्गलः कपिले वह्नौ रुद्रेऽर्कपरिपाश्विके । कपौ मुनौ निधिभेदे, पिङ्गला कुमुदस्त्रियाम् || १२६७ केरायिकायां वेश्यायां नाडीभेदेऽथ पित्तलम् । पित्तवयारकूटे च पित्तला तोयपिप्पली || १२६८ पिचुलो निचुले तोयवायसे झावुकद्रुमे । पिञ्जलं स्यात्कुशपत्रे हरिद्राभेऽथ पिच्छिलः ॥ १२६९
1
१२६०
१२६१.
२१
१२६२
१२६३
१२६४
१२६५
१२६६
For Private and Personal Use Only
68
१. 'गैरिलस्तु' ख. २. 'चन्दति चन्द्रिल:' इति टीका. 'चण्डिलः' ख ग घ ३. 'अचले' ग घ ४. ‘चञ्चला' ख-ग-घ. ५. 'चाण्डालः ' ख; 'चत्वालः' ग-घ. ६. 'कुण्डल' ग घ ७. 'चूडाल्यपि ' ग घ . ८. 'वकला' ख. ९. 'दारुक' ख. १०. 'निर्जले देशे' ख; 'निर्जने देशे' ग घ ११. 'जालिनी लताभेद:' इत्यनेकार्थकैरवाकरकौमुदी; 'जीलिनीफले' ख; 'जलिनीफले' ग घ. १२. 'अचले' ग घ १३. 'मधुमक्षिका' ग घ . १४ . 'गाम्भीर्ये' ग-घ. १५. ' इज्जलद्रौ जलवेतसविशेषे' इत्यनेकार्थकैरवाकर कौमुदी. १६. 'वालवृत्ते' ख; 'तले वृन्ते' ग घ. १७. 'सुहवा' ख; 'सुहावा' ग घ १८. इतः पूर्वम् 'पटोलस्तु समाख्यातः फलवस्त्रविशेषयोः ' ख. १९. 'पटिके' ख. २०. 'पाचयतीति पाचल:' इति टीका. 'पाकलः ' ख. २१. 'अनिले' ग घ २२. 'अनले' ग-घ. २३. 'कुङ्कुमश्वेत' ग-घ. २४. 'पातयति पातली' इति टीका. 'पाटली' ख, 'पातिली' ग व. २५. 'कला' ख. २६. 'पारिपार्श्वके' ख; 'परिपार्श्वके' ग घ २७. 'करायिका पक्षिणीभेदः' इति टीका. 'कर्णिकायां' ग घ. २८. 'कामुक' ख.
+
१५