________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधान संग्रह: - ११ अभिधानचिन्तामणिशिलोञ्छ: ।
स्तनंधये स्तनपश्च क्षीरपश्चाभिधीयते । तारुण्यं स्याद्यौवनिका दशमीस्थो जरत्तरः ॥ कवितापि कविः स्यात्कृतकर्मणि कृतकृत्यकृतिकृतार्थाश्च । कुटिलाशयोऽपि कुचरोऽन्धजडशठेष्वप्यनेडमूकस्तु
वेदन्यो पृथगित्यन्ये दानशैलप्रियंवदौ । मूर्खे यथोद्गतोऽपीभ्ये श्रीमानपि बुधैः स्मृतः ॥ विवधिकधिकावपि वैवधिके प्रतिचरोऽपि भृत्ये स्यात् । संमार्जको बहुकरे बहुषान्यार्जक इतीष्यते च परैः ॥
ह
For Private and Personal Use Only
२१
२२
२३
२४
२५
२६
२७
२८
२९
३०
३१
३३
३४
I
३६
विहङ्गिकायां च विहङ्गमाप्यथैौर्ध्वदेहिके । और्ध्वदैहिकमप्याहुरनृजौ शण्ठ इत्यपि ॥ मायाविमायिक धूर्ते कपटे तूपधा मता । चौरश्चोरोऽपि विज्ञेयः स्तेयं स्तैन्यमपीष्यते ॥ दाने प्रादेशनमपि क्षमा स्यात्क्षान्तिरित्यपि । क्रोधनः कोपनस्तृष्णक् पिपासितोऽपि कथ्यते ॥ भक्षकः स्यादाशिरोऽपि मर्जितापि च मार्जिता । पेयूषमपि पीयूषं कूचिकापि च कूर्चिका ॥ ace द्रस्यमपि प्रोक्तं विजिपिलं च पिच्छिले । व्योषे त्रिकटुकं जग्धौ जमनं जवनं तथा ।। 1 marutsपि भवेत्तृप्तौ शौष्कलः पिशिताशिनि । मनोराज्यमनोगव्यावपि स्यातां मनोरथे ॥ कामु को स्यादक्षारितोऽपि दूषिते । संशयालुः सांशयिको जागरितापि जागरी ॥ पूजितेऽपचायितोऽपि तुन्दिभोदरिकावपि । तुन्दिलो न्युब्जोऽपि कुब्जे खलतोऽप्यैन्द्रलुप्तके ॥ ३२ पामरोऽपि कच्छुरोऽतीसारक्यप्यतिसारकी । कण्डूतिरपि खर्जूतिर्विस्फोटो पिटके स्मृतः || hte Husarai गुदकीलोऽपि वार्शसि । मेहः प्रमेहवदायुर्वेदकोऽपि चिकित्सके | आयुष्मानपि दीर्घायुः कथ्यतेऽथ परीक्षकः । स्यादाक्षपाटलिकोऽपि पारिषद्योऽपि सभ्यवत् ॥ ३५ स्युनैमित्तिक नैमित्तमौहूर्ता गण के लिपौ । लिखितापि मत्री मेला कुलिके कुलकोऽपि च ॥ अष्टापदे बुधैः शारिफलकोऽपि निगद्यते । मनोजवस्तात तुल्ये प्रभविष्णुरपि क्षमे ॥ जाङ्घिके जङ्घाकरोsपि चानुगोऽप्यनुगामिनि । पर्येषणोपासनापि शुश्रूषायामधीयते ॥ आतिथ्योऽप्यतिथौ कुल्येऽभिजो गोत्रे तु संततिः । । महेला योषिता च स्त्री तरुणी युवतीत्यपि ।। ३९ स्ववासिनी चरिण्टी च चिरण्टी च चरण्ट्यपि । वधूट्यां पत्न्यां करात्ती गेहिनी सहधर्मिणी || ४० सधर्मचारिणी चापि खुषायां तु वधूट्यपि । प्रेमवत्यपि कान्तायां पणिग्राहो विवोदरि ॥ परितोषयन्ता च यौतके दाय इत्यपि । दिधीषूदिधिपूर्जीवत्पत्नी जीवत्पतिः समे ॥ तुल्ये अवीरानिवरे श्रवणाश्रवणे तथा । रण्डापि विधवापुष्पवती स्यात्पुष्पितापि च ॥ पुष्पे कुसुममप्युक्तं पशुधर्मोऽपि मोहने । सहोदरे सगर्भोऽपि स्यादग्रजवदग्रिमः ।। शण्ठः शठः पण्डुरपि क्लीबो माता जनित्र्यपि । चिहुरा अपि केशाः स्युः कर्णः शब्दग्रहोऽपि च ।। ४५ नेत्रं विलोचनमपि सृकणीसूक्कणी अपि । दाटिका द्रादिकापि स्यात्कपोणिस्तु कफोणिवत् ॥ ४६ कूर्परे कुर: सिंहतले संहतलोऽपि च । चलुकोऽपि चलौ /मुष्के स्यादाण्ड: पेलकोऽपि च ॥ पादवि चरणे कीकसं हड्डमित्यपि । कपालं शक्लमपि पृष्टास्थनि कशारुका ॥ मज्जायामस्थितेजोऽपि नाडीषु नाडिनाटिके | शिङ्खाणकोऽपि शिङ्खाणः स्तृणीका स्तृणिकापि च ॥४९
३७
३८
४१
४२
४३
४४
४७ ४८
१. ' दानशीलप्रियवाचौ वदान्यौ पृथक्' इत्यभिधानचिन्तामणिः . २. 'कुण्ठयत्यङ्गम्' इत्यभिधानचिन्तामणिस्थव्युत्पत्त्या द्वितीयान्तं लभ्यते. ३. 'आयुर्वेदिकः' इत्यभिधानचिन्तामणिः ४. 'सृणीका, सुणिका' इत्यभिधानचिन्तामणिः.