________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ द्विखरकाण्डः |
४६
:/४७
४८
अङ्गा नीवृद्विशेषे स्युरिङ्गः स्यादिङ्गितेऽद्भुते । ज्ञानजङ्गमयोश्चापि खगोऽर्कमहपक्षिषु ॥ शरे देवेऽपि, खड्गोऽसौ खड्गिशृङ्गे च गॅण्डके । टेङ्गः खनित्रे जङ्घास्योस्त्यागो वर्जन दानयो:/ दुर्ग पुनर्दुर्ग स्याद्दुर्गा तु नीलिकोमयोः । नागो मतङ्गजे सर्वे पुंनागे नागकेसरे || क्रूराचारे नागदन्ते मस्तके वारिदेऽपि च । देहानिलविशेषे च श्रेष्ठे स्यादुत्तरस्थितः ॥ नागं रङ्गे सीसपत्रे स्त्रीबन्धे करणान्तरे । पिङ्गी शम्यां पिङ्गा हिङ्गुनाल्यां गोरोचनोमयोः ।। ५० पिङ्ग बालके पिशङ्गे पूगः क्रमुकसंघयोः । फल्गुः काकोदुम्बरिकावृक्षे निरर्थकेऽपि च ॥ ५१ भगोsर्कज्ञानमाहात्म्ययशोवैराग्यमुक्तिषु । रूपवीर्यप्रयत्नेच्छा श्रीधर्मैश्वर्ययोनिषु ॥
४९
५२
५६
५७
५८
५९
भङ्गस्तरङ्गे भेदे च रुग्विशेषे पराजये । कौटिल्ये भयविच्छित्योर्भङ्गा राणे भङ्गिः पुनः ॥ ५३ भक्तिवच्योर्भागो रूपार्थके भाग्यैकदेशयोः । । भृङ्गं त्वक्पत्रं भृङ्गास्तु खिङ्गधूम्याटमार्कवाः || ५४ पट्पदोऽथ भृगुः सानौ जमदग्निप्रपातयोः । । शुक्रे रुद्रे च भोगस्तु राज्ये वेश्याभृतौ सुखे ॥ ५५ धनेऽहिकायफणयोः पालनाभ्यवहारयोः । मार्गो मृगमदे मासे सौम्यर्क्षेऽन्वेषणे पथि ॥ मृगः कुरङ्गे याच्यायां मृगयायां गजान्तरे । पशौ नक्षत्रभेदे च मृगी तु वनितान्तरे | || युगं हस्तचतुष्के स्याद्रथाद्यङ्गे कृतादिके । वृद्धिनामौषधे युग्मे योगो विस्रम्भघातिनि ॥ अलब्धलाभ संगत्यां कार्मणध्यानयुक्तिषु । वपुः स्थैर्यप्रयोगे च संनाहे भेषजे धने ॥ विष्कम्भादावुपाये च रङ्गः स्यान्नृत्ययुद्भुवोः । रागे रङ्गं तु पुणि रागः स्याल्लोहितादिषु || गान्धारादौ / शादिकेऽनुरागे मत्सरे नृपे । लङ्गः सङ्गे च षिङ्गे च लिङ्गं मेहनचिह्नयोः || शिवमूर्वानुमाने सांख्योक्तर्विकृतावपि । वङ्गः कर्पासे वृन्ताके वङ्गा जनपदान्तरे ॥ वङ्गं त्रपुणि सीसे च वल्गुश्छागमनोज्ञयोः । व्यङ्गो भेके च हीनाङ्गे वेगो रयप्रवाहयोः ॥ रेतः किंपाकयपि शार्ङ्ग विष्णुधनुर्धनुः । शुङ्गयाम्रा वटे लक्षे शृङ्गं चिह्नविषाणयोः ।। क्रीडाम्बुयत्रे शिखरे प्रभुखोत्कर्षसानुषु । शृङ्गः कूर्चशीर्षे शृङ्गी स्वर्णमीनविशेषयोः || विषायामृषभौषध्यां सर्गस्यागस्वभावयोः । उत्साहे निश्चयेऽध्याये मोहानुमतिसृष्टिषु ।। अर्धः पूजाविधी मूल्येघं दुःखे व्यसनैनसोः । । उद्घो हस्तपुढे वह वायां देहजानिले ॥ ६७ ओघः प्रवाहः संघातो द्रुतनृत्तं परम्परा । उपदेशच मेघस्तु मुस्तके जलदेऽपि च ॥ मोघो दीने निष्फलेच मोघा स्यात्पाटलातरौ । लघुः सृका लध्वसारं ह्रस्वं चार्वगुरु द्रुतम् ॥६९ श्लाघोपास्तीच्छयोः स्तोत्रेऽर्चा पूजा प्रतिमापि च । कचः शुष्कत्रणे केशे बन्धे पुत्रे च गीः पतेः ॥ ७० कचा करेण्वां काचोऽक्षिरोगे शिक्ये मणौ मृदि । काशी गुञ्जामेखलयोः पुर्या/ कूच विकत्थने७१
६८
For Private and Personal Use Only
3
६०
६१
દર
६३
६४
६५
१. 'अङ्गो नीवृद्विशेषे स्यादिङ्गः ' ग. २ 'द्विशेषाः ' ख. ३. 'खड्ग' क. ४. 'कण्टके' ग. ५. इतः प्राक् 'गर्गो मुनिविशेषे स्यादृषे किंचुलिकेऽपि च' इत्यधिकः पाठः ख ग पुस्तकयोः ६. इतः परम् ‘तुङ्गः पुंनागनगयोर्बुधे स्यादुन्नतेऽपि च । तुङ्गी प्रोक्ता हरिद्रायां वर्वरायामपीष्यते ॥' इत्यधिकः पाठः ख-गपुस्तकयोः तत्र ग-पुस्तके 'उन्नतेऽन्यवत्' इति पाठ: ७. 'कोटे दु' ख; ' भवेद्दुर्गमे तु' ग. ८ 'स्यान्नीलिको' ग. ९. 'बलाके' ग. १०. अनेकार्थकैरवाकरकौमुद्यां तु 'भङ्गीभिरङ्गीकृतमानताङ्गयाः' इति भक्तौ, 'भङ्गीक्या विरचिततनुः स्तम्भितान्तर्जलौघः' इति वीच्यामुदाहृतम् ११. 'चतुर्थे' ग घ १२. सांख्योक्तायाः प्रकृतेः कार्यभूता विकृतिः । तत्र यथा - 'लिङ्गालिङ्गमिवानुरूपचरितं पुत्रं स लेभे मुनिः' इत्यनेकार्थ कैरवाकर कौमुदी. १३. 'प्रकृतावपि ' ख ग घ १४ ' जनपदान्तरे पुंभूनि' इति टीका. १५. 'मलोत्सर्गे प्रभावे शृङ्गारभावेऽपि ' इत्यनेकार्थ कैरवाकरकौमुदी. १६. 'अपदेश' ख.