________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । क्षीरतैलस्फटिकाभ्यामन्यौ खस्फटिकाविमौ । शुक्तिजं मौक्तिकं मुक्ता मुक्ताफलं रसोद्भवम् ॥१.०६८
इति पृथ्वीकायः ।
नीरं वारि जलं दकं कमुदकं पानीयमम्भः कुशं
तोयं जीवनजीवनीयसलिलार्णास्यम्बु वाः शंबरम् । क्षीरं पुष्करमेघपुष्पकमलान्यापः पयःपाथसी
कीलालं भुवनं वनं घनरसो यादोनिवासोऽमृतम् ॥ कुलीनसं कंबन्धं च प्राणदं सर्वतोमुखम् । अस्थाथास्थागमस्ताघमगाधं चातलस्मृशि ॥ १०७० निम्नं गभीरं गम्भीरमुत्तानं तद्विलक्षणम् । अच्छं प्रसन्नेऽनच्छं स्यादाविलं कलुषं च तत् ।। १०७१ अवश्यायस्तु तुहिनं प्रालेयं मिहिका हिमम् । स्यान्नीहारस्तुषारश्च हिमानी तु महद्धिमम् ॥ १०७२
पारावारः सागरोऽवारपारोऽकूपारोदध्यर्णवा वीचिमाली। ।
यादः स्रोतोवानंदीशः सरखान्सिन्धूदन्वन्तौ मितद्रुः समुद्रः ॥ आकरो मकराद्रनाज्जेलान्निधिधिराशयः । द्वीपान्तरा असंख्यास्ते सप्पैवेति तु लौकिकाः ॥ १०७४ लवणक्षीरदध्याज्यसुरेक्षुस्वावारयः। तरङ्गे भङ्गवीच्यूर्युत्कलिका महति त्विह ॥ १०७५ लहर्युल्लोलकल्लोला आवर्तः पयसां भ्रमः । तालूरो वोलकश्चासौ बेला स्याद्वृद्धिरम्भसः ॥ १०७६ डिण्डीरोऽब्धिकफः फेनो बुद्धदस्थासको समौ । मर्यादा कूलभूः कूलं प्रपातः कच्छरोधसी ॥१०७७ तटं तीरं प्रतीरं च पुलिनं तज्जलोज्झितम् । सैकतं चान्तरीपं तु द्वीपमन्तर्जले तटम् ॥ १०७८ तत्परं पारमवारं त्वक्पात्रं तदन्तरम् ।। नदी हिरण्यवर्णा स्याद्रोधोवक्रा तरङ्गिणी ॥ १०७९
सिन्धुः शैवलिनी वहा च ह्रदिनी स्रोतस्विनी निम्नगा __ स्रोतो निर्झरिणी सरिच्च तटिनी कूलंकषा वाहिनी । क—ीपवती समुद्रदयिताधुन्यौ स्रवन्तीसरस्वत्यौ पर्वतजापगा जलधिगा कुल्या च जम्बालिनी ॥
१०८० गणात्रिपथगा भागीरथी त्रिदशदीर्घिका । त्रिस्रोता जाह्नवी मन्दाकिनी भीष्मकुमारर्सः ॥ १०८१ सरिद्वरा विष्णुपदी सिद्धस्वःस्वर्गिखापगा । ऋषिकुल्या हैमवती स्वर्वापी हरशेखरा ।। १०८२ यमुना यमभगिनी कालिन्दी सूर्यजा यमी। रेवेन्दुजा पूर्वगङ्गा नर्मदा मेकलाद्रिजा ॥ १०८३ गोदा गोदावरी तापी तपनी तपनात्मजा । शुतुद्रिस्तु शतद्रुः स्यात्कावेरी त्वर्धजाह्नवी ॥ १०८४ करतोया सदानीरा चन्द्रभागा तु चन्द्रका । वासिष्ठी गोमती तुल्ये ब्रह्मपुत्री सरस्वती ॥ १०८५ विपाविपाशार्जुनी तु बाहुदा सैतवाहिनी । वैतरणी नरकस्था स्रोतोम्भःसरणं स्वतः ।।... १०८६ प्रवाहः पुनरोधः स्याद्वेणी धारा रयश्च सः । घट्टस्तीर्थावतारेऽम्बुवृद्धौ पूरः प्लवश्च सः ॥ १०८७ पुटभेदास्तु वक्राणि भ्रमास्तु जलनिर्गमाः । परीवाहा जलोच्छासाः कूपकास्तु विदारकाः ।। १०८८ ___ १. कं बन्धम् इति द्वे नामनी इत्येके. २. धूममहिषी, धूमिकाधूमयोऽपि. ३. ईशपदं याद:प्रभृतिभिरन्वेति, यौगिकत्वात्-यादःपतिरित्यादयः. ४. आकरशब्दो रत्नान्ताभ्यामन्वेति, यौगिकत्वात्-मकरालयो रत्नराशिरपि. ५. जलशब्दो निध्यादिभिरन्वेति, यौगिकत्वात्-वारिनिधिः वारिराशिरित्यादयः. ६. सूपदं भीष्मेणाप्यन्वेति. ७. आपगापदं सिद्धपदेनाप्यन्वेति. ८. कलिन्दतनयापि. ९. चान्द्रभागा च. १०. चक्राणि च.
For Private and Personal Use Only