________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः ।
११३९
११४५
तृणजातौ कन्दभेदे कणेरुस्तु गणेरुवत् । वेश्येभीकर्णिकारेषु कटप्रूरक्षदेवने ॥ विद्याधरे रुद्रेकान्तारं दुर्गवर्त्मनि । महारण्योपसर्गाद्योः कानने विशेषयोः ॥ काश्मीरं पुष्करमूले टङ्ककुङ्कमयोरपि । कावेरी तु हरिद्रायां वेश्यायां सरिदन्तरे ॥ किर्मीरः शवले दैये किशोरो हयशावके । सूर्ये यून्यथ किंशारुर्धान्यशूके शरेऽपि च ॥ ११३८ कुहरं गहरे छिद्रे कुकुरं ग्रन्थिपर्णके । कुक्कुरः वा कुबेरस्तु धनदे नन्दिपादपे ।। कुर्वनुकणी कुमारोऽश्वानुचारके । युवराजे शिशौ स्कन्दे शुके वरुणपादपे ॥ कुमारं जात्यक, कुमारी खपराजिता । नदीभिर्द्रौमितरणी कन्यकानवमाल्युमा ॥ जम्बूद्वीपविभागश्च कुटारं केवले रते । कुअरोऽनेकपे के कुञ्जरा धातकीद्रुमे ॥ पाटलायां कुठारुर्दुकीशयोः कूबरः पुनः । कुब्जे युगंधरे रम्ये, केसरी नागकेसरे ॥ तुरङ्गसिंहयोः स्कन्धकेशेषु बकुलद्रुमे । पुन्नागवृक्षे किञ्जल्के स्यात्केसरं तु हिङ्गुनि || केदार: क्षेत्रभिद्यावाले शङ्करशैलयोः । । केनारः कुम्भिनरके शिरःकपालसंधिषु ॥ केटि: शक्रगोपे स्यान्नकुले पाकशासने । 'कोट्टारो नागरे कूपे पुष्करिण्याश्च पाटके ।। ११४६ खर्परस्तस्करे भिक्षापात्रे धूर्तकपालयोः । खपुरो मस्तके पूगे लसके खपुरं घंटे ॥ ११४७ खर्जूरं रूप्यफलयोः खर्जूरः कीटवृक्षयोः । खण्डाभ्रमभ्रावयवे स्त्रीणां दन्तक्षतान्तरे ॥। ११४८ खदिरी शाके खदिरो दन्तधावनचन्द्रयोः । खितिरस्तु शिवाभेदे खट्वाङ्गे वारिवलिके ।। ११४९ खिराद्बहुत्वे च गह्वरो बिलदम्भयोः । कुञ्जेऽथ गर्गरो मीने स्याद्वर्गरी तु मन्थनी ॥ ११५० गान्धारो रागसिन्दूरस्वरेषु नीवृदन्तरे । गायत्री खदिरे छन्दोविशेषे गोपुरं पुनः ॥ ११५१ मुस्तके द्वार पूरे घर्घरस्तु नदान्तरे । चलद्वारिध्वनौ घूके, चन्दिरश्चन्द्रहस्तिनोः ॥ चत्वरं स्यात्पथां श्लेषे स्थण्डिङ्गणयोरपि । चङ्कुरः स्पन्दने वृक्षे चतुरो नेत्रगोचरे ॥ ११५३ चाटुकारे चक्रगण्डावपि चातुरको यथा । चमरचामरे दैत्ये चमरी तु मृगान्तरे || चिकुरोsat गृहे बौ केशे चञ्चलशैलयोः । पक्षिवृक्षभिदोश्चापि छिदिरोऽनौ परश्वधे ।। करवाले च रज्जौ च छिंवरो वैरिधूर्तयोः । छत्वरं छेदनद्रव्ये | जठरः कुक्षिद्धयोः ॥ ११५६ कठिने च जर्जरं तु वासवध्वजजीर्णयोः । जम्बीरः प्रस्थपुष्पाख्यशाके दन्तशठद्रुमे ॥ ११५७ जलेन्द्रो जम्भम्भोधौ वरुणेऽप्यथ झर्झरः । वद्ये नदे कलियुगे झलरीवत्तु झलरी ॥। ११५८ वाद्यभेदे केशचक्रे टङ्कारो ज्योरवेऽद्भुते । प्रसिद्धौ चाथ टगरटेंङ्कणकेकराक्षयोः॥
P
११५२
११५४
११५५
*
११५९
टट्ट
नृताख्याने लम्पापटहवाद्ययोः । । तमिस्रं तिमिरे को तमिस्रा दर्शयामिनी ॥ ११६०
For Private and Personal Use Only
४३
११३५
१९३६
११३७
११४०
११४१
११४२
११४३.
११४४
१. 'शणजा' ग-घ. २. 'कर्चूरं श...तालयोः । कठोरौ पूर्णकठिनौ' ख. ३. 'अब्ज' ग घ. ४. 'पुष्करे मूले' ख, 'पौष्करे मूले' ग घ ५. 'जानुकफोणी' ग घ ६. 'रामतरण्योषधिः' इति टीका. 'तरुणी' ख ग घ . ७. 'कुटीरं कम्बले' ख; 'कुटीरं' ग घ ८. 'कोशे' ख. ९. 'कीटयोः ख. १०. ' केटति केटिरु: सिम्रुगे . रुनमेर्वादयः' इति टीका. ११. 'कैटिरः श' ख; 'कोटिरः श' मेदिन्याम्. 'पुष्करिण्या नगर्याः पाटके एकदेशे' इति टीका. १२. 'खर्पर' ख. १३. 'घठे' ग. १४. 'वास्तुके' ख. १५. 'खिङ्खिरा' ख; 'खिङ्खिरी' ग-घ. १६. ‘अङ्गनयो' ग घ १७. 'चाटुकारे बुधे चक्रगण्डे चा' ख; 'चटुकारे' ग घ. १८. 'छित्वरो दैत्य' ख; 'छिदुरो वै' ग व. १९. 'वृद्ध' ख. २०. ' वाद्ये नदे कलियुगे झल्लरीवत्तु झर्झरी' ख; 'वाद्यभाण्डे . कलियुगे झल्लरीवत्तु झिल्लरी' ग घ २१. 'केशवक्रे' ग घ २२. 'भवेऽद्भु' ख. २३. 'टङ्कने केकराक्षके' ख; 'टङ्कणेकेकराक्षके' ग-घ.