________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः ।
दम्भे पापिनि किट्टे चः कङ्को ब्राह्मणलिङ्गिनि । लोहपृष्ठे यमेकर्कः श्वेताश्वे देणे घटे ॥ १९ कर्केतनेऽग्नौ राशौ चाकाकः स्यात्पीठसपिणि । द्वीपमानद्रुभेदेषु शिरोवक्षालने द्विके॥ २० काकं काकसमूहे स्याद्रतबन्धे च योषिताम् । काका तु काकजङ्घायां काकोलीकाकनाशयोः॥२१ काकोदंबरिकाकाकमाचिकारक्तिकास्वफि किष्कुः प्रकोष्ठे हस्ते च वितस्तौ कुत्सितेऽपि च ॥ २२ कोको वृके चक्रवाके खजूंरीद्रुमभेदयोः । छेको विदग्धे विश्वस्तमृगनीड़जयोरपि ॥ २३ टको नीलकपित्थेऽसिकोशे कोपेऽश्मदारणे । मानान्तरे खनित्रे च जङ्घायां टङ्कणेऽपि च ॥ २४ तर्को वितर्के काङ्खायामूहकर्मविशेषयोः ।। त्रिका कूपस्य नेमौ स्यात्रिकं पृष्ठाधरे त्रये ॥ २५ तोकं संतानसुतयोदिकः स्यात्काककोकयोः । न्यङ्कुगे मुनौ नाकः स्वः खे नाकुस्तु पर्वते ॥२६ मुनिवल्मीकयोनिष्कः कर्षे हेमनि तत्पले । दीनारे साष्टसुवर्णशते वक्षोविभूषणे।। २७ पङ्कोऽधे कर्दमे पाकः पचने शिशुदैत्ययोः । बको रक्षोभिदि श्रीदे शिवमल्लीबकोटयोः॥ २८ भूकश्छिद्रे काले भेको मेघमण्डूकभीरुषु । मुष्को मोक्षद्रुमे सङ्घ तस्करे मांसलाण्डयोः ॥ २९ मूको दैत्यावाग्दीनेषु रङ्कः कृपणमल्लयोः।। राका कच्छां, दृष्टरजःकन्यायां सरिदन्तरे॥ ३० पर्णेन्दुपूर्णिमायां चा रेकः शङ्काविरेकयोः । हीनेऽपि रोक केयणभेदे नावि बिलेचरे ॥ ३१ रोकोऽशीलङ्का तु शाखा शाकिनी कुलटा पुरी। लोको विश्वे जने वल्कं शकले त्वचिा शल्कवत् । शको देशे राजभेदेो शङ्का स्यात्संशये भये।। शङ्कः पत्रशिराजाले संख्याकीलकशंभुषु ॥ ३३ यादोऽस्त्रभेदयोर्मेद्रेशाको द्वीपे नृपे द्रुमे । शक्तौ हरितके चापि शुको व्यासजकीरयोः॥ ३४ रक्षोऽमात्ये शुक्र अंन्धिपणेऽरत्नुशिरीषयोः । शुल्कं घट्टादिदातव्ये जामातुश्चापि बन्धके ॥ ३५ शूकोऽनुक्रोशकिं शार्वोः शोकेऽभिषवशुङ्गयोः।। शुका हल्लेखे श्लोकस्तु पद्यबन्धे यशस्यपिः॥ ३६ शौकं शुकानां समूहे स्त्रीणां च करणान्तरे। सूका बाणोत्पलवातः स्तोकः स्यान्चातकाल्पयोः॥३७ नखं पुनर्गन्धद्रव्ये नखः करजर्षण्ढयोः । न्युजः सामविशेषस्य षडोंकार्यामतिप्रिये ॥ ३८ पुङ्खः स्यान्मङ्गलाचारे शराङ्गश्येनयोरपिा। प्रेढा पर्यटन नृत्ते दोलायां वाजिनां गतौ ॥ ३९ मुखमुपाये प्रारम्भे श्रेष्ठे निःसरणास्ययोः।। रेखा स्यादल्पके छद्मन्याभोगोल्लेखयोरपि ॥ ४० लेखो लेख्ये दैवते च लेखा राज्यां लिपावपि । वीङ्खा तु शकशिम्बायां गतिभेदेऽपि नर्तने । ४१ शङ्खः कम्बौ निधिभेदे स्यान्नख्यामलिकास्थनिग शाखा द्रुमांशे वेदांशे भुजे पक्षान्तरेऽन्तिके ॥ ४२ शिखाग्रमात्रे चूडायां केकिचूडाप्रधानयोः । ज्वालायां लाङ्गलिकायां शिफाशाखाघृणिष्वपि।॥ ४३ सखा सहाये मित्रे च सुखं त्रिदिवशर्मणोः।। सुखा प्रचेतसः पुर्यामनः स्यान्नगवत्तरौ॥ ४४ शैले सरीसृपे भानावङ्गमन्तिकगात्रयोः । उपसर्जनभूते स्यादभ्युपायप्रतीकयोः ॥
१ 'दर्पटे' ख. २. 'विश्वस्ते' ग. ३. 'नीडकयो' ग. ४. 'टङ्कने' ग. ५. कर्मविशेषः क्रियाविशेषः । उपहास इति यावत्' इत्यनेकार्थकैरवाकरकौमुदी. 'वर्मविशे' ख; 'तर्कविशे' ग. ६. 'भूकः काले छिद्रे' ग. ७. 'कोले' ख. ८ 'ऽकस्मादृष्ट' ख. ९. 'क्रीयते येन तत्क्रयणं दीनारादि' इत्यनेकार्थकैरवाकरकौमुदी. 'कृपण' ग. १०. इतः परम् 'वङ्कः पर्याणभागे स्यान्नदीभेदे च भङ्गुरे' इति ख-पुस्तकेऽधिकः पाठः. ११. 'वस्त्रे वस्त्राञ्चलशिरस्त्रयोः' ग. १२. 'शुङ्गा नवोद्भिन्नपल्लवकोशी' इत्यनेकार्थकैरवाकरकौमुदी. 'मुद्गयोः' ख; 'शृङ्गयोः' ग. १३. 'शृगालबकनिरयेष्वपि । शृकेत्यायुधभेदेऽपि' इत्यनेकार्थकैरवाकरकौमुदी. १४. 'तु गन्धद्रव्ये स्यान्नखः' ख. १५. 'खण्डयोः' ख-ग. १६. 'नृत्ये ग. १७. 'शेषे' ख. १८. 'ज्यायां' ग. १९. 'च' ख-ग. २०. 'निधे दे' ख.
For Private and Personal Use Only