________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'४ तिर्यक्काण्डः ।
४३
प्रणाली जलमार्गोऽथ पानं कुल्या च सारणिः । सिकता वालुका विन्दौ पृषत्पृषतविषः ।। १०८९ जम्बालेचिकिलो पङ्कः कर्दमश्च निषद्वरः । । शादो हिरण्यबाहुस्तु शोणो नदे पुनर्वहः || १०९० अभिद्य उध्यः सरस्वांश्च द्रहोऽगाधजलो ह्रदः । । कूपः स्यादुदपानोऽन्धुः प्रार्हिर्नेमी तु तत्रिका || १०९९ नान्दीमुखो नान्दीपटो वीनाहो मुखबन्धने । आहावस्तु निपानं स्यादुपकूपेऽथ दीर्घिका ॥ १०९३ वापी स्यात्क्षुद्रकूपे तु चूरी चूण्डी च चूतकः । उद्घाटकं घटीय पादावर्तोऽरघट्टकः || १०९३ अखातं तु देवखातं पुष्करिण्यां तु खातकम् । पद्माकरस्तडागः स्यात्कासारः सरसी सरः || १०९४ वेशन्त: पल्वलोsल्पं तत्परिखा खेयखातके । स्यादालवालमावालमावापः स्थानकं च सः ॥ १०९५ आधारस्त्वम्भसां बन्धो निर्झरस्तु झरः सरिः । उत्सः स्रवः प्रस्रवणं जलाधारा जलाशयाः ।। १०९६ इति जलकायः ।
वह्निर्बृहद्भानुहिरण्यरेतसौ धनंजयो हव्यहविर्हुताशनः । कृपीटयोनिर्दमुना विरोचनाशुशुक्षणी छागरथस्तनूनपात् ॥ कृशानुवैश्वानरवीतिहोत्रा वृषाकपिः पावकचित्रभानू । अप्पित्तधूमध्वजकृष्णवर्त्मार्चिष्मच्छमीगर्भतमोन्नशुक्राः ॥ शोचिष्केशः शुचिहुतवहोषर्बुधाः सप्तमन्त्र - ज्वालाजिह्वा ज्वलनशिखिनौ जागृविर्जातवेदाः । र्वैर्हिः शुष्मानिलसखवसू रोहिताश्वाश्रयाश बर्हिज्र्ज्योतिर्दहनबहुलौ हव्यवाहोऽनलोऽग्निः ॥ १०९९ विभावसुः सप्तोदचिः स्वाहाग्नेयी प्रियास्य च । और्वः संवर्तकोऽब्ध्यग्निर्वाडवो वडवामुखः।। ११०० वो दानवविह्नरिरंमदः । छागणस्तु करीषाग्निः कुकूलस्तु तुषानलः ॥ २ ११०१ संतापः संज्वरो वाष्प ऊष्मा जिह्वाः स्युरचिषः । हेतिः कीला शिखा ज्वालाचिर्झलका महत्यपि ॥ स्फुलिङ्गोऽग्निकणो लाज्वालोल्कालातमुल्मुकम् । धूमः स्याद्वायुवाहोऽग्निवाहो दहनकेतनम् ||११०३ अम्भः सूः करमालश्च स्तरीर्जीमूतवाह्यपि । तडिदैरावती विद्युच्चलाशम्पाचिरप्रभा || ११०४ आकालिकी शतह्रदा चञ्चला चपलाशनिः । सौदामनीक्षणिका च हादिनी जलबालिका | ११०५ इत्यनिकायः ।
१०९७
For Private and Personal Use Only
१०९८
वायुः समीरसमिरौ पवनाशुगौ नभःश्वासो नभस्वदनलश्वसनाः समीरणः । वातोऽहिकान्तपवमानमरुत्प्रकम्पनाः कम्पाङ्कर्नित्यगतिर्गन्धवहप्रभञ्जनाः ॥ ११०६ मातरिश्वा जगत्प्राणः पृषदश्वो महाबलः । मारुतः स्पर्शनो दैत्यदेवो झञ्झा स वृष्टियुक् ॥ ११०७ प्राणो नासाग्रन्नाभिपादाङ्गुष्ठान्तगोचरः । अपानपवनो मन्यापृष्ठपृष्टान्तपाणिगः ॥ समानः संधिन्नाभिषूदानो हृच्छिरोन्तरे । सर्वखग्वृत्तिको व्यान इत्यङ्गे पञ्च वायवः ॥ ११०९ इति वायुकायः । पदा
११०८
१. चिरकल्लोऽपि. २. उद्घाटनमपि, उद्घातनमपि ३. तलमपि अशनशब्दो हव्याद्यैरन्वेति, यौगिकत्वात्हव्यभुक् इत्यादयः. ४. दमूना अपि ५. जिह्वशब्दः सप्तादिभिरन्वेति ६. व्यस्तं समस्तं च ७ क्षणप्रभा च. ८. सदागतिरपि ९. गन्धवाहोऽपि.